Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kinnāmā ca kirāto'bhūtkiṃ tena vratamāhitam |
tattvaṃ kathaya vipreṃdra paraṃ kautūhalaṃ hi naḥ || 1 ||
[Analyze grammar]

tatsarvaṃ śrotumicchāmo yāthātathyena kathyatām |
na hyanyo vidyate loke tvadvinā vadatāṃ varaḥ |
tasmātkatha bho vipra sarvaṃ śuśrūṣatāṃ hi naḥ || 2 ||
[Analyze grammar]

evamuktastadā tena śaunakena mahātmanā |
kathayāmāsa tatsarvaṃ puṣkasena kṛtaṃ yat || 3 ||
[Analyze grammar]

lomaśa uvāca |
āsītpurā mahāraudraścaḍonāma durātmavān |
krūrasaṃgo niṣkṛtiko bhūtānāṃ bhayavāhakaḥ || 4 ||
[Analyze grammar]

jālena matsyānduṣṭātmā ghātayatyaniśaṃ khalu |
bhallairmṛgāñchāpadāṃśca kṛṣṇasārāṃśca śallakān || 5 ||
[Analyze grammar]

khaḍgāṃścaiva ca duṣṭātmā dṛṣṭvā kāṃścicca pāpavān |
pakṣiṇo'ghātayatkruddho brāhmaṇāṃśca viśeṣataḥ || 6 ||
[Analyze grammar]

lubdhako hi mahāpāpo duṣṭo duṣṭajanapriyaḥ |
bhāryā tathāvidhaā tasya puṣkasasya mahābhayā || 7 ||
[Analyze grammar]

evaṃ viharatastasya bahukālotyavartata |
gate bahutithekāle pāpaughaniratasya ca || 8 ||
[Analyze grammar]

niṣaṃge jalamādāya kṣutpipāsārddito bhṛśam |
ekadā niśi pāpīyācchrīvṛkṣopari saṃsthitaḥ |
kolaṃ haṃtuṃ dhanuṣpāṇirjāgraccānimiṣeṇa hi || 9 ||
[Analyze grammar]

māghamāse'sitāyāṃ vai caturdaśyāmathāgrataḥ |
mṛgamārgavilokārthī bilvapatrāṇyapātayat || 10 ||
[Analyze grammar]

śrīvṛkṣaparṇāni bahūni tatra sa cchedayāmāsa ruṣānvitopi |
śrīvṛkṣamūle parivartamāne liṃgaṃ tasyoparidṛṣṭabhāvaḥ || 11 ||
[Analyze grammar]

vavarṣa gaṃḍūṣajalaṃ durātmā yadṛcchayā tāni śive pataṃti |
śrīvṛkṣaparṇāni ca daivayogājjātaṃ ca sarvaṃ śivapūjanaṃ tat || 12 ||
[Analyze grammar]

gaṃḍūṣavāriṇā tena snapanaṃ ca kṛtaṃ mahat |
bilvapatrairasaṃkhyātairarcanaṃ mahatkṛtam || 13 ||
[Analyze grammar]

ajñānenāpi bho viprāḥ puṣkasena durātmanā |
māghamāse'site pakṣe caturdaśyāṃ vidhūdaye || 14 ||
[Analyze grammar]

puṣkaso'tha durācāro vaॉkṣādavatatāra saḥ |
āgatya jalasaṃkāśaṃ matsyānhaṃtuṃ pracakrame || 15 ||
[Analyze grammar]

lubdha kasyāpi bhāryābhūnnāmnā caiva ghanodarī |
duṣṭā sā pāpaniratā paradravyāpahāriṇī || 16 ||
[Analyze grammar]

gṛhānnirgatya sāyāhne puradvārabahiḥ sthitā |
vanamārgaṃ prapaśyaṃtī patyurāgamanecchayā || 17 ||
[Analyze grammar]

cirādbhartarī nāyāte cintayāmāsa lubdhakī |
adya sāyāhnavelāyāmāgatāḥ sarvalubdhakāḥ || 18 ||
[Analyze grammar]

tamaḥ stomena saṃchannāścatasro vidiśo diśaḥ |
rātrau yāmadvayaṃ yātaṃ kiṃ mataṃgaḥ samāgataḥ || 19 ||
[Analyze grammar]

kiṃ vā kesaralobhena siṃhenaiva vidāritaḥ |
kiṃ bhujaṃgaphaṇāratnahārī sarpaviṣārditaḥ || 20 ||
[Analyze grammar]

kiṃ vā varāhadaṃṣṭrāgraghātaiḥ paṃcatvamāgataḥ |
madhulobhena vṛkṣāgrātsa vai prapatito bhuvi || 21 ||
[Analyze grammar]

kvānveṣayāmi pṛcchāmi kva gacchāmi ca kaṃ prati |
evaṃ vilapya bahudhā nivṛttā svaṃ gṛhaṃ prati || 22 ||
[Analyze grammar]

naivānnaṃ no jalaṃ kiṃcinna bhuktaṃ taddine tayā |
ciṃtayaṃtī patiṃ cāpi lubdhakī tvayanniśām || 23 ||
[Analyze grammar]

atha prabhāte vimale puṣkasī vanamāyayau |
aśanārthaṃ ca tasyānnamādāya tvaritā satī || 24 ||
[Analyze grammar]

bhramamāṇāvane tasmindadarśa mahatīṃ nadīm |
tasyāstīre samāsīnaṃ svapatiṃ prekṣya harṣitā || 25 ||
[Analyze grammar]

tadannaṃ kūlanaḥ sthāpya nadīṃ tartuṃ pracakrame |
nirīkṣya cātha matsyānsa jālaprotānsamānayat || 26 ||
[Analyze grammar]

tāvattayoktaścaṇḍo'sāvehi śīghraṃ ca bhakṣaya |
annaṃ tvadarthamānītamupoṣya divasaṃ mayā || 27 ||
[Analyze grammar]

kṛtaṃ kimadya re maṃda gate'hani ca kiṃ kṛtam |
nā'śitaṃ ca tvayā mūḍha laṃghitenādya pāpinā || 28 ||
[Analyze grammar]

nadyāṃ snātau tathā tau ca dampatī ca śuci vratau |
yāvadgataśca bhoktuṃ sa tāvacchvā svayamāgataḥ || 29 ||
[Analyze grammar]

tena sarvaṃ bhakṣitaṃ ca tadannaṃ svayameva hi |
caṃḍī prakupitā caiva śvānaṃ haṃtumupasthitā || 30 ||
[Analyze grammar]

āvayorbhakṣitaṃ cānnamanenaiva ca pāpinā |
kiṃ ca bhakṣayase mūḍha bhavitādya vubhukṣitaḥ || 31 ||
[Analyze grammar]

evaṃ tayoktaścaṇḍo'sau babhāṣe tāṃ śivapriyaḥ |
yacchunā bhakṣitaṃ cānnaṃ tenāhaṃ paritoṣitaḥ || 32 ||
[Analyze grammar]

kimanena śarīreṇa naśvareṇa gatāyuṣā |
śarīraṃ durlabhaṃ loke pūjyate kṣaṇabhaṃguram || 33 ||
[Analyze grammar]

ye puṣṇaṃti nijaṃ dehaṃ sarvabhāvena cāhatāḥ |
mūḍhāste pāpino jñeyā lokadvayabahiṣkṛtāḥ || 34 ||
[Analyze grammar]

tasmānmānaṃ parityajya krodhaṃ ca duravagraham |
svasthā bhava vimarśena tattvabuddhyā sthirā bhava || 35 ||
[Analyze grammar]

bodhitā tena caṃḍī sā puṣkasena tadā bhṛśam |
jāgarādi ca saṃprāptaḥ puṣkaso'pi caturdaśīm || 36 ||
[Analyze grammar]

śivarātriprasaṃgācca jāyate yaddhyasaṃśayam |
tajjñānaṃ paramaṃ prāptaḥ śivarātriprasaṃgataḥ || 37 ||
[Analyze grammar]

yāmadvayaṃ ca saṃjātamamāvāsyāṃ tu tatra vai |
āgatāśca gaṇāstatra bahavaḥ śivanoditāḥ || 38 ||
[Analyze grammar]

vimānāni bahūnyatra āgatāni tadaṃtikam |
dṛṣṭāni tena tānyeva vimānāni gaṇāstathā || 39 ||
[Analyze grammar]

uvāca parayā bhaktyā puṣkaso'pi ca tānprati |
kasmātsamāgatā yūyaṃ sarve rudrākṣadhāriṇaḥ || 40 ||
[Analyze grammar]

vimānasthāśca kecicca vṛṣārūḍhāśca kecana |
sarve sphaṭikasaṃkāśāḥ sarve caṃdrārddhaśekharāḥ || 41 ||
[Analyze grammar]

kaparddinaścarmaparītavāsaso bhujaṃgabhogaiḥ kṛtahārabhūṣaṇāḥ |
śriyānvitā rudrasamānavīryā yathātathaṃ bho vadatātmanocitam || 42 ||
[Analyze grammar]

puṣkasena tadā pṛṣṭā ūcuḥ sarve ca pārpadāḥ |
rudrasya devadevasya saṃnamrāḥ kamalekṣaṇāḥ || 43 ||
[Analyze grammar]

gaṇā ūcuḥ |
preṣitāḥ smo vayaṃ caṃḍa śivena parameṣṭhinā |
āgaccha tvarito bhutvā sastrīko yā namāruha || 44 ||
[Analyze grammar]

liṃgārccanaṃ kṛtaṃ yacca tvayā rātrau śivasya ca |
tena karmavipākena prāpto'si śivasannidhim || 45 ||
[Analyze grammar]

tathokto vīrabhadreṇa uvāca prahasanniva |
puṣkaso'pi svayā buddhyā prastāvasadṛśaṃ vacaḥ || 46 ||
[Analyze grammar]

puṣkasa uvāca |
kiṃ mayā kṛtamadyaiva pāpinā hiṃsakena ca |
mṛgayārasikenaiva puṣkasena durātmanā || 47 ||
[Analyze grammar]

pāpācāro hyahaṃ nityaṃ kathaṃ svargaṃ vrajāmyaham |
kathaṃ liṃgārcanamidaṃ kṛtamasti taducyatām || 48 ||
[Analyze grammar]

paraṃ kautukamāpannaḥ pṛcchāmi tvāṃ yathātatham |
kathayasva mahābhāga sarvaṃ caiva yathāvidhi || 49 ||
[Analyze grammar]

ityevaṃ pṛcchatastasya puṣkasasya yathāvidhi |
kathayāmāsa tatsarvaṃ śivadharma mudānvitaḥ || 50 ||
[Analyze grammar]

vīrabhadra uvāca |
devadevo mahādevo devānāṃ patirīśvaraḥ |
parituṣṭo'dya he caṃḍa sa maheśa umāpatiḥ || 51 ||
[Analyze grammar]

prāsaṃgikatayā māghe kṛtaṃ liṃgārcanaṃ tvayā |
śivatuṣṭikaraṃ cādya pūto'si tvaṃ na saṃśayaḥ |
śivarātryāṃ prasaṃgena kṛtamarcanameva ca || 52 ||
[Analyze grammar]

kolaṃ nirīkṣamāṇena bilvapatrāṇi caiva hi |
ccheditāni tvayā caṃḍa patitāni tadaiva hi |
liṃgasya mastake tāni tena tvaṃ sukṛtī prabho || 53 ||
[Analyze grammar]

tataśca jāgaro jāto mahānvṛkṣopari dhruvam |
tenaiva jāgareṇaiva tutoṣa jagadīśvaraḥ || 54 ||
[Analyze grammar]

chalenaiva mahābhāga kolasaṃdarśanena hi |
śivarātridine cātra svapnaste na ca yoṣitaḥ || 55 ||
[Analyze grammar]

tenopavāsena ca jāgareṇa tuṣṭo hyasau devavaro mahātmā |
tava prasādāya mahānubhāvo dadāti sarvānvarado mahāṃśca || 56 ||
[Analyze grammar]

evamuktastadā tena vīrabhadreṇa dhīmatā |
puṣkaso'pi vimānāgryamāruhoha ca paśyatām || 57 ||
[Analyze grammar]

gaṇānāṃ devatānāṃ ca sarveṣāṃ prāṇināmapi |
tadā duṃdubhayo nedurbheryastūryāṇyanekaśaḥ || 58 ||
[Analyze grammar]

vīṇāveṇumṛdaṃgāni tasya cāgre gatāni ca |
jagurgaṃdharvapatayo nanṛtuścāpsarogaṇāḥ || 59 ||
[Analyze grammar]

vidyādharagaṇāḥ sarve tuṣṭuvuḥ siddhacāraṇāḥ |
cāmaraivarvījyamāno hi cchatraiśca vividhairapi |
mahotsavena mahatā ānīto gaṃdhamādanam || 60 ||
[Analyze grammar]

śivasānnidhyamāgaccaṃḍosau tena karmaṇā |
śivarātryupavāsena paraṃ sthānaṃ samāgamat || 61 ||
[Analyze grammar]

puṣkaso'pi tathā prāptaḥ prasaṃgena sadāśivam |
kiṃ punaḥ śraddhayā yuktāḥ śivāya paramātmane || 62 ||
[Analyze grammar]

puṣpādikaṃ phalaṃ gaṃdhaṃ tāṃbūlaṃ bhakṣyamṛddhimat |
ye prayacchaṃti loke'sminrudrāste nātra saṃśayaḥ || 63 ||
[Analyze grammar]

caṃḍena vai puṣkasena saphalaṃ tasya cābhavat |
prasaṃgenāpi tenaiva kṛtaṃ taccālpabuddhinā || 64 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
kiṃ phalaṃ tasya coddeśaḥ kena caiva punā kṛtam |
kasmādvratamidaṃ jātaṃ kṛtaṃ kena purā vibho || 65 ||
[Analyze grammar]

lomaśa uvāca |
yadā sṛṣṭaṃ jagatsarvaṃ brahmaṇā parameṣṭhinā |
kālacakraṃ tadā jātaṃ purā rāśimanvitām || 66 ||
[Analyze grammar]

dvādaśa rāśayastatra nakṣatrāṇi tathaiva ca |
saptaviṃśatisaṃkhyāni mukhyāni siddhaye || 67 ||
[Analyze grammar]

ebhiḥ sarvaṃ pracaṃḍaṃ ca rāśibhiruḍubhistathā |
kālacakrānvitaḥ kālaḥ krīḍayansṛjate jagat || 68 ||
[Analyze grammar]

ābrahmastaṃbaparyaṃtaṃ sṛjatya vati haṃti ca |
nibaddhamasti tenaiva kālenaikena bho dvijāḥ || 69 ||
[Analyze grammar]

kālo hi balavāṃlloke eka eva na cāparaḥ |
tasmātkālātmakaṃ sarvamidaṃ nāstyatra saṃśayaḥ || 70 ||
[Analyze grammar]

ādau kālaḥ kālanācca lokanāyakanāyakaḥ |
tato lokā hi saṃjātāḥ sṛṣṭiśca tadanaṃtaram || 71 ||
[Analyze grammar]

sṛṣṭerlavo hi saṃjāto lavācca kṣaṇameva ca |
kṣaṇācca nimiṣaṃ jātaṃ prāṇināṃ hi niraṃtaram || 72 ||
[Analyze grammar]

nimiṣāṇāṃ ca ṣaṣṭyā vai phala ityabhidhīyate |
paṃcadaśyā ahorātraiḥ pakṣaityabhidhīyate || 73 ||
[Analyze grammar]

pakṣābhyāṃ māsa eva syānmāsā dvādaśa vatsaraḥ |
taṃ kālaṃ jñātukāmena kāryaṃ jñānaṃ vicakṣaṇaiḥ || 74 ||
[Analyze grammar]

pratipaddinamārabhya paurṇamāsyaṃtameva ca |
pakṣaṃ pūrṇo hi yasmācca pūrṇimetyabhidhīyate || 75 ||
[Analyze grammar]

pūrṇacaṃdramasī yā tu sā pūrṇā devatāpriyā |
naṣṭastu caṃdro yasyāṃ vā amā sā kathitā budhaiḥ || 76 ||
[Analyze grammar]

agniṣvāttādipitṝṇāṃ priyātīva babhūva ha |
triṃśaddināni hyetāni puṇyakālayutāni ca |
teṣāṃ madhye viśeṣo yastaṃ śrṛṇudhvaṃ dvijottamāḥ || 77 ||
[Analyze grammar]

yogānāṃ vā vyatīpāta ūḍūnāṃ śravaṇastathā |
amāvāsyā tithīnāṃ ca pūrṇimā vai tathaiva ca || 78 ||
[Analyze grammar]

saṃkrāṃtayastathājñeyāḥ pavitrā dānakarmaṇi |
tathāṣṭamī priyā śaṃbhorgaṇeśasya caturthikā || 79 ||
[Analyze grammar]

pañcamī nāgarājasya kumārasya ca ṣaṣṭhikā |
bhānośca saptamī jñeyā navamī caṇḍikāpriyā || 80 ||
[Analyze grammar]

brahmaṇo daśamī jñeyā rudrasyaikādaśī tathā |
viṣṇupriyā dvādaśī ca aṃtakasya trayodaśī || 81 ||
[Analyze grammar]

caturddaśī tathā śaṃbhoḥ priyā nāstyatra saṃśayaḥ |
niśīthasaṃyutā yā tu kṛṣṇapakṣe caturddaśī |
upoṣyā sā tithiḥ śreṣṭhā śivasāyujyakāriṇī || 82 ||
[Analyze grammar]

śivarātritithiḥ khyātā sarvapāpapraṇāśinī |
atraivodāharaṃtīmamitihāsaṃ purātanam || 83 ||
[Analyze grammar]

brāhmaṇī vidhavā kācitpurā hyāsīcca caṃcalā |
śvapacābhiratā sā ca kāmukī kāmahetutaḥ || 84 ||
[Analyze grammar]

tasyāṃ tasya suto jātaḥ śvapacasya durātmanaḥ |
duḥ saho duṣṭanāmātmā sarvadharmabahiṣkṛtaḥ || 85 ||
[Analyze grammar]

mahāpāpaprayogācca pāpamārabhate sadā |
kitavaśca surāpāyī steyī ca gurutalpagaḥ || 86 ||
[Analyze grammar]

mṛgayuśca durātmāsau karmacaṇḍāla eva saḥ |
adharmiṣṭho hyasadvṛttaḥ kadācicca śivālayam |
śivarātryāṃ ca saṃprāpto hyuṣitaḥ śivasannidhau || 87 ||
[Analyze grammar]

śravaṇaṃ śaivaśāstrasya yadṛcchājātamaṃtike |
śivasya liṃgarūpasya svayaṃbhuvo yadā tadā || 88 ||
[Analyze grammar]

sa ekatroṣito duṣṭaḥ śivarātryāṃ tu jāgarāt |
tena karmavipākena puṇyāṃ yonimavāptavān || 89 ||
[Analyze grammar]

bhuktvā puṇyatāmāṃllokānuṣitvā śāśvatīḥ samāḥ |
citrāṃgadasya putrobhūdbhūpāleśvaralakṣaṇaḥ || 90 ||
[Analyze grammar]

nāmnā vicitravīryo'sau subhagaḥ saṃdurī priyaḥ |
rājyaṃ mahattaraṃ prāpya niḥstaṃbho hi mahānabhūt || 91 ||
[Analyze grammar]

śive bhaktiṃ prakurvāṇaḥ śivakarmaparo'bhavat |
śaivaśāstraṃ puraskṛtya śivapūjanatatparaḥ |
rātrau jāgaraṇaṃ yatnātkaroti śivasannidhau || 92 ||
[Analyze grammar]

śivasya gāthā gāyaṃstu ānaṃdāśrukaṇānmuhuḥ |
pramuṃcaṃścaiva netrābhyāṃ romāṃcapulakāvṛtaḥ || 93 ||
[Analyze grammar]

āyuṣyaṃ ca gataṃ tasya śivadhyānaparasya ca |
śivo hi sulabho loke paśūnāṃ jñānanināmapi || 94 ||
[Analyze grammar]

saṃsevituṃ sukhaprāptyai hyeka eva sadāśivaḥ |
śivarātryupavāsena prāpto jñānamanuttamam || 95 ||
[Analyze grammar]

jñānātsarvamanuprāptaṃ bhūtasāmyaṃ niraṃtaram |
sarvabhūtātmakaṃ jñātvā kevalaṃ ca sadā śivam |
vinā śivena yatkiṃcinnāsti vastvatra na kvacit || 96 ||
[Analyze grammar]

evaṃ pūrṇaṃ niṣprapaṃcaṃ jñānaṃ prāpnoti durlabham |
prāptajñānastadā rājā jāto hi śivavallabhaḥ || 97 ||
[Analyze grammar]

muktiṃ sāyujyatāṃ prāptaḥ śivarātrerupoṣaṇāt |
tena labdhaṃ śivājjanma purā yatkathitaṃ mayā || 98 ||
[Analyze grammar]

dākṣāyaṇīvīyo gācca jaṭājūṭena vistarāt |
ya utpanno mastakācca śivasya paramātmanaḥ |
vīrabhadreti vikhyāto dakṣayajñavināśanaḥ || 99 ||
[Analyze grammar]

śivarātrivratenaiva tāritā bahavaḥ purā |
prāptāḥ siddhiṃ purā viprā bharatādyāśca dehinaḥ || 100 ||
[Analyze grammar]

māṃdhātā dhundhumāriśca hariścandrādayo nṛpāḥ |
prāptāḥ siddhimaneneva vratena parameṇa hi || 101 ||
[Analyze grammar]

tato girīśo girijāsametaḥ krīḍānvito'sau girirājamastake |
dyūtaṃ tathaivākṣayutaṃ pareśo yukto bhavānyā sa bhṛśaṃ cakāra || 102 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: