Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| lomaśa uvāca |
evaṃ te śivadharmāśca kathitāstena vai dvijāḥ |
saviśeṣāḥ pāśupatāḥ prasādāccaiva vistarāt || 1 ||
[Analyze grammar]

anekāgamasaṃvītā yathātattvamudāhṛtāḥ |
kāpālikānāṃ bhedāśca proktā vyāsasamāsataḥ || 2 ||
[Analyze grammar]

dharmā nānāvidhāḥ proktā naṃdinaṃ prati vai tadā || 3 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
śrutaṃ kumāracaritamaviśeṣaṃ sumaṃgalam |
asmābhiśca mahābhāgakiṃcitpṛcchāmahe vayam || 4 ||
[Analyze grammar]

śvetasya rājasiṃhasya caritaṃ paramādbhutam |
yena saṃtoṣito rudraḥ śivo bhaktyā'prameyayā || 5 ||
[Analyze grammar]

te bhaktāste mahātmāno jñāninaste ca karmiṇaḥ |
ye'rcayaṃti mahāśaṃbhuṃ devaṃ bhaktyā samāvṛtāḥ || 6 ||
[Analyze grammar]

tasmātpṛcchāmahe sarve caritaṃ śaṃkarasya ca |
vyāsaprasādātsarvaṃ yajjānāsi tvaṃ na cāparaḥ || 7 ||
[Analyze grammar]

niśamya vacanaṃ teṣāṃ munīnāṃ lomaśo'bravīt || 8 ||
[Analyze grammar]

lomaśa uvāca |
ākarṇyatāṃ mahābhāgāścaritaṃ paramādbhutam |
tasya rājño hi bhajato rājabhogāṃśca sarvaśaḥ |
matirddhirme samutpannā śvetasya ca mahātmanaḥ || 9 ||
[Analyze grammar]

pṛthivīṃ pālayāmāsa prajā dharmeṇa pālayan |
brahmaṇyaḥ satyavākchūraḥ śivabhakto niraṃtaram || 10 ||
[Analyze grammar]

rājyaṃ śaśāsātha sa śaktito nṛpo bhaktyā tadā caiva samarcayatsadā |
śaṃbhuṃ pareśaṃ paramaṃ parātparaṃ śāṃtaṃ purāṇaṃ paramātmarūpam || 11 ||
[Analyze grammar]

āyustasya parikṣīṇamarcataḥ parameśvaram |
athaitacca mahābhāga caritaṃ śrūyatāṃ mama || 12 ||
[Analyze grammar]

vāṇī śivakathāyuktā paramāścaryasaṃyutā |
na vā'dhayo hi tasyaiva vyādhayo hi mahīpateḥ || 13 ||
[Analyze grammar]

tasya rājño na bādhaṃte tathā copadravāstvamī |
nirītiko jano hyāsīnnirupadrava eva ca || 14 ||
[Analyze grammar]

akṛṣṭapacyauṣadhayastasya rājño'bhavanbhuvi |
tapasvino brāhmaṇāśca varṇāśramayutā janāḥ || 15 ||
[Analyze grammar]

na putramaraṇe duḥkhaṃ nāpamānaṃ na mārakāḥ |
na dāridryaṃ ca te sarve prāpnuvanti kadācana || 16 ||
[Analyze grammar]

evaṃ bahutaraḥ kālastasya rājño mahātmanaḥ |
gato hi saphalo viprāḥ śivapūjāratasya vai || 17 ||
[Analyze grammar]

ekadā pūjamānaṃ taṃ śaṃkaraṃ paramārthadam |
yamo hi preṣayāmāsa yamadūtānnṛpaṃ prati || 18 ||
[Analyze grammar]

vacanāccitraguptasya śveta ānīyatāmiti |
tatheti matvā te dūtā āgatāḥ śivamaṃdiram || 19 ||
[Analyze grammar]

rājānaṃ netukāmāste pāśahastā mahābhayāḥ |
yāvatsamāgatā yāmyā rājānaṃ dadṛśustvarāt || 20 ||
[Analyze grammar]

na cakrire tadā dūtā ājñāṃ dharmasya caiva hi |
jñātvā sarvaṃ yamaścaiva āgataḥ svayameva hi || 21 ||
[Analyze grammar]

uddhṛtya daṃḍaṃ sahasā netukāmastadā nṛpam |
dadarśa ca mahābāhuḥ śivadhyānaparāyaṇam || 22 ||
[Analyze grammar]

śivabhaktiyutaṃ śāṃtaṃ kevalaṃ jñānasaṃyutam |
yamo'pi dṛṣṭvā rājānaṃ paraṃ kṣobhamupāgamat || 23 ||
[Analyze grammar]

citrastho hyabhavatsdyaḥ pretarājo'tivihvalaḥ |
kālarūpaśca yo nityaṃ prajānāṃ kṣayakārakaḥ || 24 ||
[Analyze grammar]

āgatastatkṣaṇādeva nṛpaṃ prati ruṣānvitaḥ |
khaḍgena sitadhāreṇa carmaṇā paramema hi || 25 ||
[Analyze grammar]

tāvattaṃ dadṛśe so'pi sthitaṃ dvāri bhayāvṛtam |
uvāca kālo hi tadā yamaṃ vaivasvataṃ prati || 26 ||
[Analyze grammar]

kasmāttvayā dharamarāja no nīto'yaṃ nṛpo mahān |
yama dūtasahāyaśca bhītavatpratibhāsi me || 27 ||
[Analyze grammar]

kālātyayo na karttavyo vacanānmama suvrata |
kālenoktastadā dharma uvāca prastutaṃ vacaḥ || 28 ||
[Analyze grammar]

tavājñāṃ ca kariṣyāmi nātra kāryā vicāraṇā |
asau huratyayo'smākaṃ śivabhakto niraṃtaram || 29 ||
[Analyze grammar]

citrasthā iva tiṣṭhāma bhayāddevasya śūlinaḥ |
yamasya vacanaṃ śrutvā kālaḥ krodhasamanvitaḥ |
rājānaṃ haṃtumārebhe tvaritaḥ khaḍgamādade || 30 ||
[Analyze grammar]

triguṇāṣṭākrasaṃkāśaṃ praviveśa śivālayam |
yāvatkopena mahatā tāvaddṛṣṭaḥ pinākinā |
svabhaktaṃ haṃtukāmosau śvetarājānamuttamam || 31 ||
[Analyze grammar]

dhyānasthitaṃ cātmani taṃ viśuddhajñānapradīpena viśuddhacittam |
ātmānamātmātmatayā niraṃtaraṃ svayaṃprakāśaṃ paramaṃ purastāt || 32 ||
[Analyze grammar]

evaṃvidhaṃ taṃ prasamīkṣya kālaṃ saṃciṃtyamānaṃ manasā'calena |
śaivaṃ padaṃ yatparamārtharūpaṃ kaivalyasāyujyakaraṃ svarūpataḥ || 33 ||
[Analyze grammar]

sadāśivena dṛṣṭo'sau kālaḥ kālāṃtakena ca |
ucchṛṃkhalaḥ khalo darpādviśamāno nijāṃtike || 34 ||
[Analyze grammar]

naṃdikeśvaramadhyastho yāvaddṛṣṭo nijāṃtike |
śivena jagadīśena bhaktavatsalabaṃdhunā || 35 ||
[Analyze grammar]

nirīkṣitastṛtīyena cakṣuṣā parameṣṭhinā |
svabhaktaṃ rakṣamāṇena bhasmasādabhavatkṣaṇāt || 36 ||
[Analyze grammar]

dadāha taṃ kālamanekavarṇaṃ vyāttānanaṃ bhīmabahūgrarūpam |
jvālāvalībhiḥ paridahyamānamatipracaṃḍaṃ bhuvanaikabhakṣaṇam || 37 ||
[Analyze grammar]

dadarśire devagaṇāḥ sametāḥ sayakṣagaṃdharvapiśācaguhyakāḥ |
siddhāpsaraḥsarvakhagāśca pannagāḥ patatriṇo lokapālāstathaiva || 38 ||
[Analyze grammar]

jvālāmālāvṛtaṃ kālamīśvarasyāgrataḥ sthitam |
labdhasaṃjñastadā rājā kālaṃ svaṃ haṃtumāgatam || 39 ||
[Analyze grammar]

punaḥ punarddadarśātha dahyamānaṃ kṛśānunā |
prārthayāmāsa sa vyagro rudraṃ kālāgnisannibham || 40 ||
[Analyze grammar]

rājovāca |
namo rudrāya śāṃtāya svajyotsnāyātmavedhase |
niraṃtarāya sūkṣmāya jyotiṣāṃ pataye namaḥ || 41 ||
[Analyze grammar]

trātā tvaṃ hi jagannātha pitā mātā suhṛtsakhā |
tvameva baṃdhuḥ svajano lokānāṃ prabhurīśvaraḥ || 42 ||
[Analyze grammar]

kiṃ kṛtaṃ hi tvayā śaṃbho ko'sau dagdho mamāgrataḥ |
na jānāmi ca kiṃ jātaṃ kṛtaṃ kena mahattaram || 43 ||
[Analyze grammar]

evaṃ prārthayatastasya śrutvā ca paridevanam |
uvāca śaṃkaro vākyaṃ bodhayanniva taṃ nṛpam || 44 ||
[Analyze grammar]

rudra uvāca |
mayā dagdho hyayaṃ kālastavārthe ca tavāgrataḥ |
dahyamāno hi dṛṣṭaste jvālā mālākulo mahān || 45 ||
[Analyze grammar]

evamuktastadā tena śaṃbhunā rājasattamaḥ |
uvāca praśrito bhūtvā vacanaṃ śivamagrataḥ || 46 ||
[Analyze grammar]

kimanena kṛtaṃ śaṃbho akṛtyaṃ vada tattvataḥ |
ya imāṃ prāptito'vasthāṃ prāṇātyayakarīṃ bhava || 47 ||
[Analyze grammar]

evaṃ vijñāpitastena hyuvāca parameśvaraḥ |
bhakṣako'yaṃ mahārāja sarveṣāṃ prāṇināmiha || 48 ||
[Analyze grammar]

bhakṣaṇārthaṃ tava vibho so'yaṃ krūro'dhunā'gataḥ |
mamāṃtikaṃ mahārāja tasmāddagdho mayā vibho || 49 ||
[Analyze grammar]

bahūnāṃ kṣemamanvicchaṃstavārthe'nhaṃ viśeṣataḥ || 50 ||
[Analyze grammar]

ye pāpino hyadharmiṣṭhā lokasaṃhārakārakāḥ |
pāṣaṃḍavādasaṃyuktā vadhyāste mama caiva hi |
vākyaṃ niśamya rudrasya śveto vacanamabravīt || 51 ||
[Analyze grammar]

kālenaiva hi loko'yaṃ puṇyamācarate sadā |
dharmaniṣṭhāśca kecittu bhaktyā paramayā yutāḥ || 52 ||
[Analyze grammar]

upāsanāratāḥ kecijjñānino hi tathā pare |
kecidadhyātmasaṃyuktāścānye muktāśca kecana || 53 ||
[Analyze grammar]

kālo hi hartā ca carācarāṇāṃ tathā hyasau pālako'pyadvitīyaḥ |
sa sraṣṭā vai prāṇināṃ prāṇabhūtastasmādenaṃ jīvayasvāśu bhūyaḥ || 54 ||
[Analyze grammar]

yadi sṛṣṭiparo'si tvaṃ kālaṃ jīvaya satvaram |
yadi saṃhārabhūto'si sarveṣāṃ prāṇināmiha || 55 ||
[Analyze grammar]

tarhyevaṃ kuru śaṃbho tvaṃ kālasya ca mahātmanaḥ |
vinā kālena yatkiṃcidbhaviṣyati na śaṃkara || 56 ||
[Analyze grammar]

iti vijñāpitastena rājñā śaṃbhuḥ pratāpinā |
cakāra vacanaṃ tasya bhaktasya ca cikīrṣitam || 57 ||
[Analyze grammar]

śaṃbhuḥ prahasyātha tadā maheśaḥ saṃjīvayāmāsa pinākapāṇiḥ |
cakāra rūpaṃ ca yathā purāsīdāliṃgatosau yamadūtamadhye || 58 ||
[Analyze grammar]

upasthito'sau tvatha lajjamānastuṣṭāva devaṃ vṛṣabhadhvajaṃ tam |
natvā puraḥsthāgnimayaṃ hi kālaḥ savismayo vākyamidaṃ babhāṣe || 59 ||
[Analyze grammar]

kāla uvāca |
kālāṃtaka tripureśa tripurāṃtakara prabho |
madano hi tvayā deva kṛto'naṃgo jagatpate || 60 ||
[Analyze grammar]

dakṣayajñavināśaśca kṛto hi paramādbhutaḥ |
kālakūṭaṃ duḥprasahaṃ sarveṣāṃ kṣayakṛnmahat || 61 ||
[Analyze grammar]

grasitaṃ tattvayā śaṃbho anyeṣāmapi durddharam |
liṃgarūpeṇa mahatā vyāptamāsījjagattrayam || 62 ||
[Analyze grammar]

layanālliṃgamityuktaṃ sarvairapi surā suraiḥ |
yasyāṃtaṃ na vidurddevā brahmaviṣṇupurogamāḥ || 63 ||
[Analyze grammar]

liṃgasya devadevasya mahimānaṃ parasya ca |
namaste parameśāya namaste viśvamaṃgala |
namaste śitikaṇṭhāya namastasmai kapardine || 64 ||
[Analyze grammar]

namonamaḥ kāraṇakāraṇāya te namonamo maṃgalamaṃgalātmane |
jñānātmane jñānavidāṃ manīṣiṇāṃ tvamādidevo'si pumānpurāṇaḥ || 65 ||
[Analyze grammar]

tvameva sarvaṃ jagadevabaṃdho vedāṃtavedyo'si mahānubhāvaḥ |
mahānubhāvaiḥ parikīrttanīyastvameva viśveśvara viśvamānyaḥ || 66 ||
[Analyze grammar]

tvaṃ pāsi luṃpasi jagattritayaṃ maheśa sraṣṭāsi bhūtapatireva na kaścidanyaḥ || 67 ||
[Analyze grammar]

iti stutastadā tena kālena jagadīśvaraḥ |
uvāca kālo rājānaṃ śvetaṃ saṃbodhayanniva || 68 ||
[Analyze grammar]

kāla uvāca |
manuṣyaloke sakale nānyastvatto hi vidyate |
yena tvayā jito devo hyajeyo bhuvanatraye || 69 ||
[Analyze grammar]

mayā hatamidaṃ viśvaṃ jagadetaccarācaram |
jetāhaṃ sarvadevānāṃ sarveṣāṃ duratikramaḥ || 70 ||
[Analyze grammar]

sa hi te cānugo jāto mahārāja prayaccha me |
abhayaṃ devadevācca śūlinaḥ parameṣṭhinaḥ || 71 ||
[Analyze grammar]

evamuktastadā tena śvetaḥ kālena caiva hi |
uvāca prahasanvācā meghanādagabhīrayā || 72 ||
[Analyze grammar]

rājovāca |
śivasya paramaṃ rūpaṃ tvameko nāsti saṃśayaḥ |
kālastvamasi bhūtānāṃ sthitisaṃhārarūpavān || 73 ||
[Analyze grammar]

tasmātpūjyatamo'si tvaṃ sarveṣāṃ ca niyāmakaḥ |
tvadbhayātkṛtinaḥ sarve śaraṇaṃ parameśvaram |
vrajaṃti vividhairbhārvairātmalakṣaṇatatparāḥ || 74 ||
[Analyze grammar]

suta uvāca |
tenaivaṃ rakṣitataḥ kālo rājñā paramadharmiṇā |
śivaprasādamātreṇa labdhasaṃjño babhūvaha || 75 ||
[Analyze grammar]

tadā yamena stavito mṛtyunā yamadūtakaiḥ |
śivaṃ praṇamya saṃstutya śvetaṃ rājānameva ca |
yayau svamālayaṃ viprā mene svaṃ janitaṃ punaḥ || 76 ||
[Analyze grammar]

māyayā saha patnyā ca śivasya caritaṃ mahat |
anusaṃsmṛtya saṃsmṛtya vismayaṃ paramaṃ yayau || 77 ||
[Analyze grammar]

kathayāmāsa sarveṣāṃ dūtānāṃ svayameva hi |
ākarṇyatāṃ mama vaco he dūtāstvaritena hi || 78 ||
[Analyze grammar]

karttavyaṃ ca prayatnena nānyathā mama bhāṣitam || 79 ||
[Analyze grammar]

kāla uvāca |
ye tripuṇḍraṃdhārayaṃti tathā ye vai jaṭādharāḥ |
ye rudrākṣadharāścaiva tathā ye śivanāminaḥ || 80 ||
[Analyze grammar]

upajīvanahetośca bhiyā ye hyapi mānavāḥ |
pāpino'pi durācārāḥ śivaveṣadharā hyamī || 81 ||
[Analyze grammar]

nānetavyā bhavadbhiśca mama lokaṃ kadācana |
varjyāste hi prayatnena pāpino'pi sadaiva hi || 82 ||
[Analyze grammar]

anyeṣāṃ kā kathā dūtā ye'rcayaṃti sadāśivam |
bhaktyā paramayā śaṃbhuṃ rudrāste nātra saṃśayaḥ || 83 ||
[Analyze grammar]

rudrākṣamekaṃ śirasā bibharti yastathā tripuṃḍraṃ ca lalāṭamadhyake |
paṃcākṣarīṃ ye prajapaṃti sādhavaḥ pūjya bhavadbhiśca na cānyathā kvacit || 84 ||
[Analyze grammar]

yasminrāṣṭro'tha vā deśe grāme cāpi vicakṣaṇaḥ |
śivabhakto na dṛśyeta smaśānāttu viśiṣyate |
tadrāṣṭraṃ deśamityāhuḥ satyaṃ prativadāmi vaḥ || 85 ||
[Analyze grammar]

yasminna saṃti nityaṃ hi śivabhaktisamanvitāḥ |
tadgramasthā janāḥ sarve śāsanīyā na saṃśayaḥ || 86 ||
[Analyze grammar]

evamājñāpayāmāsa yamo'pi nijakiṃkarān |
tatheti matvā te sarve tūṣṇī māsansuvismitāḥ || 87 ||
[Analyze grammar]

evaṃvidho'yaṃ bhuvanaikabhartā sadāśivo lokaguruḥ sa ekaḥ |
dātā prahartā nijabhāvayuktaḥ sanātano'yaṃ jagadekabaṃdhuḥ || 88 ||
[Analyze grammar]

dagdhvā kālaṃ mahādevo nirbhayaṃ ca dadau vibhuḥ |
śvetasya rājarājasya mahīpālavarasya ca || 89 ||
[Analyze grammar]

tadā nirbhayamāpannaḥ śvetarājo mahāmanāḥ |
bhaktyā ca parayā mukto babhūva kṛtaniścayaḥ || 90 ||
[Analyze grammar]

tadā devaiḥ pūjyamāna ṛṣibhiḥ pannagaistathā |
śvato rājanyavaryo'sau śivasāyujyamāptavān || 91 ||
[Analyze grammar]

evaṃ bhaktiparāṇāṃ ca maheśe ca jagadgurau |
siddhiḥ karatale teṣāṃ satyaṃ prativadāmi vaḥ || 92 ||
[Analyze grammar]

śvapaco'pi variṣṭhaḥ syātprasādācchaṃ karasya ca |
tasmātsarvaprayatnena pūjanīyo hi śaṃkaraḥ || 93 ||
[Analyze grammar]

bahūnāṃ janamanāmaṃte śivabhaktiḥ prajāyate || 94 ||
[Analyze grammar]

jñānināṃ kṛtabuddhīnāṃ janmajanmaniśaṃkaraḥ |
kiṃ mayā bahunoktena pūjanīyaḥ sadāśivaḥ || 95 ||
[Analyze grammar]

atraivodāharaṃtīmamitihāsaṃ purātanam |
kirātena kṛtaṃ vrataṃ ca paramādbhutam |
yenaiva tāritaṃ viśvaṃ jagadetaccarācaram || 96 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 32

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: