Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

tāraka uvāca |
rājyena budbudābhena strībhirakṣaiśca pānakaiḥ |
mohito janma labdhvātra tyajate pauruṣaṃ naraḥ || 1 ||
[Analyze grammar]

janma tasya vṛthā sarvamākalpāṃtaṃ na saṃśayaḥ || 2 ||
[Analyze grammar]

mātāpitṛbhyāṃ na karoti kāmānbandhūnaśokānna karoti yo vā |
kīrtiṃ hi vā nārjayate na mānaṃ naraḥ sa jāto'pi mṛto'tra loke || 3 ||
[Analyze grammar]

tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram |
saṃyojyatāṃ me rathamaṣṭacakraṃ balaṃ ca me durjayadaityacakram || 4 ||
[Analyze grammar]

dhvajaṃ ca me kāṃcanapaṭṭabandhaṃ chatraṃ ca me mauktikajālabaddham |
adyāhamāsāṃ surakāminīnāṃ dhammīllakāṃścāgrathitānkariṣye || 5 ||
[Analyze grammar]

yathā purā markaṭako jananyāstasyāśca satyena tu tārakaḥ syām || 6 ||
[Analyze grammar]

nārada uvāca |
tārakasya vacaḥ śrutvā grasanonāma dānavaḥ |
senānīrdaityarājasya tathā cakre'vilaṃbitam || 7 ||
[Analyze grammar]

āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ |
sajjaṃ cakre rathaṃ daityo daityarājasya dhīmataḥ || 8 ||
[Analyze grammar]

garuḍānāṃ sahasreṇa garuḍopamitatviṣā |
te hi putrāḥ suparṇasya saṃsthitā merukandare || 9 ||
[Analyze grammar]

vijitya daityarājena vāhanatve prakalpitāḥ |
aṣṭāṣṭacakraḥ sarathaścaturyojanavistṛtaḥ || 10 ||
[Analyze grammar]

nānākrīḍāgṛhayuto gītavādyamanoharaḥ |
gaṃdharvanagarākāraḥ saṃyuktaḥ pratyadṛsyata || 11 ||
[Analyze grammar]

ājagmustatra daityāśca daśā caṃḍaparākramāḥ |
koṭikoṭiparivārā anye ca bahavo raṇe || 12 ||
[Analyze grammar]

teṣāmagresaro jambhaḥ kujambhonaṃtarastathā |
mahiṣaḥ kuñjaro meṣaḥ kālanemirnimistathā || 13 ||
[Analyze grammar]

mathano jaṃbhakaḥ śumbho daityeṃdrā daśa nāyakāḥ |
daityeṃdrā girivarṣmāṇaḥ saṃti caṃḍaparākramāḥ || 14 ||
[Analyze grammar]

nānāvidhapraharaṇā nānāśastrāstrapāragāḥ |
tārakasyābhavatketurbahūrūpo mahābhayaḥ || 15 ||
[Analyze grammar]

kvacicca rākṣaso ghoraḥ piśācadhvāṃkṣagṛdhrakaḥ |
evaṃ bahuvidhākāraḥ sa ketuḥ pratyadṛśyata || 16 ||
[Analyze grammar]

ketunā makareṇāpi senānīrgrasano babhau |
paiśācaṃ yatra vadanaṃ jaṃbhasyāsīdayasmayam || 17 ||
[Analyze grammar]

kharo vidhutalāṃgūlaḥ kujambhasyābhavaddhvaje |
mahiṣasya ca gomāyuḥ kāṃto haimastathāṃ babhau || 18 ||
[Analyze grammar]

gṛdhro vai kuṃjarasyāsīnmeṣasyābhūcca rākṣasaḥ |
kālanemermahākālo nimerāsīnmahātimiḥ || 19 ||
[Analyze grammar]

rākṣasī mathanasyāpi dhvāṃkṣo'bhūjjaṃbhakasya ca |
mahāvṛkaśca śumbhasya dhvajā evaṃvidhā babhuḥ || 20 ||
[Analyze grammar]

anekākāravinyāsādanyeṣāṃ ca dhvajā bhavan |
śatena śīghravegānāṃ vyāghrāṇāṃ hemamālinām || 21 ||
[Analyze grammar]

grasanasya ratho yukto mahāmegharavo babhau |
śatena cāpi siṃhānāṃ ratho jaṃbhasya yojitaḥ || 22 ||
[Analyze grammar]

kujaṃbhasya ratho yuktaḥ piśācavadanaiḥ kharaiḥ |
tāvadbhirmahiṣasyoṣṭairgajasya ca hayairyutaḥ || 23 ||
[Analyze grammar]

meṣasya dvīpibhirbhīmaiḥ kuñjaraiḥ kālaneminaḥ |
parvataṃ vai samārūḍho niścitya vidhṛtaṃ gajaiḥ || 24 ||
[Analyze grammar]

caturdaṃṣṭrairgaṃdhavadbhiścarbhirmeghasannibhaiḥ |
śatahastāyate kṛṣṇe turaṃge hemabhūṣaṇe || 25 ||
[Analyze grammar]

sitacāmarajālena śobhite puṣpadāmani |
mathanonāma daityendraḥ pāśahasto vyarājata || 26 ||
[Analyze grammar]

kiṃkiṇīmālinaṃ coṣṭramārūḍho'bhūcca jaṃbhakaḥ |
kālamuṃcaṃ mahāmeghamārūḍhaḥ śumbhadānavaḥ || 27 ||
[Analyze grammar]

anye ca dānavā vīrā nānāvāhanahetayaḥ |
pracaṇḍacitravarmāṇaḥ kuṇḍaloṣṇīṣabhūṣitāḥ || 28 ||
[Analyze grammar]

nānāvidhottarāsaṃgā nānāmālyavibhūṣaṇāḥ |
nānāsugaṃdhagaṃdhāḍhyā nānābaṃdhiśatastutāḥ || 29 ||
[Analyze grammar]

nānāvādyaparisyaṃdasāgresaramahārathāḥ |
nānāśauryakathāsaktāstasminsainye mahārathāḥ || 30 ||
[Analyze grammar]

tadbalaṃ daityasiṃhasya bhīmarūpaṃ vyadṛśyata |
bhūmireṇusamāliṃgatturaṃgarathapattikam || 31 ||
[Analyze grammar]

sa ca daityeśvaraḥ kruddhaḥ samārūḍho mahāratham |
daśabhiḥ śuśube daityairdaśabāhuriveśvaraḥ |
jagaddhaṃtuṃ pravṛtto vā pratasthe'sau surānprati || 32 ||
[Analyze grammar]

etasminnaṃtare vāyurdevadūtaḥ surālayam |
dṛṣṭvā taddānava balaṃ jagāmeṃdrasya śaṃsitum || 33 ||
[Analyze grammar]

sa gatvā tu sabhāṃ divyāṃ maheṃdrasya mahātmanaḥ |
śaśaṃsa madhye devānāmidaṃ kāryamupasthitam || 34 ||
[Analyze grammar]

tacchrutvā devarājaḥ sa nimīlitavilocanaḥ |
bṛhaspatimuvācedaṃ vākyaṃ kāle mahāmatiḥ || 35 ||
[Analyze grammar]

indra uvāca |
saṃprāpto'tivimardo'yaṃ devānāṃ dānavaiḥ saha |
kāryaṃ kimatra tadbruhi nītyupāyopabṛṃhitam || 36 ||
[Analyze grammar]

etacchrutvā ca vacanaṃ maheṃdrasya girāṃpatiḥ |
pratyuvāca mahābhāgo baॉhaspati rudāradhīḥ || 37 ||
[Analyze grammar]

bṛhaspatiruvāca |
sāmapūrvaṃ smṛtā nītiścaturaṃgāmanīkinīm |
jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī || 38 ||
[Analyze grammar]

sāma dānaṃ ca bhedaśca caturtho daṃḍa eva ca |
nītau kramātprayojyāśca deśakālaviśeṣataḥ || 39 ||
[Analyze grammar]

tatra sāma prayoktavyamāryeṣu guṇavatsu ca |
dānaṃ lubdheṣu bhedaśca śaṃkitoṣvito niścayaḥ || 40 ||
[Analyze grammar]

daṇḍaścāpi prayoktavyo nityakālaṃ durātmasu |
sāma daityeṣu naivāsti nirguṇatvāddurātmasu || 41 ||
[Analyze grammar]

śriyā teṣāṃ ca kiṃ kāryaṃ samṛddhānāṃ tathāpi yat |
jātidharmeṇa cābhedyā vidhāturapi te matāḥ || 42 ||
[Analyze grammar]

eko hyupāyo daṃḍo'tra bhavatāṃ yadi rocate |
durjanaḥ sujanatvāya kalpate na kadācana || 43 ||
[Analyze grammar]

lālitaḥ pālito vāpi svasvabhāvaṃ na muṃcati |
evaṃ me manyate buddhirbhavaṃto yadvyavasyatām || 44 ||
[Analyze grammar]

evamuktaḥ sahasrākṣa evamevetyuvāca ha |
kartavyatāṃ ca saṃciṃtya provācāmarasaṃsadi || 45 ||
[Analyze grammar]

bahumānena me vācaṃ śrṛṇudhvaṃ nākavāsinaḥ || 46 ||
[Analyze grammar]

bhavaṃto yajñabhoktāraḥ satāmiṣṭāśca sāttvikāḥ |
svesve pade sthitā nityaṃ jagataḥ pālane ratāḥ || 47 ||
[Analyze grammar]

bhavatāṃ ca nimittena bādhaṃte dānaveśvarāḥ |
teṣāṃ samādi naivāsti daṃḍa eva vidhīyatām || 48 ||
[Analyze grammar]

kriyatāṃ samare buddhiḥ sainyaṃ saṃyojyatāmiti |
āvādyaṃtāṃ ca śastrāṇi pūjyaṃ tāṃ śastradevatāḥ || 49 ||
[Analyze grammar]

ityuktāḥ samanahyaṃta devānāṃ ye pradhānataḥ |
vājināmayutenājau hemapaṭṭapariṣkṛtāḥ || 50 ||
[Analyze grammar]

vāhanāni vimānāni yojayaṃtu mamāmarāḥ |
yamaṃ senāpatiṃ kṛtvā śīghraṃ niryāta devatāḥ || 51 ||
[Analyze grammar]

nānāścaryaguṇopetā durjayā devadānavaiḥ |
ratho mātalinā yukto maheṃdrasyāpyadṛśyata || 52 ||
[Analyze grammar]

yamo mahiṣamāsthāya senāgre samavartata |
caṃḍakiṃkiṇivṛṃdena sarvataḥ parivāritaḥ || 53 ||
[Analyze grammar]

kalpakālojjavālāpūritāṃbaragocaraḥ |
hutāśa uraṇārūḍhaḥ śaktihasto vyavasthitaḥ || 54 ||
[Analyze grammar]

pavanoṃ'kuśapāṇistu vistāritamahājavaḥ |
mahāṛkṣaṃ samārūḍhaṃ senāgre samadṛśyata || 55 ||
[Analyze grammar]

bhujagendraṃ samārūḍho jaleśo bhagavānsvayam |
mahāpāśadharo vīraḥ senāyāṃ samavartata || 56 ||
[Analyze grammar]

narayukte rathe divye dhanādhyakṣo vyacīcarat |
mahāsiṃharavo yuddhe gadāhasto vyavasthitaḥ || 57 ||
[Analyze grammar]

rākṣaseśo'tha nirṛtī rathe rakṣomukhairhayaiḥ |
dhanvī rakṣogaṇavṛto mahārāvo vyadṛśyata || 58 ||
[Analyze grammar]

caṃdrādityāvaśvinau ca vasavaḥ sādhyadevatāḥ |
viśvedevāśca rudrāśca sannaddhāstasthurāhave || 59 ||
[Analyze grammar]

hemapīṭhattarāsaṃgāścitravarmāyudhadhvajāḥ |
gaṃdharvāḥ pratyadṛśyanta kṛtvā viśvāvasuṃ mukhe || 60 ||
[Analyze grammar]

tathā raktottarāsaṃgā nirmalāyovibhūṣaṇāḥ |
gṛdhradhvajā adṛśyaṃta rākṣasā raktamūrdhajāḥ || 61 ||
[Analyze grammar]

tathā bhīmāśanikarāḥ kṛṣṇavastrā mahārathāḥ |
yakṣāstatra vyadṛśyaṃta maṇibhadrādikoṭiśaḥ || 62 ||
[Analyze grammar]

tāmrolūkadhvajā raudrā dvīpicarmāṃbarāstathā |
piśācāstatra rājaṃte mahāvegapuraḥsarāḥ || 63 ||
[Analyze grammar]

tathaiva śvetavasanāḥ sitapaṭṭapatākinaḥ |
mattebhavāhanaprāyāḥ kiṃnarāstasthurāhave || 64 ||
[Analyze grammar]

muktājāla piraṣkāro haṃso hārasamaprabhaḥ |
keturjaladhināthasya saumyarūpo vyarājata || 65 ||
[Analyze grammar]

paṃcarāgamahāratnaviṭaṃko dhanadasya ca |
dhvajaḥ samutthito bhāti yātukāma ivāṃbaram || 66 ||
[Analyze grammar]

kārṣṇalohamayo dhvāṃkṣo yamasyābhūnmahādhvajaḥ |
rākṣaseśasya vadanaṃ pretasya dhvaja ābabhau || 67 ||
[Analyze grammar]

hemasiṃhadhvajau devau candrārkavamitadyuti |
kuṃbhena citravarṇena keturāśvinayorabhūt || 68 ||
[Analyze grammar]

mātaṃgo hemaracitaścitraratnapariṣkṛtaḥ |
dhvajaḥ śatakratorāsītsitacā marasaṃsthitaḥ || 69 ||
[Analyze grammar]

anyeṣāṃ ca dhvajāstatra nānārūpā babhū raṇe |
sanāgayakṣagaṃdharvamahoraganiśācarā || 70 ||
[Analyze grammar]

senā sā devarājasya durjayā pratyadṛśyata |
koṭayastāstrayastriṃśannānādevakāyinām || 71 ||
[Analyze grammar]

haimācalābhe sitakarṇacāmare suvarṇapadmāmalasuṃdarasraji |
kṛtābhirāmojjvalakuṃkumāṃkure kapolalītāvivimuktarāve || 72 ||
[Analyze grammar]

śritastadairāvaṇanāmakuṃjare mahābalaścitraviśeṣitāṃbaraḥ |
viśālavajrāṃgavitānabhūṣitaḥ prakīrṇakeyūrabhujāgramaṃḍalaḥ || 73 ||
[Analyze grammar]

sahasradṛgbaṃdisahasrasaṃstutastriviṣṭape'śobhata pākaśāsanaḥ || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārīkākhaṇḍe tārakāsuradevendrayuddhopakramavarṇanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: