Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
vanaṃ gate mahādeve girijā virahāturā |
sukhaṃ na lebhe tanvaṃgī harmyeṣvāyataneṣu vā || 1 ||
[Analyze grammar]

ciṃtayaṃtī śivaṃtanvī sarvabhāvena śobhanā |
ciṃtamānāṃ śivāṃ jñātvā hyuvāca vijayā sakhī || 2 ||
[Analyze grammar]

vijayovāca |
tapasā mahatā caiva śivaṃ prāptāsi śobhane |
mṛṣaśā dyūtaṃ kṛtaṃ tena śaṃkareṇa tapasvinā || 3 ||
[Analyze grammar]

dyūte hi vahavo doṣā na śrutāḥ kiṃ tvayā'naghe |
kṣamā paya śivaṃ tanvi tvareṇaiva vicakṣaṇe || 4 ||
[Analyze grammar]

asmābhiḥ sahitā devi gacchagaccha varānane || 5 ||
[Analyze grammar]

yāvacchaṃbhurdūrato nābhigacchettāvadgatvā śaṃkaraṃ kṣāmayasva |
no cetanvi kṣāmayethāḥ śivaṃ tvaṃ duḥkhaṃ paścātte bhaviṣyatyavaśyam || 6 ||
[Analyze grammar]

niśamya vākya vijayāprayuktaṃ prahasyāmānā samadhīracetāḥ |
uvāca vākyaṃ vijayāṃ sakhīṃ ca āścaryabhūtaṃ paramārthayuktam || 7 ||
[Analyze grammar]

mayā jito'sau nirapatrapaśca purā vṛto vai parayā vibhūtyā |
kiṃcicca kṛtyaṃ mama nāsti sadyo mayā vināsau ca virūpa āsthitaḥ || 8 ||
[Analyze grammar]

rūpīkṛto mayā devo maheśo nānyathā vada |
mayā tena viyogaśca saṃyogo naiva jāyate || 9 ||
[Analyze grammar]

sākāro hi nirākāro maheśo hi mayā kṛtaḥ || 10 ||
[Analyze grammar]

kṛtaṃ mayā viśvamidaṃ samagraṃ carācaraṃ devavaraiḥ sametam |
krīḍārthamasyodbhavavṛttihetubhiścikrīḍitaṃ me vijaye prapaśya || 11 ||
[Analyze grammar]

evamuktvā tadā devī girijā sarvamaṃgalā |
śabarīrūpamāsthāya gaṃtukāmā maheśvaram || 12 ||
[Analyze grammar]

śyāmā tanvī śikharadaśanā biṃbabiṃbādharoṣṭhī sugrīvāḍhyā kucabharanatā girijā snigdhakeśī |
madhye kṣāmā pṛthukaṭitaṭā hemaraṃbhorugaurī pallīyuktā varavalayinī barhibarhāvataṃsā || 13 ||
[Analyze grammar]

pāṇau mṛṇālasadṛśaṃ dadhatī ca cāpaṃ pṛṣṭhe lasatkṛtakaketakibāṇakośam |
sā taṃ nirīśamalokayati sma tatra saṃsevitā suvadanā bahubhiḥ sakhībhiḥ || 14 ||
[Analyze grammar]

bhṛṃgīnādena mahatā nādayaṃtī jagattrayam |
girijā manmathaṃ sadyo jīvayaṃtī punaḥpunaḥ || 15 ||
[Analyze grammar]

sakāmanā rājahaṃsā babhūvustatkṣaṇādapi |
dvirephā barhiṇaścaiva sarve te hṛcchayānvitāḥ || 3516 ||
[Analyze grammar]

ekākī saṃsthito yatra yamādhistho maheśvaraḥ |
dṛṣṭastatastayā devyā bhṛṃgīnādena mohitaḥ || 17 ||
[Analyze grammar]

prabaddho hi mahādevo nirīkṣya śabarīṃ tadā |
samādherutthitaḥ sadyo maheśo madanānvitaḥ || 18 ||
[Analyze grammar]

yāvatkare gṛhyamāṇo girijāṃ sa samīpagaḥ |
tāvattasya puraḥ sadyastirodhānaṃ gatā satī || 19 ||
[Analyze grammar]

taddṛṣṭvā tatkṣaṇādeva devo bhrāṃtivināśanaḥ |
bhramamāṇastadā śaṃbhurnāpaśyadasitekṣaṇām || 20 ||
[Analyze grammar]

viraheṇa samāyukto hṛcchayena samanvitaḥ |
madanāristadā śaṃbhurjñānarūpo niraṃtaram || 21 ||
[Analyze grammar]

nirmoho mohamāpanno dadarśa girijāṃ punaḥ |
uvāca vākyaṃ śabarīṃ prastāva sadṛśaṃ mahat || 22 ||
[Analyze grammar]

śiva uvāca |
vākyaṃ me śrṛṇu tanvaṃgi śrutvā tatkartumarhasi |
kāsi kasyāsi tanvaṃgi kimarthamaṭanaṃ vane |
tatkathyatāṃ mahābhāge yāthātathyaṃ sumadhyame || 23 ||
[Analyze grammar]

śivovāca |
patimanveṣayiṣyāmi sarvajñaṃ sakalārthadam |
svataṃtraṃ nirvikāraṃ ca jagatāmīśvaraṃ varam || 24 ||
[Analyze grammar]

ityuktaḥ pratyuvācedaṃ girijāṃ vṛṣabhadhvajaḥ |
ahaṃ tavocito bhadre patirnānyo hi bhāmini || 25 ||
[Analyze grammar]

vimṛśyatāṃ varārohe tattvato hi varānane |
vaco niśamya rudrasya smitapūrvamabhāṣata || 26 ||
[Analyze grammar]

mayārthito mahābhāga patistvaṃ nānyathā vada |
kiṃ tu vakṣyāmi bhadraṃ te nirguṇo'si paraṃtapaḥ || 27 ||
[Analyze grammar]

yayā purā vṛto'si tvaṃ tapasā ca pareṇa hi |
parityaktā tvayāraṇye kṣaṇamātreṇa bhāminī || 28 ||
[Analyze grammar]

durārādhyo'si satataṃ sarveṣāṃ prāṇināmapi |
tasmānna vācyaṃ hi punaryaduktaṃ te mamāgrataḥ || 29 ||
[Analyze grammar]

śabaryā vacanaṃ śrutvā pratyuvāca vṛṣadhvajaḥ |
maivaṃ vada viśālākṣi na tyaktā sā tapasvinī |
yadi tyaktā mayā tanvi kiṃ vaktumiha pāryate || 30 ||
[Analyze grammar]

evaṃ jñātvā viśālākṣi kṛpaṇaṃ kṛpaṇapriyam |
tasmāttvayā hi kartavyaṃ vacanaṃ me sumadhyame || 31 ||
[Analyze grammar]

evamabhyarthitā tena bahudhā śūlapāṇinā |
prahasya girijā prāha upahāsaparaṃ vaca || 32 ||
[Analyze grammar]

tapodhano'si yogīśa virakto'si niraṃjanaḥ |
ātmārāmo hi nirdvaṃdvo madano yena ghātitaḥ || 33 ||
[Analyze grammar]

sa tvaṃ sākṣādvirūpākṣo mayā dṛṣṭosi cādya vai |
aśakyo hi mayā prāptuṃ sarveṣāṃ duratikramaḥ |
tasmāttvayā na vaktavyaṃ yaduktaṃ ca purā mama || 34 ||
[Analyze grammar]

tasyāstadvacanaṃ śrutvā provāca madanāṃtakaḥ |
mama bhāryā bhava tvaṃ hi nānyathā kartumarhasi || 35 ||
[Analyze grammar]

ityuktvā tāṃ kare'gṛhṇācchabarīṃ madanāturaḥ |
uvāca taṃ smayaṃtī sā muṃcamuṃceti sādaram || 36 ||
[Analyze grammar]

nocitaṃ bhagavānkartuṃ tāpasena balādidam |
yācayasva piturme tvaṃ nānyathābhibhaviṣyasi || 37 ||
[Analyze grammar]

mahādeva uvāca |
pitaraṃ kathayāśu tvaṃ sthitaḥ kutra śubhānane |
drakṣyāmi taṃ viśālākṣi praṇipātapuraḥsaram || 38 ||
[Analyze grammar]

etaduktaṃ tadā tena niśamyāsitanetrayā |
ānīto hi tayā tanvyā pitaraṃ vṛṣabhadhvajaḥ || 39 ||
[Analyze grammar]

sthitaṃ kailāsaśikhare himavaṃtaṃ nagottamam |
ahibhirbahubhiścaiva saṃvṛtaṃ ca mahāprabham || 40 ||
[Analyze grammar]

dvāri sthitaṃ tayā devyā darśitaṃ śaṃkarasya ca |
asau mama pitā deva yācasva vigatatrapaḥ |
dadāti māṃ na saṃdehastapasvinmā vilaṃbitam || 41 ||
[Analyze grammar]

tatheti matvā sahasā praṇamya himālayaṃ vākyamidaṃ babhāṣe |
prayaccha tāṃ cādya girīśavarya hyārtāya kanyāṃ subhagāṃ mahāmate || 42 ||
[Analyze grammar]

kṛpaṇaṃ vākyamākarṇya samutthāya himālayaḥ |
maheśaṃ ca samādāya hyuvāca girirāṭ svayam || 43 ||
[Analyze grammar]

kiṃ jalpasi hi bho deva tāvayuktaṃ ca sāṃpratam |
tvaṃ dātā triṣu lokeṣu tvaṃ svāmī jagatāṃ vibho || 44 ||
[Analyze grammar]

tvayā tatamidaṃ viśvaṃ jagadetaccarācaram |
evaṃ stutiparo'bhūcca himālayāgirirmahān |
āgato nāradastatra ṛṣibhiḥ parivāritaḥ || 45 ||
[Analyze grammar]

uvāca prahasanvākyaṃ śūlapāṇe namaḥ prabho |
he śaṃbho śrṛṇu me vākyaṃ tattvasāramayaṃ param || 46 ||
[Analyze grammar]

yoṣidbhiḥ saṃgati puṃsāṃ viḍaṃbāyopakalpate |
tvaṃ svāmī jagatāṃ nāthaḥ parāṇāṃ paramaḥ paraḥ |
vimṛśya sarvaṃ deveśa yathāvadvaktumarhasi || 47 ||
[Analyze grammar]

evaṃ prabodhitastena nāradena mahātmanā |
prabodhamagamacchaṃbhurjahāsa parameśvaraḥ || 48 ||
[Analyze grammar]

śiva uvāca |
satyamuktaṃ tvayā cātra nānyathā nāradakvacit |
yoṣitsaṃgatimātreṇa nṛṇāṃ patanameva ca || 49 ||
[Analyze grammar]

bhaviṣyati na saṃdeho nānyathā vacanaṃ tava |
anayā mohito'dyāhamānīto gaṃdhamādanam || 50 ||
[Analyze grammar]

piśācavatkṛtamidaṃ caritaṃ paramādbhutam || 51 ||
[Analyze grammar]

tasmānna tiṣṭhāmi gireḥ samīpe vrajāmi cādyaiva vanāṃtaraṃ punaḥ |
ityevamuktvā sa jagāma mārgaṃ duratyayaṃ yogenāmapyagamyam || 52 ||
[Analyze grammar]

nirālaṃbaṃ sa vijñāya nārado vākyamabravīt |
girijāṃ ca girīṃdraṃ ca pārṣadānprati satvaram || 53 ||
[Analyze grammar]

vaṃdanīyaśca stutyaśca kṣāmyatāṃ paramārthataḥ |
maheśo'yaṃ jagannāthastripurārirmahāyaśāḥ || 54 ||
[Analyze grammar]

etacchrutvā tu vacanaṃ nāradasya mukhodgatam |
girijāṃ purataḥ kṛtvā girayo hi mahāprabhāḥ || 55 ||
[Analyze grammar]

daṇḍavatpatitāḥ sarve śaṃkaraṃ lokaśaṃkaram |
tuṣṭuvuḥ praṇatāḥ sarve pramathā guhyakādayaḥ || 56 ||
[Analyze grammar]

stūyamāno hi bhagavānāgato gaṃdhamādanam |
aṃgirasā hi sarveśo hyabhiṣikto mahātmabhiḥ || 57 ||
[Analyze grammar]

tadā dundubhayo nedurvāditrāṇi bahūni ca |
indrādayaḥ surāḥ sarve puṣpavarṣaṃ vavarṣire || 58 ||
[Analyze grammar]

brahmādibhiḥ suragaṇairbahubhiḥ parīto yogīśvaro girijayā saha viśvavaṃdyaḥ |
abhyarthitaḥ paramamaṃgala maṃgalaiśca divyāsanopari rarāja mahāvibhūtyā || 59 ||
[Analyze grammar]

evaṃvidhānyanekāni caritāni mahātmanaḥ |
maheśasya ca bho viprāḥ pāpahārīṇi śrṛṇvatām || 60 ||
[Analyze grammar]

yāniyānīha rudrasya caritāni mahāṃtyapi |
śrutāni paramāṇyeva bhūyaḥ kiṃ kathayāmi vaḥ || 61 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
eva muktaṃ tvayā sūta caritaṃ śaṃkarasya ca |
anena caritenaiva saṃtṛptāḥ smo na saṃśayaḥ || 62 ||
[Analyze grammar]

sūta uvāca |
vyāsaprasādācchrutamasti sarvaṃ mayā tataṃ śaṃkararūpamadbhutam |
suvistṛtaṃ cādbhutavedagarbhaṃ jñānātmakaṃ paramaṃ cedamuktam || 63 ||
[Analyze grammar]

śraddhayā parayopetāḥ śrāvayaṃti śivapriyam |
śrṛṇvaṃti caiva ye bhaktyā śaṃbhermāhātmyamadbhutam |
śivaśāstramidaṃ prītyā te yāṃti maramāṃ gatim || 64 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kedārakhaṇḍe śivaśāstre pārvatyā śabarīrūpeṇa śivasya gandhamādanaparvataṃ pratyānayanapūrvakaṃ bṛhaspatikṛtaśivarājyābhiṣekavarṇanaṃ nāma pañcatriṃśo'dhyāyaḥ || 35 || || cha ||
iti śrīskāndamahāpurāṇe prathame māheśvarakhaṇḍe prathamaḥ kedārakhaṇḍaḥ samāptaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: