Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
ekadā tu sabhāmadhya āsthito devarāṭ svayam |
lokapālaiḥ parivṛto devaiśca ṛṣibhistathā || 1 ||
[Analyze grammar]

apsarogaṇasaṃvīto gaṃdharvaiśca puraskṛtaḥ |
upagīyamānavijayaḥ siddhavidyādharairapi || 2 ||
[Analyze grammar]

tadā śiṣyaiḥ parivṛto devarājaguruḥ sudhīḥ |
āgato'sau mahābhāgo bṛhaspati rudāradhīḥ || 3 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasā devāḥ praṇemuḥ samupasthitāḥ |
iṃdropi dadṛśe tatra prāptaṃ vācaspatiṃ tadā || 4 ||
[Analyze grammar]

novāca kiṃciddurmedhāvaco mānupuraḥsaram |
nāhvānaṃ nāsanaṃ tasya na visarjanameva ca || 5 ||
[Analyze grammar]

śakraṃ pramattaṃ jñātvātha madādrājyasya durmatim |
tirodhānamanuprāpto bṛhaspatī ruṣānvitaḥ || 6 ||
[Analyze grammar]

gate devagurau tasminvimanaskā'bhavansurāḥ |
yakṣā nāgāḥ sagaṃdharvā ṛṣayo'pi tathā dvijāḥ || 7 ||
[Analyze grammar]

gāṃdharvasyā vasāne tu labdhasaṃjño hariḥ surān |
papraccha tvaritenavai kva gato hi mahātapāḥ || 8 ||
[Analyze grammar]

tadaiva nāradenoktaḥ śakro devādhipastathā |
tvayā kṛtā hyavajñā ca gurornastyatra saṃśayaḥ || 9 ||
[Analyze grammar]

guroravajñayā rājyaṃ gataṃ te balasūdana |
tasmātkṣamāpanīyo'sau sarvabhāvena hi tvayā || 10 ||
[Analyze grammar]

etacchrutvā vacastasya nāradasya mahātmanaḥ |
āsanātsahasotthāya taiḥ sarvaiḥ parivāritaḥ |
āgacchattvarayā śakro gurorgehamataṃdritaḥ || 11 ||
[Analyze grammar]

pṛṣṭvā tārāṃ praṇamyādau kva gato hi mahātapāḥ |
na jānāmītyuvācedaṃ tārā śakraṃ nirīkṣatī || 12 ||
[Analyze grammar]

tadā ciṃtānvito bhūtvā śakraḥ svagṛhamāvrajat |
etasminnaṃtare svarge hyaniṣṭāndbhutāni ca || 13 ||
[Analyze grammar]

abhavansarvaduḥkhārthe śakrasya ca mahātmanaḥ |
pātālasthena balinā jñātaṃ śakrasya ceṣṭitam || 14 ||
[Analyze grammar]

yayau daityaiḥ parivṛtaḥ pātālādamarāvatīm |
tadā yuddhamatīvāsīddevānāṃ dānavaiḥ saha || 15 ||
[Analyze grammar]

devāḥ parājitā daityai rājyaṃ śakrasya tatkṣaṇāt |
saṃprāptaṃ sakalaṃ tasya mūḍhasya ca durātmanaḥ || 16 ||
[Analyze grammar]

nītaṃ sarvaprayatnena pātālaṃ tvaritaṃ gatāḥ |
śukraprasādātte sarve tathā vijayino'bhavan || 17 ||
[Analyze grammar]

śakro'pi niḥśriko jāto devaistyaktastato bhṛśam |
devī tirodhānagatā babhūva kamalekṣaṇā || 18 ||
[Analyze grammar]

airāvato mahānāgastathaivoccaiḥśravā hayaḥ |
evamādīni ratnāni anekāni bahūnyapi |
nītāni sahasā daityairlobhādasādhuvṛttibhiḥ || 19 ||
[Analyze grammar]

puṇyabhāṃji ca tānyeva patitāni ca sāgare |
tadā sa vismayāviṣṭo balirāha guruṃ prati || 20 ||
[Analyze grammar]

devānnirjitya cāsmābhirānītāni bahūni ca |
ratnāni tu samudre'tha patitāni tadadbhutam || 21 ||
[Analyze grammar]

balestadvacanaṃ śrutvā uśanā pratyuvāca tam |
aśvamedhaśatenaiva surarājyaṃ bhaviṣyati |
dīkṣitasya na saṃdehastasmādbhokta sa eva ca || 22 ||
[Analyze grammar]

aśvamedhaṃ vinā kiṃcitsvargaṃ bhoktaṃ na pāryate || 23 ||
[Analyze grammar]

gurorvacanamājñāya tūṣṇīṃbhūto balistataḥ |
babhūva devaiḥ sārddhaṃ ca yathocitamakārayat || 24 ||
[Analyze grammar]

indropi śocyatāṃ prāpto jagāma parameṣṭhinam |
vijñāpayāmāsa tathā sarvaṃ rājyabhayādikam || 25 ||
[Analyze grammar]

śakrasya vacanaṃ śrutvā parameṣṭhī uvāca ha || 26 ||
[Analyze grammar]

saṃmilitvā surānsarvāṃstvayā sākaṃ tvarānvitāḥ |
ārādhanārthaṃ gacchāmo viṣṇuṃ sarveśvareśvaram || 27 ||
[Analyze grammar]

tatheti gatvā te sarve śakrādyā lokapālakāḥ |
brahmāṇaṃ ca puraskṛtya taṭaṃ kṣīrārṇavasya ca |
prāpyopaviśya te sarve hariṃ stotuṃ pracakramuḥ || 28 ||
[Analyze grammar]

brahmovāca |
devadeva jagānnātha surāsuranamaskṛta |
puṇyaślokāvyayānaṃta paramātmannamo'stu te || 29 ||
[Analyze grammar]

yajño'si yajñarūpo'si yajñāṃgo'si ramāpate |
tato'dya kṛpayā viṣṇo devānāṃ varado bhava || 30 ||
[Analyze grammar]

guroravajñayā cādya bhraṣṭarājyaḥ śatakratuḥ |
jātaḥ surarṣibhiḥ sākaṃ tasmādenaṃ samuddhara || 31 ||
[Analyze grammar]

śrībhagavānuvāca |
dukokalajñayā sarvaṃ nasyatīti kimadbhutam |
ye pāpino hyadharmiṣṭhāḥ kevalaṃ viṣayātmakāḥ |
pitarau niṃditau yaiśca nirdaivātvena saṃśayaḥ || 32 ||
[Analyze grammar]

anena yatkṛtaṃ brahmansadyastatphalamāgatam |
karmaṇā cāsya śakrasya sarveṣāṃ saṃkaṭāgamaḥ || 33 ||
[Analyze grammar]

viparīto yadā kālaḥ puruṣasya bhavettadā |
bhūtamaitrīṃ prakurvaṃti sarvakāryārthasiddhaye || 34 ||
[Analyze grammar]

tena vai kāraṇeneṃdra madīyaṃ vacanaṃ kuru |
kāryahetostvayā kāryo daityaiḥ saha samāgamaḥ || 35 ||
[Analyze grammar]

evaṃ bhagavatādiṣṭaḥ śakraḥ paramabuddhimān |
amarāvatīṃ yayau hitvā sutalaṃ daivataiḥ saha || 36 ||
[Analyze grammar]

indraṃ samāgataṃ śrutvā iṃdraseno ruṣānvitaḥ |
babhūva saha sainyena haṃtukāmaḥ puraṃdaram || 37 ||
[Analyze grammar]

nāradena tadā daityā baliśca balināṃ varaḥ |
nivāritastadvadhācca vākyairuccāvacaistathā || 38 ||
[Analyze grammar]

ṛṣestasyaiva vacanāttyaktamanyurbalistadā |
babhūva saha sainyena āgato hi śatakratuḥ || 39 ||
[Analyze grammar]

indrasenena dṛṣṭo'sau lokapālaiḥ samāvṛtaḥ |
uvāca tvarayā yuktaḥ prahasanniva daityarāṭ || 40 ||
[Analyze grammar]

kasmādihāgataḥ śakra sutalaṃ prati kathyatām |
tasyaitadvacanaṃ śrutvā smayamāna uvācatam || 41 ||
[Analyze grammar]

vayaṃ kaśyapadāyādā yūyaṃ sarve tathaiva ca |
yathā vayaṃ tathā yūyaṃ vigraho hi nirarthakaḥ || 42 ||
[Analyze grammar]

mama rājyaṃ kṣaṇenaiva nītaṃ daivavaśāttavayā |
tathā hyetāni tānyena ratnāni subahūnyapi |
gatāni tatkṣaṇādeva yatnānītāni vai tvayā || 43 ||
[Analyze grammar]

tasmādvimarśaḥ kartavyaḥ puruṣeṇa vipaścitā |
vimarśajjāyate jñānaṃ jñānānmokṣo bhaviṣyati || 44 ||
[Analyze grammar]

kiṃ tu me bata uktena jāne na ca tavāgrataḥ |
śaraṇārthī hyahaṃ prāptaḥ suraiḥ saha tavāṃtikam || 45 ||
[Analyze grammar]

etacchrutvā tu śakrasya vākyaṃ vākyavidāṃ varaḥ |
prahasyovāca matimāñchakraṃ prati vidāṃ varaḥ || 46 ||
[Analyze grammar]

tvamāgatosi deveṃdra kimarthaṃ tanna vedmayaham || 47 ||
[Analyze grammar]

śakrastadvacanaṃ śrutvā hyaśrupūrṇākulekṣaṇaḥ |
kiṃcinnovāca tatrainaṃ nārado vākyamabravīt || 48 ||
[Analyze grammar]

bale tvaṃ kiṃ na jānāsi kāryākāryavicāraṇām |
dharmo hi mahatāmeṣa śaraṇāgatapālanam || 49 ||
[Analyze grammar]

śaraṇāgataṃ ca vipraṃ ca rogiṇaṃ vṛddhameva ca |
yaetānna ca rakṣaṃti te vai brahmahaṇo narāḥ || 50 ||
[Analyze grammar]

śaraṇāgataśabdena āgatastava sannidhau |
saṃrakṣaṇāya yogyaśca tvayā nāstyatra saṃśayaḥ |
evamukto nāradena tadā daityapatiḥ svayam || 51 ||
[Analyze grammar]

vimṛśya parayā buddhyā kāryākāryavicāraṇām |
śakraṃ prapūjayāmāsa bahumānapuraḥsaram |
lokapālaiḥ sametaṃ ca tathā suragaṇaiḥ saha || 52 ||
[Analyze grammar]

pratyayārthaṃ ca sattvāni hyanekāni vratāni vai |
balipratyayabhūtāni sa cakāraḥ puraṃdaraḥ || 53 ||
[Analyze grammar]

evaṃ sa samayaṃ kṛtvā śakraḥ svārthaparāyaṇaḥ |
balinā saha cāvāsīdarthaśāstraparo mahān || 54 ||
[Analyze grammar]

evaṃ nivasatastasya sutale'pi śatakratoḥ |
vatsarā bahavo hyāsaṃstadā buddhimakalpayat |
saṃsmṛtya vacanaṃ viṣṇorvimṛśya ca punaḥpunaḥ || 55 ||
[Analyze grammar]

ekadā tu sabhāmadhya āsīno devarāṭsvayam |
uvāca prahasanvākyaṃ balimuddiśya nītimān || 56 ||
[Analyze grammar]

prāptavyāni tvayā vīra asmākaṃ ca tvayā bale |
gajādīni bahūnyeva ratnāni vividhāni ca || 57 ||
[Analyze grammar]

gatāni tatkṣaṇādeva sāgare patitāni vai |
prayatno hi prakartavyo hyasmābhistvayānvitaiḥ || 58 ||
[Analyze grammar]

teṣāṃ coddharaṇe daitya ratnānāmiha sāgarāt |
tarhi nirmathanaṃ kāryaṃ bhavatā kāryasiddhaye || 59 ||
[Analyze grammar]

baliḥ pravartitastena śakreṇa surasūdanaḥ |
uvāca śakraṃ tvaritaḥ kenedaṃ mathanaṃ bhavet || 60 ||
[Analyze grammar]

tadā nabhogatā vāṇī meghagaṃbhīraniḥsvanā |
uvāca devā daityāśca maṃthadhvaṃ kṣīrasāgaram || 61 ||
[Analyze grammar]

bhavatāṃ balavṛddhiśca bhaviṣyati na saṃśayaḥ || 62 ||
[Analyze grammar]

maṃdaraṃ caiva maṃthānaṃ rajjuṃ kuruta vāsukim |
paścāddevāśca daityāśca melayitvā vimathyatām || 63 ||
[Analyze grammar]

nabhogatāṃ ca tāṃ vāṇīṃ niśamyātha tadāḥsurāḥ |
daityaiḥ sārddhaṃ tataḥ sarva udyamaṃ cakrurudyatāḥ || 64 ||
[Analyze grammar]

pātālānnirgatāḥ sarve tadā te'tha surāsurāḥ |
ājagmuratulaṃ sarve maṃdaraṃ parvatottamam || 65 ||
[Analyze grammar]

daityāśca koṭisaṃkhyākāstathā devā na saṃśayaḥ |
udyuktāḥ sahasā prā'yurmaṃdaraṃ kanakaprabham || 66 ||
[Analyze grammar]

saratnaṃ vartulākāraṃ sthūlaṃ caiva mahāprabham |
anekaratnasaṃvītaṃ nānādrumaniṣevitam || 67 ||
[Analyze grammar]

caṃdanaiḥ pārijātaiśca nāgapunnāgacaṃpakaiḥ |
nānāmṛgagaṇākīrṇaṃ siṃhaśārdūlasevitam || 68 ||
[Analyze grammar]

mahāśailaṃ dṛṣṭvā te surasattamāḥ |
ūcuḥ prāṃjalayaḥ sarve tadā te surasattamāḥ || 69 ||
[Analyze grammar]

devā ūcuḥ |
adre surā vayaṃ sarve vijñaptumiha cāgatāḥ |
tacchṛṇuṣva mahāśaila pareṣāmupakārakaḥ || 70 ||
[Analyze grammar]

evamuktastadā śailo davairdaityaiḥ sa maṃdaraḥ |
uvāca niḥsṛto bhūtvā paraṃ vigrahavānvacaḥ || 71 ||
[Analyze grammar]

tena rūpeṇa rūpī sa parvato maṃdarācalaḥ |
kimarthamāgatāḥ sarve matsamīpaṃ taducyatām || 72 ||
[Analyze grammar]

tadā baliruvācedaṃ prastāvasadṛśaṃ vacaḥ |
iṃdropi tvarayā yukto babhāṣe sūnṛtaṃ vacaḥ || 73 ||
[Analyze grammar]

asmābhiḥ saha kāryārthe bhava tvaṃ maṃdarācala |
amṛtotpādanārthe tvaṃ maṃthānaṃ bhava suvrata || 74 ||
[Analyze grammar]

tatheti matvā tadvākyaṃ devānāṃ kāryasiddhaye |
ūce devāsurāṃścedamindraṃ prati viśeṣataḥ || 75 ||
[Analyze grammar]

cheditau ca tvayā pakṣau vajreṇa śataparvaṇā |
gaṃtuṃ kathaṃ samartho'haṃ bhavatāṃ kāryasiddhaye || 76 ||
[Analyze grammar]

tadā devāsurāḥ sarve stūyamānā mahācalam |
utpāṭayeyuratulaṃ maṃdaraṃ ca tatodbhutam || 77 ||
[Analyze grammar]

kṣīrārṇavaṃ netukāmā hyaśaktāste tato'bhavan |
parvataḥ patitaḥ sadyo devadaityopari dhruvam || 78 ||
[Analyze grammar]

kecidbhagnā mṛtāḥ kecitkecinmūrchāparā bhavan |
parīvādaratāḥ kecitkecitkleśatvamāgatāḥ || 79 ||
[Analyze grammar]

ेvaṃ bhagnodyamā jātā asurāḥsuradānavāḥ |
cetanāṃ paramāṃ prāptāstuṣṭuvurjagadīśvaram || 80 ||
[Analyze grammar]

rakṣarakṣa mahāviṣṇo śaraṇāgatavatsala |
tvayā tatamidaṃ sarvaṃ jaṃgamājaṃgamaṃ ca yat || 81 ||
[Analyze grammar]

devānāṃ kāryasiddhyarthaṃ prādurbhūto haristadā |
tāndṛṣṭvā sahasā viṣṇurgaruḍopari saṃsthitaḥ || 82 ||
[Analyze grammar]

līlayā parvataśreṣṭhamuttabhyāropayatkṣaṇāt |
garutmati tadā devaḥ sarveṣāmabhayaṃ dadau || 83 ||
[Analyze grammar]

tata utthāya tāndevānkṣīrosyottaraṃ taṭam |
nītvā taṃ parvataṃ vṛddhaṃ nikṣipyāpsu tato yayau || 84 ||
[Analyze grammar]

tadā sarve suragaṇāḥ svāgatya asuraiḥ saha |
vāsukiṃ ca samādāya cakrire samayaṃca tam || 85 ||
[Analyze grammar]

maṃthānaṃ maṃdaraṃ caiva vāsukiṃ rajjumeva ca |
kṛtvā surā'surāḥ sarve mamaṃthuḥ śrīrasāgaram || 86 ||
[Analyze grammar]

kṣīrābdhermathyamānasya parvato hi rasātalam |
gataḥ sa tatkṣaṇādeva kūrmo bhūtvā ramāpatiḥ |
uddhṛtastatkṣaṇādeva tadadbhutamivābhavat || 87 ||
[Analyze grammar]

bhrāmyamāṇastataḥ śailo noditaḥ suradānavaiḥ |
bhramamāṇo nirādhāro bodhaśceva guruṃ vinā || 88 ||
[Analyze grammar]

paramātmā tadā viṣṇurādhāro maṃdarasya ca |
dorbhiścaturbhiḥ saṃgṛhya mamaṃthābdhiṃ sukhāvaham || 89 ||
[Analyze grammar]

tadā surāsurāḥ sarve mamaṃthuḥ kṣīrasāgaram |
ekībhūtvā balenaivamatimātraṃ balotkaṭāḥ || 90 ||
[Analyze grammar]

pṛṣṭhakaṃṭhorujānvaṃtaḥ kamaṭhasya mahātmanaḥ |
tathāsau parvataśreṣṭho vajrasāramayo dṛḍhaḥ |
ubhayorgharṣaṇādeva vaḍavāgniḥ samutthitaḥ || 91 ||
[Analyze grammar]

halāhalaṃ ca saṃjātaṃ tadṝṣṭvā nāradena hi |
tato devānuvācedaṃ devarṣiramitadyutiḥ || 92 ||
[Analyze grammar]

na kāryaṃ mathanaṃ cābdherbhavadbhiradhunā'khilaiḥ |
prārthayadhvaṃ śivaṃ devāḥ sarve dakṣasya yājanam |
tadvismṛtiṃ ca voyātaṃ vīrabhadreṇa yatkṛtam || 93 ||
[Analyze grammar]

tasmācchivaḥ smaryatāṃ cāśu devāḥ paraḥ parāṇāmapi vā paraśca |
parātparaḥ paramānaṃdarūpo yogidhyeyo niṣprapaṃco hyarūpaḥ || 94 ||
[Analyze grammar]

te mathyamānāstvaritā devāḥ svātmārthasādhakāḥ |
abhilāṣaparāḥ sarve na śrṛṇvaṃti yato jaḍāḥ || 95 ||
[Analyze grammar]

upadeśaiśca bahubhirnopadeśyāḥ kadācana |
te rāgadveṣasaṃghātāḥ sarve śivaparāṅmukhāḥ || 96 ||
[Analyze grammar]

kevalodyamasaṃvītā mamaṃthuḥ kṣīrasāgaram |
atinirmathanājjātaṃ kṣīrābdheścahalāhalam || 97 ||
[Analyze grammar]

trailokyadahane prauḍhaṃ prāptaṃ haṃtuṃ divaukasaḥ |
ata ūrdhvaṃ diśaḥ sarvā vyāptaṃ kṛtsnaṃ nabhastalam |
grasituṃ sarvabhūtānāṃ kālakūṭaṃ samabhyayāt || 98 ||
[Analyze grammar]

dṛṣṭvā bṛhaṃtaṃ svakarasthamojasā taṃ sarparājaṃ saha parvatena |
tatraiva hitvāpayayustadānīṃ palāyamānā hyasuraiḥ sametāḥ || 99 ||
[Analyze grammar]

tathaiva sarva ṛṣayo bhṛgvādyāḥ śataśāmyati |
dakṣasya yajanaṃ tena yathā jātaṃ tathābhavat || 100 ||
[Analyze grammar]

satyalokaṃ gatāḥ sarve bhuguṇā noditā bhṛśam |
vedavākyaiśca vividhaiḥ kālakūṭaṃ śataśastataḥ |
devā nāstyatra saṃdehaḥ satyaṃ satyaṃ vadāmi vaḥ || 101 ||
[Analyze grammar]

bhṛguṇoktaṃ vacaḥ śrutvā kālakūṭaviṣārdditāḥ |
satyalokaṃ samāsādya brahmāṇaṃ śaraṇaṃ yayuḥ || 102 ||
[Analyze grammar]

tadā jājvalyamānaṃ vai kālakūṭaṃ prabhojjavalam |
dṛṣṭvā brahmātha tāndṛṣṭvā hyakarmajñānasurāsurān |
teṣāṃ śapitumārebhe nāradena nivāritaḥ || 103 ||
[Analyze grammar]

brahmovāca |
akāryaṃ kiṃ kṛtaṃ devāḥ kasmātkṣobhoyamudyataḥ |
īśvarasya ca jāto'dya nānyathā mama bhāṣitam || 104 ||
[Analyze grammar]

tato devaiḥ parivṛto vedopaniṣadaistathā |
nānāgamaiḥ parivṛtaḥ kālakūṭabhayādyayau || 105 ||
[Analyze grammar]

tataściṃtānvitā devā idamūcuḥ parasparam |
avidyākāmasaṃvītāḥ kuryāmaḥ śaṃkaraṃ ca kam || 106 ||
[Analyze grammar]

brahmāṇaṃ ca puraskṛtya tadā devāstvarānvitāḥ |
vaikuṇṭhamāvrajansarve kālakūṭa bhayārdditāḥ || 107 ||
[Analyze grammar]

brahmādayaścarṣigaṇāśca tadā pareśaṃ viṣṇuṃ purāṇapuruṣaṃ prabhaviṣṇumīśam |
vaikuṇṭhamāśritamadhokṣajamādhavaṃ te sarve surāsuragaṇāḥ śaraṇaṃ prayātāḥ || 108 ||
[Analyze grammar]

tāvatpravṛddhaṃ sumahatkālakūṭaṃ samabhyayāt |
dagdhvādo brahmaṇo lokaṃ vaikuṇṭhaṃ ca dadāha vai || 109 ||
[Analyze grammar]

kālakūṭāgninā dagdho viṣṇuḥ sarvaguhāśayaḥ |
pārṣadaiḥ sahitaḥ sadyastamālasadṛśacchaviḥ || 110 ||
[Analyze grammar]

vaikuṇṭhaṃ ca sunīlaṃ ca sarvalokaiḥ samāvṛtam |
jalakalmaṣasaṃvītāḥ sarve lokāstadābhavan || 111 ||
[Analyze grammar]

aṣṭāvaraṇasaṃvītaṃ brahmāṃḍaṃ brahmaṇā saha |
bhasmībhūtaṃ cakārāśu jalakalmaṣamadbhutam || 112 ||
[Analyze grammar]

nobhūmirna jalaṃ cāgnirna vāyurna nabhastadā |
nāhaṃkāro na ca mahānmūlāvidyā tathaiva ca |
śivasya kopātsaṃjātaṃ tadā bhasmākulaṃ jagat || 113 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 9

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: