Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
valgamānaṃ tamāyāṃtaṃ tārakā suramojasā |
ājaghāna ca vajreṇa iṃdro matimatāṃ varaḥ || 1 ||
[Analyze grammar]

tena vajraprahāreṇa tārako vihvalīkṛtaḥ |
patito'pi samutthāya śaktyā taṃ prāharaddvipam || 2 ||
[Analyze grammar]

puraṃdaraṃ gajasthaṃ hi apātayā bhūtale |
hāhākāro mahānāsītpatite ca puraṃdare || 3 ||
[Analyze grammar]

tārakeṇāpi tatraiva yatkṛtaṃ tacchṛṇu prabho |
patitaṃ ca padākramya hastādvajraṃ pragṛhya ca || 4 ||
[Analyze grammar]

hataṃ deveṃdramālokya tārako ripusūdanaḥ |
vajraghātena mahatā'tāḍayattu puraṃdaram || 5 ||
[Analyze grammar]

triśūlamudyamya mahābalastadā sa vīrabhadro ruṣitaḥ puraṃdaram |
saṃrakṣamāṇo hi jaghāna tārakaṃ śūlena daityaṃ ca mahāprabheṇa || 6 ||
[Analyze grammar]

śūlaprahārābhihato nipapāta mahītale |
patito'pi mahātejāstārakaḥ punarutthitaḥ || 7 ||
[Analyze grammar]

jaghāna parayā śaktyā vīrabhadraṃ tadorasi |
vīrabhadropi patitaḥ śaktighātena tasya vai || 8 ||
[Analyze grammar]

sagaṇāścaiva devāśca gaṃdharvoragarākṣasāḥ |
hāhākāreṇa mahatā cukruśuśca punaḥpunaḥ || 9 ||
[Analyze grammar]

tadotthitaḥ sahasā mahābalaḥ sa vīrabhadro dviṣatāṃ nihaṃtā |
triśūlamudyamya taḍitprakāśaṃ jājvalyamānaṃ prabhayā niraṃtaram |
svarociṣā bhāsitadigvitānaṃ sūyadubiṃbāgnyuḍumaṇḍalābham || 10 ||
[Analyze grammar]

triśūlena tadā yāvaddhaṃtukāmo mahābalaḥ |
nivāritaḥ kumāreṇa māvadhīstvaṃ mahāmate || 11 ||
[Analyze grammar]

jagarja ca mahātejāḥ kārttikeyo mahābalaḥ || 12 ||
[Analyze grammar]

tadā jayetyabhihito bhūtairākāśasaṃsthitaiḥ |
śaktyā paramayā vīrastārakaṃ haṃtumudyataḥ || 13 ||
[Analyze grammar]

tārakasya kumārasya saṃgrāmastatra duḥsahaḥ |
jātastato mahāghoraḥ sarvabhūtabhayaṃkaraḥ || 14 ||
[Analyze grammar]

śaktihastau ca tau vīrau yuyudhāte parasparam |
śaktibhyāṃ bhinnahastau tau mahāsāhasasaṃyutau || 15 ||
[Analyze grammar]

parasparaṃ vaṃcayaṃtau siṃhāviva mahābalau |
vaitālikīṃ samāśritya tathā vai khecarīṃ gatim || 16 ||
[Analyze grammar]

pārvataṃ matamāśritya śaktyā śaktiṃ nijaghnatuḥ |
ebhirmatairmahāvīrau cakraturyuddhamuttamam || 17 ||
[Analyze grammar]

anyonyasādhakau bhūtvā mahābalaparākramau |
jaghnatuḥ śaktidhārābhī raṇe raṇaviśāradau || 18 ||
[Analyze grammar]

mūrdhni kaṇṭhe tathā bāhvorjānvoścaiva kaṭītaṭe |
vakṣasyurasi pṛṣṭhe ca cicchidatuḥ parasparam || 19 ||
[Analyze grammar]

tadā tau yudhyamānau ca hantukāmau mahābalau |
prekṣakā hyabhavansarve devagandharvaguhyakāḥ || 20 ||
[Analyze grammar]

ūcuḥ parasparaṃ sarve ko'sminyuddhe vijeṣyate |
tadā nabhogatā vāṇī uvāca parisāṃtvya vai || 21 ||
[Analyze grammar]

tārakaṃ hi surāścādya kumāro'yaṃ haniṣyati |
mā śocyatāṃ surāḥ sarvaiḥ sukhena sthīyatāṃ divi || 22 ||
[Analyze grammar]

śrutvā tadā tāṃ gagane samīritāṃ tadaiva vācaṃ pramathaiḥ parītaḥ |
kumārakastaṃ prati haṃtukāmo daityādhipaṃ tārakamugrarūpam || 23 ||
[Analyze grammar]

śaktyā tayā mahābāhurājaghāna stanāṃtare |
tārakaṃ hyasuraśreṣṭhaṃ kumāro balavattaraḥ || 24 ||
[Analyze grammar]

taṃ prahāramanā dṛtya tārako daityapuṃgavaḥ |
kumāraṃ cā'pi saṃkruddhaḥ svaśaktyā cājaghāna vai || 25 ||
[Analyze grammar]

tena śaktiprahāreṇa śāṃkarirmūrcchito'bhavat |
muhūrtāccetanāṃ prāptaḥ stūyamāno maharṣibhiḥ || 26 ||
[Analyze grammar]

yathā siṃho madonmatto haṃtukāmastathaiva ca |
kumārastārakaṃ daityamājaghāna pratāpavān || 27 ||
[Analyze grammar]

evaṃ paraspareṇaiva kumāraścaiva tārakaḥ |
yuyudhāte'tisaṃrabdhau śaktiyuddhaparāyaṇau || 28 ||
[Analyze grammar]

abhyāsaparamāvāstāmanyonyavijigīṣayā |
tathā tau yudhyamānau ca citrarūpau tapasvinau || 29 ||
[Analyze grammar]

dhārābhiśca aṇībhīśca suprayuktau ca jaghnatuḥ |
avalokaparāḥ sarve devagandharvakinnarāḥ || 30 ||
[Analyze grammar]

vismayaṃ paramaṃ prāptā nocuḥ kiṃcana tasya vai |
na vavau ca tadāvāyurniṣprabho'bhūddivākaraḥ || 31 ||
[Analyze grammar]

himālayo'tha meruśca śvetakūṭaśca darduraḥ |
malayo'tha mahāśailo maināko viṃdhyaparvataḥ || 32 ||
[Analyze grammar]

lokālokau mahāśailau mānasottaraparvataḥ |
kailāso mandaro mālyo gandhamādana eva ca || 33 ||
[Analyze grammar]

udayādrirmaheṃdraśca tathaivāstagirirmahān || 34 ||
[Analyze grammar]

ete cānye ca bahavaḥ parvatāśca mahāprabhāḥ |
snehārdditāstadājagmuḥ kumāraṃ ca parīpsavaḥ || 35 ||
[Analyze grammar]

tataḥ sa dṛṣṭvā tānsarvānbhayabhītāṃśca śāṃkariḥ |
parvatāngirijāputro babhāṣe pratibodhayan || 36 ||
[Analyze grammar]

kumāra uvāca |
mā khidyata mahābhāgā mā ciṃtā kriyatāṃ nagāḥ |
ghātayāmyadya pāpiṣṭhaṃ sarveṣāmiha paśyatām || 37 ||
[Analyze grammar]

evaṃ samāśvāsya tadā manasvī tānparvatāndevagaṇaiḥ sametān |
praṇamya śaṃbhuṃ manasā haripriyaḥ svāṃ mātaraṃ caiva nataḥ kumāraḥ || 38 ||
[Analyze grammar]

kārttikeyastataḥ śaktyā nicakarta ripoḥ śiraḥ |
tacchiro nipapātorvyāṃ tārakasya ca tatkṣaṇāt |
evaṃ sa jayamāpede kārttikeyo mahāprabhuḥ || 39 ||
[Analyze grammar]

dadṛśustaṃ suragaṇā ṛṣayo guhyakāḥ khagāḥ |
kiṃnarāścāraṇāḥ sarpāstathā caivāpsaro gaṇāḥ || 40 ||
[Analyze grammar]

harṣeṇa mahatāviṣṭāstuṣṭuvustaṃ kumārakam |
vidyādharyaśca nanṛturgāyakāśca jagustadā || 41 ||
[Analyze grammar]

evaṃ vijayamāpannaṃ dṛṣṭvā sarve mudā yutāḥ |
tato harṣātsamāgamya svāṃkamāropya cātmajam || 42 ||
[Analyze grammar]

pariṣvajya tu gāḍhena girijāpi tutoṣa vai |
svotsaṃge ca samāropya kumāraṃ sūryavarcasam || 43 ||
[Analyze grammar]

lālayāmāsa tanvaṃgī pārvatī rucirekṣaṇā |
ṛṣībhiḥ satkṛtaḥ śaṃbhuḥ pārvatyā sahitastadā || 44 ||
[Analyze grammar]

āryāsanagatā sādhvī śuśubhe mitabhāṣiṇī |
saṃstūyamānā munibhiḥ siddhacāraṇapannagaiḥ || 45 ||
[Analyze grammar]

nīrājitā tadā devaiḥ pārvatī śaṃbhunā saha |
kumāreṇa sahaivātha śomamānā tadā satī || 46 ||
[Analyze grammar]

himālayastadāgatya putraiśca parivāritaḥ |
mervādyaiḥ parvataiścaiva stūyamānaḥ paro'bhavat || 47 ||
[Analyze grammar]

tadā devagaṇāḥ sarva indrādya ṛṣibhiḥ saha |
puṣpavarṣeṇa mahāta vavarṣuramitadyutim |
kumāramagrataḥ kṛtvā nīrājanaparā babhuḥ || 48 ||
[Analyze grammar]

gītavāditraghoṣeṇa brahmaghoṣeṇa bhūyasā |
saṃstūyamāno vividhaiḥ sūktairvedavidāṃ varaiḥ || 49 ||
[Analyze grammar]

kumāravijayaṃnāma caritraṃ paramādbhutam |
sarvapāpaharaṃ divyaṃ sarvakāmapradaṃ nṛṇām || 50 ||
[Analyze grammar]

ye kīrttayaṃti śucayo'mitabhāgyayuktāścānaṃtyarūpamajarāmaramādadhānāḥ |
kaumāravikramamahātmyamudārametadānaṃdadāyakamanorthakaraṃ nṛṇāṃ hi || 51 ||
[Analyze grammar]

yaḥ paṭhecchṛṇuyādvāpi kumārasya mahātmanaḥ |
caritaṃ tārakākhyaṃ ca sarvapāpaiḥ samucyate || 52 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kedārakhaṃḍe śivaśāstre tārakāsuravadhapūrvakaṃ svāmikārttikeyavijayotsavavarṇanaṃ nāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 30

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: