Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
tathaiva sarvaṃ parayā mudānvitaścakre girīṃdraḥ svasutārthameva |
gargaṃ puraskṛtya mahānubhāvo maṃgalyabhūmiṃ parayā vibhūtyā || 1 ||
[Analyze grammar]

āhūya viśvakarmāṇaṃ kārayāmāsa sādaram |
maṃḍapaṃ ca suvistīrṇaṃ vedikābhirmanoramam || 2 ||
[Analyze grammar]

ayutenaiva vistāraṃ yojanānāṃ dvijottamāḥ |
maṃḍapaṃ ca guṇopetaṃ nānāścaryasamanvitatam || 3 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ caiva sadṛśaṃ ca manoharam |
jaṃgamaṃ ca jitaṃ tatra sthāvareṇa tathaiva ca || 4 ||
[Analyze grammar]

jaṃgamena ca tatraiva jitaṃ sthāvarameva ca |
payasā ca jitā tatra sthalabhūmirabhūttadā || 5 ||
[Analyze grammar]

jalaṃ kiṃ nu sthalaṃ tatra na vidustattvato janāḥ |
kvacitsiṃhāḥ kvaciddhaṃsāḥ sārasāśca mahāprabhāḥ || 6 ||
[Analyze grammar]

kvacicchikhaṃḍinastatra kṛtrimāḥ sumanoharāḥ |
tathā nāgāḥ kṛtrimāśca hayāścaiva tathā mṛgāḥ || 7 ||
[Analyze grammar]

ke satyāḥ ke asatyāśca saṃskṛtā viśvakarmaṇā |
tathaiva caivaṃ vidhinā dvārapāḥ adbhutāḥ kṛtāḥ || 8 ||
[Analyze grammar]

puṃso dhanūṃṣi cotkṛṣya sthāvarā jaṃgamopamāḥ |
tathāśvāḥ sādibhiścaiva gajāśca gajasādibhiḥ || 9 ||
[Analyze grammar]

cāmarairvījyamānāśca kecitpuṣpāṃkurānvitāḥ |
kecicca puruṣāstatra virejuḥ sragviṇastathā || 10 ||
[Analyze grammar]

kṛtrimāśca tathā bahvyaḥ patākāḥ kalpitāstathā |
dvāri sthitā mahālakṣmīḥ kṣīrodadhisamudbhavā || 11 ||
[Analyze grammar]

gajāḥ svalaṃkṛtā hyāsankṛtrimā hyakṛtopamāḥ |
tathāśvāḥ sādibhiścaiva gajāśca gajasādibhiḥ || 12 ||
[Analyze grammar]

rathā rathiyutā hyāsankṛtrimā hyakṛtopamāḥ |
sarveṣāṃ mohanārthāya tathā ca saṃsadaḥ kṛtāḥ || 13 ||
[Analyze grammar]

mahādvāri sthito naṃdī kṛtastena hi maṃḍape |
śuddhasphaṭikasaṃkāśo yathā naṃdī tathaiva saḥ || 14 ||
[Analyze grammar]

tasyopari mahaddivyaṃ puṣpakaṃ ratnabhūṣitam |
rājitaṃ pallavācchatraiścāmaraiśca suśobhitam || 15 ||
[Analyze grammar]

vāmapārśve gajau dvau ca śuddhakāśmīrasannibhau |
caturdatau ṣaṣṭivarṣau mahātmānau mahāprabhau || 16 ||
[Analyze grammar]

tathaiva dakṣiṇe pārśve dvāvaśvau daṃśitau kṛtau |
ratnālaṃkārasaṃyuktāṃllokapālāṃstathaiva ca || 17 ||
[Analyze grammar]

ṣoḍaśaprakṛtīstena yāthātathyena dhīmatā |
sarve devā yathārthena kṛtā vai viśvakarmaṇā || 18 ||
[Analyze grammar]

tathaiva ṛṣayaḥ sarve bhṛgvādyaśca tapodhanāḥ |
viśve ca pārṣadaiḥ sākamiṃdro hi paramārthataḥ || 19 ||
[Analyze grammar]

kṛtāḥ sarve mahātmāno yāthātathyena dhīmatā |
evaṃbhūtaḥ kṛtastena maṃḍapo divyarūpavān || 20 ||
[Analyze grammar]

anekāścaryasaṃbhūto divyo divyavimohanaḥ |
etasminnaṃtare tatra āgato nāradogrataḥ || 21 ||
[Analyze grammar]

brahmaṇā noditastatra himālayagṛhaṃ prati |
nāradotha dadarśāgre ātmānaṃ vinayānvitam || 22 ||
[Analyze grammar]

bhrāṃto hi nāradastena kṛtrimeṇa mahāyaśāḥ |
avalokaparastatra caritaṃ viśvakarmaṇaḥ || 23 ||
[Analyze grammar]

praviṣṭo maṃḍapaṃ tasya himādre ratnacitritam |
suvarṇakalaśairjuṣṭaṃ raṃbhādyairupaśobhitam || 24 ||
[Analyze grammar]

sahasa3stambhasaṃyuktaṃ tato'driḥ svagaṇairvṛtaḥ |
tamṛṣiṃ pūjayāmāsa kiṃ kāryamiti pṛṣṭavān || 25 ||
[Analyze grammar]

nārada uvāca |
āgatāste mahātmāno devā indrapurogamāḥ |
tathā maharṣayaḥ sarve gaṇaiśca parivāritāḥ |
mahādevo vṛṣārūḍho hyāgatodvahanaṃ prati || 26 ||
[Analyze grammar]

tatastadvacanaṃ śrutvā himavāngirisattamaḥ |
uvāca nāradaṃ vākyaṃ praśastamadhuraṃ mahat || 27 ||
[Analyze grammar]

pūjayitvā yathānyāyaṃ gaccha tvaṃ śaṃkaraṃ prati || 28 ||
[Analyze grammar]

tatastadvacanaṃ śrutvā munirhimavato gireḥ |
tathaiva matvā vacanaṃ śailarājānabravīt |
menākena ca sahyena meruṇā giriṇā saha || 29 ||
[Analyze grammar]

ebhiḥ sameto hyadhunāmahāmate yatasva śīghraṃ śivamatra cānaya |
devaiḥ sametaṃ ca maharṣivaryaiḥ surāsuraircitapādapaṃkajam || 30 ||
[Analyze grammar]

tatheti matvā sa jagāma tūrṇāṃ sahai va taiḥ parvatarājabhiśca |
tvarāgataścaikapadena śaṃbhuṃ prāpnodṛṣīṇāṃ pravaro mahātmā || 31 ||
[Analyze grammar]

tāvaddṛṣṭo mahādevo devaiśca parivāritaḥ |
tadā brahmā ca viṣṇuśca rudraścaiva suraiḥ saha || 32 ||
[Analyze grammar]

papracachurnāradaṃ sarve ye'nye rudracarā bhṛśam |
kathyatāṃ pṛcchamānānāmasmākaṃ kathyate na hi || 33 ||
[Analyze grammar]

ekaikasyātmajāḥ svāḥ svāḥ sahyamainākameravaḥ |
kanyāṃ dāsyaṃti vā śaṃbhoḥ kiṃ tvidānīṃ pravartate || 34 ||
[Analyze grammar]

tato'vocanmahātejā nāradaścarṣisattamaḥ |
brahmāṇaṃ purataḥ kṛtvā viṣṇuṃ prati sahetukam || 35 ||
[Analyze grammar]

ekāṃtamāśritya tadā surendraṃ sa nārado vākyamidaṃ babhāṣe |
tvaṣṭrā kṛtaṃ vai bhavanaṃ mahattaraṃ yenaiva sarve ca vimohitā vayam || 36 ||
[Analyze grammar]

purā kṛtaṃ tasya mahātmanastvayā kiṃ vismṛtaṃ tatsakalaṃ śacīpate |
tasmādasau tvāṃ vijigīṣukāmo gṛhe vasaṃstasyagirermahātmanaḥ || 37 ||
[Analyze grammar]

aho vimohitastena pratirūpeṇa bhāsvatā |
tathā viṣṇuḥ kṛtastena śaṃkhacakragadādibhṛt || 38 ||
[Analyze grammar]

brahmā caiva tathābhūtastaṃ caiva kṛtavānasau || 39 ||
[Analyze grammar]

māyāmayo vṛṣabhastena veṣātkṛto hi nāgośvatarastathaiva |
tathā cānyānyāpyanenāmarendra sarvāṇyevollikhitānyatra viddhi || 40 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya deveṃdro vākyamabravīt || 41 ||
[Analyze grammar]

viṣṇuṃ prati tadā śīghraṃ dṛṣṭvā yāmi vasātra bhoḥ |
putraśokena tapto'sau vyājenānyena vā'karot || 42 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā devadevo janārddanaḥ |
uvāca prahasanvākyaṃ śakramāptabhayaṃ tadā || 43 ||
[Analyze grammar]

nivātakavacaiḥ pūrvaṃ mohito'si śacīpate |
vidyā'mṛtā tatra mayā samānītopasattaye || 44 ||
[Analyze grammar]

mahāvidyābalenaiva praviśya maṇḍape'dhunā |
parvato himavāneṣa tathānye parvatottamāḥ || 45 ||
[Analyze grammar]

vipakṣā hi kṛtāḥ sarve mama vākyācca vāsava |
hetuṃ smṛtvātha vai tvaṣṭā māyayā hyakarodidam || 46 ||
[Analyze grammar]

jayamicchaṃti vai mūḍhā na ca bhetavyamaṇvapi || 47 ||
[Analyze grammar]

evaṃ vivadamānāṃstāndevāñchakrapurogamān |
sāṃtvayāmāsa vai viṣṇurnāradaṃ te tato'bruvan || 48 ||
[Analyze grammar]

dadāti vā na dadāti kanyāṃ girīndraḥ svāṃ vai kathyatāṃ śīghrameva |
kiṃ tena dṛṣṭāṃ kiṃ kṛtaṃ cādya śaṃsa tatsarvaṃ bho nārada te namo'stu || 49 ||
[Analyze grammar]

tacchrutvā prahasañchaṃbhuruvāca vacanaṃ tadā |
kanyāṃ dāsyati cenmahyaṃ parvato hi himālayaḥ |
māyayā mama kiṃ kāryaṃ vada viṣṇo yathātatham || 50 ||
[Analyze grammar]

kenāpvupāyena phalaṃ hi sādhyamityucyate paṃḍitairnyāyavidbhiḥ |
tasmātsarvairgamyatāṃ śīghrameva kāryārthobhiścendrapurogamaiśca || 51 ||
[Analyze grammar]

tadā śivo'pi viśvātmā paṃcabāṇena mohitaḥ |
mahābhūtena bhūteśastvanyeṣāṃ caiva kā kathā || 52 ||
[Analyze grammar]

evaṃ ca vidyamāne'sau śaṃbhuḥ paramaśobhanaḥ |
kṛto hyanaṃgena vaśe yathānyaḥ prākṛto janaḥ || 53 ||
[Analyze grammar]

madano hi balī loke yena sarvamidaṃ jagat |
jitamasti nijaprauḍhyā sadevarṣisamanvitam || 54 ||
[Analyze grammar]

sarveṣāmeva bhūtānāṃ devānāṃ ca viśeṣataḥ |
rājā hyanaṃgo balavānyasya cājñā balīyasī || 55 ||
[Analyze grammar]

pārvatīstrīsvarūpeṇa ajeyo bhuvanatraye |
tāṃ dṛṣṭvā hi striyaṃ sarve ṛṣayo'pi vicakṣaṇāḥ || 56 ||
[Analyze grammar]

devā manuṣyā gandharvāḥ piśācoragarākṣasāḥ |
ājñānullaṃghinaḥ sarve madanasya mahātmanaḥ || 57 ||
[Analyze grammar]

tapobalena mahatā tathā dānabalena ca |
vettuṃ na śakyo madaṃno vinayena vinā dvijāḥ || 58 ||
[Analyze grammar]

tasmādanaṃgasya mahānkrodho hi balavattaraḥ |
īśvaraṃ madanenaivaṃ mohitaṃ vīkṣya mādhavaḥ || 59 ||
[Analyze grammar]

uvāca vākyaṃ vākyajño mā ciṃtāṃ kuru vai prabho |
yaduktaṃ nāradenaiva maṃḍapaṃ prati sarvaśaḥ || 60 ||
[Analyze grammar]

tvaṣṭrā kṛtaṃ vicitraṃ ca tatsarvaṃ madanātprabhoḥ |
tadānīṃ śaṃkaro vākyamuvāca madhusūdanam || 61 ||
[Analyze grammar]

avidyayā vṛtaṃ tena kṛtaṃ tvaṣṭrā hi maṇḍapam |
kiṃ tu vakṣyāmahe viṣṇo maṇḍapaḥ kevalena hi || 62 ||
[Analyze grammar]

vivāho hi mahābhāga avidyāmūla eva ca |
tasmātsarve vayaṃ yāma udvāhārthaṃ ca saṃprati || 63 ||
[Analyze grammar]

nāradaṃ ca puraskṛtya sarve devāḥ savāsavāḥ |
himādrisahitā jagmurmandiraṃ paramādbhutam |
anekāścaryasaṃyuktaṃ vicitraṃ viśvakarmaṇā || 64 ||
[Analyze grammar]

kṛtaṃ ca tenādya pavitramuttamaṃ taṃ yajñavāṭaṃ bahubhiḥ puraskṛtam |
vicitracitraṃ manaso haraṃ ca taṃ yajñavāṭaṃ sa cakāra buddhimān || 65 ||
[Analyze grammar]

pravekṣyamāṇāste sarve surendrā ṛṣibhiḥ saha |
dṛṣṭā himādriṇā tatra abhyutthānagato'bhavat || 66 ||
[Analyze grammar]

tathaiva teṣāṃ ca manoharāṇi harmyāṇi tena pratikalpitāni |
gandharvayakṣāḥ pramathāśca siddhā devāśca nāgāpsarasāṃ gaṇāśca |
vasaṃti yatraiva sukhena tebhyaḥ sa tatratatropavanaṃ cakāra || 67 ||
[Analyze grammar]

teṣāmarthe mahārhāṇi dhārājiragṛhāṇi ca |
atyadbhutāni śobhaṃte kṛtānyeva mahātmanā || 68 ||
[Analyze grammar]

nivāsārthe kalpitāni sāvakāśāni tatra vai |
devānāṃ caiva sarveṣāmṛṣīṇāṃ bhāvitātmanām || 69 ||
[Analyze grammar]

evaṃ vistārayāmāsa viśvakarmā bahūnyapi |
mandirāṇi yathāyogyaṃ yatra tatraiva tiṣṭhatām || 70 ||
[Analyze grammar]

bhairavāḥ kṣetrapālāśca ye'nye ca kṣetravāsinaḥ |
śmaśānavāsinaścānye ye'nye nyagrodhavāsinaḥ || 71 ||
[Analyze grammar]

aśvatthasevinaścānye khecarāśca tathā pare |
yeye yatropaviṣṭāśca tatratatraiva tena vai || 72 ||
[Analyze grammar]

kṛtāni ca manojñāni bhavanāni mahāṃtivai |
teṣāmevānukūlāni bhūtānāṃ viśvakarmaṇā || 73 ||
[Analyze grammar]

tatraiva te sarvagaṇaiḥ sametā nivāsitāstena himādriṇā svayam |
seṃdrāḥ surā yakṣapiśācarakṣasāṃ gandharvavidyāpsarasāṃ samūhāḥ || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: