Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

| lomaśa uvāca |
taskaro'pi purā brahmansarvadharmabāhiṣkṛtaḥ |
brahmaghno'sau surāpaśca suvarṇasya ca taskaraḥ || 1 ||
[Analyze grammar]

laṃpaṭohi mahāpāpa uttamastrīṣu sarvadā |
dyūtakārī sadā maṃdaḥ kitavaiḥ saha saṃgataḥ || 2 ||
[Analyze grammar]

ekadā krīḍatā tena hāritaṃ dyūtamadbhutam |
kitavairmardyamāno hi tadā novāca kiñcana || 3 ||
[Analyze grammar]

pīḍito'pyabhavattūṣṇīṃ tairuktaḥ pāpakṛttamaḥ |
dyūte tvayā ca taddravyaṃ hāritaṃ kiṃ prayacchasi || 4 ||
[Analyze grammar]

no vā tatkathyatāṃ śīghraṃ yāthātathyena durmate |
yaddhāritaṃ prayacchāmi rātrāvityabravīcca saḥ || 5 ||
[Analyze grammar]

tairmuktastena vākyena gatāste kitavādayaḥ |
tadā niśīthasamaye gato'sau śivamaṃdiram || 6 ||
[Analyze grammar]

śirodhiruhya śambhośca ghaṇṭāmādātumudyataḥ |
tāvatkailāsaśikhare śaṃbhuḥ provāca kiṃkarān || 7 ||
[Analyze grammar]

anena yatkṛtaṃ cādya sarveṣāmadhikaṃ bhuvi |
sarveṣāmeva bhaktānāṃ variṣṭho'yaṃ ca matpriyaḥ || 8 ||
[Analyze grammar]

iti proktvāna yāmāsa vīrabhadrādibhirgaṇaiḥ |
te sarve tvaritā jagmuḥ kailāsācchivavallabhāt || 9 ||
[Analyze grammar]

sarvairḍamarunādena nāditaṃ bhuvanatrayam |
tāndṛṣṭvā sahasottīrya taskarosau durātmavān |
liṃgasya mastakātsadyaḥ palāyanaparo'bhavat || 10 ||
[Analyze grammar]

palāyamānaṃ taṃ dṛṣṭvā vīrabhadraḥ samāhvayat || 11 ||
[Analyze grammar]

kasmādvibhepi re manda devadevo mahesvaraḥ |
prasannastava jātodya udāracarito hyasau || 12 ||
[Analyze grammar]

ityuktvā taṃ vimāne ca kṛtvā kailāsamāyayau |
pārṣado hi kṛtastena taskaro hi mahātmanā || 13 ||
[Analyze grammar]

tasmādbhāvyā śive bhaktiḥ sarveṣāmapi dehinām |
paśavo'pi hi pūjyāḥ syuḥ kiṃ punarmānavābhuvi || 14 ||
[Analyze grammar]

ye tārkikāstarkaparāstatha mīmāṃsakāśca ye |
anyonyavādinaścānye cānye vātmavitarkakāḥ || 15 ||
[Analyze grammar]

ekavākyaṃ na kurvaṃti śivārcanabahiṣkṛtāḥ |
tarko hi kriyate yaiśca tesarve kiṃ śivaṃ vinā || 16 ||
[Analyze grammar]

tathā kiṃ bahunoktena sarve'pi sthirajaṃgamāḥ |
prāṇino'pi hi jāyaṃte kevalaṃ liṃgadhāriṇaḥ || 17 ||
[Analyze grammar]

piṇḍīyuktaṃ yatā liṃgaṃ sthāpitaṃ ca yathā'bhavat |
tathā narā liṃgayuktāḥ piṇḍībhūtāstatā striyaḥ || 18 ||
[Analyze grammar]

śivaśaktiyutaṃ sarvaṃ jagadetaccarācaram |
taṃ śivaṃ mauḍhyatastyaktvā mūḍhāścānyaṃ bhajaṃti ye || 19 ||
[Analyze grammar]

dharmamātyaṃtikaṃ tucchaṃ naśvaraṃ kṣaṇabhaṃguram |
yo viṣṇuḥ sa śivo jñeyo yaḥ śivo viṣṇureva saḥ || 20 ||
[Analyze grammar]

pīṭhikā viṣṇurūpaṃ syālliṃgarūpī maheśvaraḥ |
tasmālliṃgārcanaṃ śreṣṭhaṃ sarveṣāmapi vai dvijāḥ || 21 ||
[Analyze grammar]

brahmā maṇimayaṃ liṃgaṃ pūjayatyaniśaṃ śubham |
indro ratnamayaṃ liṃgaṃ candro muktāmayaṃ tathā || 22 ||
[Analyze grammar]

bhānustāmramayaṃ liṃgaṃ pūjayatyaniśaṃ śubham |
raukmaṃ liṃgaṃ kuberaśca pāśī cāraktameva ca || 23 ||
[Analyze grammar]

yamo nīlamayaṃ liṃgaṃ rājataṃ nairṛtastathā |
kāśmīraṃ pavano liṃgamarcayatyaniśaṃ vibhoḥ || 24 ||
[Analyze grammar]

evaṃ te liṃgitāḥ sarve lokapālāḥ savāsavāḥ |
tathā sarve'pi pātāle gaṃdharvāḥ kiṃnaraiḥ saha || 25 ||
[Analyze grammar]

daityānāṃ vaiṣṇavāḥ kecitprahlādapramukhā dvijāḥ |
tathāhi rākṣasānāṃ ca vibhīṣaṇapurogamāḥ || 26 ||
[Analyze grammar]

baliśca namuciścaiva hiraṇyakaśipustathā |
vṛṣaparvā vṛṣaścaiva saṃhrādo bāṇa eva ca || 27 ||
[Analyze grammar]

ete cānye ca bahavaḥ śiṣyāḥ śukrasya dhīmataḥ |
evaṃ śivārcanaratāḥ sarve te daityadānavāḥ || 28 ||
[Analyze grammar]

rākṣasā eva te sarve śivapūjānvitāḥ sadā |
hetiḥ prahetiḥ saṃyātirvighasaḥ praghasastathā || 29 ||
[Analyze grammar]

vidyujjihvastīkṣṇadaṃṣṭro dhūmrākṣo bhīmavikramaḥ |
mālī caiva sumālī ca mālyavānatibhīṣamaḥ || 30 ||
[Analyze grammar]

vidyutkaiśastaḍijjihvo rāvaṇaśca mahābalaḥ |
kuṃbhakarṇo durādharṣo vegadarśī pratāpavān || 31 ||
[Analyze grammar]

ete hi rākṣasāḥ śreṣṭhā śivārcanaratāḥ sadā |
liṃgamabhyarcya ca sadā siddhiṃ prāptāḥ purā tu te || 32 ||
[Analyze grammar]

rāvaṇena tapastaptaṃ sarveṣāmapi duḥkhaham |
tapodhipo mahādevastutoṣa ca tadā bhṛśam || 33 ||
[Analyze grammar]

varānprāyacchata tadā sarveṣāmapi durlabhān |
jñānaṃ vijñānasahitaṃ labdhaṃ tena sadāśivāt || 34 ||
[Analyze grammar]

ajeyatvaṃ ca saṃgrāme dvaiguṇyaṃ śirasāmapi |
paṃcavaktro mahā devo daśavaktro'tha rāvaṇaḥ || 35 ||
[Analyze grammar]

devānṛṣīnpitṝṃścaiva nirjitya tapasā vibhuḥ |
maheśasya prasādācca sarveṣāmadhiko'bhavat || 36 ||
[Analyze grammar]

rājā trikūṭādhipatirmaheśena kṛto mahān |
sarveṣāṃ rākṣasānāṃ ca paramāsanamāstitaḥ || 37 ||
[Analyze grammar]

tapasvināṃ parīkṣāyai yadṛṣīṇāṃ vihiṃsanam |
kṛtaṃ tena tadā viprā rāvaṇena tapasvinā || 38 ||
[Analyze grammar]

ajeyo hi mahāñjāto rāvaṇo lokarāvaṇaḥ |
sṛṣṭyaṃtaraṃ kṛtaṃ yena prasādācchaṃkarasya ca || 39 ||
[Analyze grammar]

lokapālā jitāstena pratāpena tapasvinā |
brahmāpi vijito yena tapasā parameṇa hi || 40 ||
[Analyze grammar]

amṛtāṃśukaro bhūtvā jito yena śaśī dvijāḥ |
dāhakatvājjito vahnirīśaḥ kailāsatolanāt || 41 ||
[Analyze grammar]

aiśvaryeṇa jitaścendro viṣṇuḥ sarvagatastathā |
liṃgārcanaprasādena trailokyaṃ ca vaśīkṛtam || 42 ||
[Analyze grammar]

tadā sarve suragaṇā brahmaviṣṇupurogamāḥ |
merupṛṣṭhaṃ samāsādya sumaṃtraṃ cakrire tadā || 43 ||
[Analyze grammar]

pīḍitāḥ smo rāvaṇena tapasā duṣkareṇa vai |
gokarṇākhye girau devāḥ śrūyatāṃ paramādbhutam || 44 ||
[Analyze grammar]

sākṣālliṃgārcanaṃ yena kṛtamasti mahātmanā |
jñānajñeyaṃ jñānagamyaṃ yadyatparamamadbhutam |
tatkṛtaṃ rāvaṇenaiva sarveṣāṃ duratikramam || 45 ||
[Analyze grammar]

vairāgyaṃ paramāsthāya audāryaṃ ca tato'dhikam |
tenaiva mamatā tyaktā rāvaṇena mahātmanā || 46 ||
[Analyze grammar]

saṃvatsarasahasrācca svaśiro hi mahābhujaḥ |
kṛttvā kareṇa liṃgasya pūjanārthaṃ samarpayat || 47 ||
[Analyze grammar]

rāvaṇasya kabaṃdhaṃ ca tadagre ca samīpataḥ |
yogadhāraṇayā yuktaṃ parameṇa samādhinā || 48 ||
[Analyze grammar]

liṃge layaṃ samādhāya kayāpi kalayā sthitam |
anyacchirovivṛścyaivaṃ tenāpi śivapūjanam |
kṛtaṃ naivānyamuninā tathā caivāpareṇahi || 49 ||
[Analyze grammar]

evaṃ śirāṃsyeva bahūni tena samarpitānyeva śivārcanārthe |
bhūtvā kabaṃdho hi punaḥ punaśca śivo'sau varado babhūva || 50 ||
[Analyze grammar]

mayā vināsurastatra piṃḍībhūtena vai purā |
varānvaraya paulastya yatheṣṭaṃ tāndadāmyaham || 51 ||
[Analyze grammar]

rāvaṇena tadā coktaḥ śivaḥ paramamaṃgalaḥ |
yadi prasanno bhagavandeyo me vara uttamaḥ || 52 ||
[Analyze grammar]

na kāmaye'nyaṃ ca varamāśraye tvatpadāṃbujam |
yathā tathā pradātavyaṃ yadyasti ca kṛpā mayi || 53 ||
[Analyze grammar]

tadā sadāśivenokto rāvaṇo lokarāvaṇaḥ |
matprasādācca sarvaṃ tvaṃ prāpsyase manasepsitam || 54 ||
[Analyze grammar]

evaṃ prāptaṃ śivātsarvaṃ rāvaṇena sureśvarāḥ |
tasmātsarvairbhavadbhiśca tapasā parameṇa hi || 55 ||
[Analyze grammar]

vijetavyo rāvaṇoyamiti me manasi sthitam |
्cyutasya vacaḥ śrutvā brahmādyā devatāgaṇāḥ || 56 ||
[Analyze grammar]

ciṃtāmāpedire sarve ciraṃ te viṣayānvitāḥ |
brahmāpi ceṃdriyagrastaḥ sutā ramitumudyataḥ || 57 ||
[Analyze grammar]

iṃdro hi jārabhāvācca caṃdro hi gurutalpagaḥ |
yamaḥ kadaryabhāvācca caṃcalatvātsadāgatiḥ || 58 ||
[Analyze grammar]

pāvakaḥ sarvabhakṣitvāttathānye devatāgaṇāḥ |
aśaktā rāvaṇaṃ jetuṃ tapasā ca vijṛṃbhitam || 59 ||
[Analyze grammar]

śailādo hi mahātejā gaṇaśreṣṭhaḥ purātanaḥ |
buddhi mānnītinipuṇo mahābalaparākramī || 60 ||
[Analyze grammar]

śivapriyo rudrarūpī mahātmā hyuvāca sarvānatha ceṃdramukhyān |
kasmādyūyaṃ saṃbhramādāgatāśca etatsarvaṃ kathyatāṃ vistareṇa || 61 ||
[Analyze grammar]

naṃdinā ca tadā sarve pṛṣṭāḥ procustvarānvitāḥ || 62 ||
[Analyze grammar]

devā ūcuḥ |
rāvaṇena vayaṃ sarve nirjitā munibhiḥ saha |
prasādayitumāyātāḥ śivaṃ lokeśvareśvaram || 63 ||
[Analyze grammar]

prahasya bhagavānnaṃdī brahmāṇaṃ vai hyuvāca ha |
kva yūyaṃ kva śivaḥ śaṃbhustapasā parameṇa hi |
draṣṭavyo hṛdi madhyasthaḥ so'dya draṣṭuṃ na pāryate || 64 ||
[Analyze grammar]

yāvadbhāvā hyanekāśca iṃdriyārthāstathaiva ca |
yāvacca mamatābhāvastāvadīśo hi durlabhaḥ || 65 ||
[Analyze grammar]

jiteṃdriyāṇāṃ śāṃtānāṃ tanniṣṭhānāṃ mahātmanām |
sulabho liṃgarūpī syādbhavatāṃ hi sudurlabhaḥ || 66 ||
[Analyze grammar]

tadā brahmādayo devā ṛṣayaśca vipaścitaḥ |
praṇamya naṃdinaṃ prāhuḥ kasmāttvaṃ vānarānanaḥ |
tatsarvaṃ kathayānyaṃ ca rāvaṇasya tapobalam || 67 ||
[Analyze grammar]

naṃdīśvara uvāca |
kubero'dhikṛtastena śaṃkareṇa mahātmanā |
dhanānāmādipatye ca taṃ draṣṭuṃ rāvaṇo'tra vai || 68 ||
[Analyze grammar]

āgacchattvarayā yuktaḥ samāruhya svavāhanam |
māṃ dṛṣṭvā cābravītkruddhaḥ kubero hyatra āgataḥ || 69 ||
[Analyze grammar]

tvayā dṛṣṭo'tha vātrāsau kathyatāmavilaṃbitam |
kiṃ kāryaṃ dhanadenādya iti pṛṣṭo mayā hi saḥ || 70 ||
[Analyze grammar]

tadovāca mahātejā rāvaṇo lokarāvaṇaḥ |
mayyaśraddhānvito bhūtvā viṣayātmā sudurmadaḥ || 71 ||
[Analyze grammar]

śikṣāpayitumārabdho maivaṃ kāryamiti prabho |
yathāhaṃ ca śriyā yukta āḍhyo'haṃ balavānaham |
tathā tvaṃ bhava re mūḍha mā mūḍhatvamupārjaya || 72 ||
[Analyze grammar]

ahaṃ mūḍhaḥ kṛtastena kubereṇa mahātmanā |
mayā nirākṛto roṣāttapastepe sa guhyakaḥ || 73 ||
[Analyze grammar]

kuberaḥ sa hi naṃdinkimāgatastava maṃdiram |
dīyatāṃ ca kuberodya nātra kāryā vicāraṇā || 74 ||
[Analyze grammar]

rāvaṇasya vacaḥ śrutvā hyavocaṃ tvarito'pyaham |
liṃgakosi mahābhāga tvamahaṃ ca tathāvidhaḥ || 75 ||
[Analyze grammar]

ubhayoḥ samanāṃ jñātvā vṛthā jalpasi durmate |
yathoktaḥ sa tvavādīnmāṃ vadanārthe baloddhataḥ || 76 ||
[Analyze grammar]

yathā bhavadbhiḥ pṛṣṭo'haṃ vadanārthe mahātmabhiḥ |
purāvṛttaṃ mayā proktaṃ śivārcanavidheḥ phalam |
śivena dattaṃ sālūpyaṃ na gṛhītaṃ mayā tadā || 77 ||
[Analyze grammar]

yācitaṃ ca mayā śaṃbhorvadanaṃ vānarasya ca |
śivena kṛpayā dattaṃ mama kāruṇyaśālinā || 78 ||
[Analyze grammar]

nirābhimānino ye ca nirdabhā niṣparigrahāḥ |
śaṃbhoḥ priyāste vijñeyā hyanye śivavabahiṣkṛtāḥ || 79 ||
[Analyze grammar]

tathāvadanmayā sārddhaṃ rāvaṇastapaso balāt |
mayā ca yācitānyeva daśa vaktrāṇi dhīmatā || 80 ||
[Analyze grammar]

upahāsakaraṃ vākyaṃ paulastyasya tadā surāḥ |
mayā tadā hi śapto'sau rāvaṇo lokarāvaṇaḥ || 81 ||
[Analyze grammar]

īdṛśānyeva vaktrāṇi yeṣāṃ vai saṃbhavaṃti hi |
taiḥ sameto yadā ko'pi naravaryo mahātapāḥ |
māṃ puraskṛtya sahasā haniṣyati na saṃśayaḥ || 82 ||
[Analyze grammar]

evaṃ śapto mayā brahmanrāvaṇo lokarāvaṇaḥ |
arcitaṃ kevalaṃ liṃgaṃ vinā tena mahātmanā || 83 ||
[Analyze grammar]

pīṭhikārūpasaṃsthena vinā tena surottamāḥ |
viṣṇunā hi mahābhāgāstasmātsarvaṃ vidhāsyati || 84 ||
[Analyze grammar]

devadevo mahādevo viṣṇurūpī maheśvaraḥ |
sarve yūyaṃ prārthayaṃtu viṣṇuṃ sarvaguhāśayam || 85 ||
[Analyze grammar]

ahaṃ hi sarvadevānāṃ purovartī bhavāmyataḥ |
te sarve naṃdino vākyaṃ śrutvā muditamānasāḥ |
vaikuṃṭhamāgatā gīrbhirviṣṇuṃ stotuṃ pracakrire || 86 ||
[Analyze grammar]

devā ūcuḥ |
namo bhagavate tubhyaṃ devadeva jagatpate |
tvadādhāramidaṃ sarvaṃ jagadetaccarācaram || 87 ||
[Analyze grammar]

etalliṃgaṃ tvayā viṣṇo dhṛtaṃ vai piṇḍirūpiṇā |
mahāviṣṇusvarūpeṇa ghātitau madhukaiṭabhau || 88 ||
[Analyze grammar]

tathā kamaṭharūpeṇa dhṛto vai maṃdarācalaḥ |
varāharūpamāsthāya hiraṇyākṣo hatastvayā || 89 ||
[Analyze grammar]

hiraṇyakaśipurdaityo hato nṛharirūpiṇā |
tvayā caiva balirbaddho daityo vāmanarūpiṇā || 90 ||
[Analyze grammar]

bhṛgūṇāmanvaye bhūtvā kṛtavīryātmajo hataḥ |
itopyasmānmahāviṣṇo tathaiva paripālaya || 91 ||
[Analyze grammar]

rāvamasya bhayādasmāttrātuṃ bhūyorhasi tvaram || 92 ||
[Analyze grammar]

evaṃ saṃprārthito devairbhagavānbhūtabhāvanaḥ |
uvāca ca surānsarvānvāsudevo jaganmayaḥ || 93 ||
[Analyze grammar]

he devāḥ śrūyatāṃ vākyaṃ prastāvasadṛśaṃ mahat |
śailādiṃ ca puraskṛtya sarve yūyaṃ tvarānvitāḥ |
avatārānprakurvantu vānarīṃ tanumāśritāḥ || 94 ||
[Analyze grammar]

ahaṃ hi mānuṣo bhūtvā hyajñānena samāvṛtaḥ |
saṃbhaviṣyāmyayodhyāyaṃ gṛhe daśarathasya ca |
brahmavidyāsahāyosmi bhavatāṃ kāryasiddhaye || 95 ||
[Analyze grammar]

janakasya gṛhe sākṣādbrahmavidyā janiṣyati |
bhakto hi rāvaṇaḥ sākṣācchivadhyānaparāyaṇaḥ || 96 ||
[Analyze grammar]

tapasā mahatā yukto brahmavidyāṃ yadecchati |
tadā susādhyo bhavati puruṣo dharmanirjitaḥ || 97 ||
[Analyze grammar]

evaṃ saṃbhāṣya bhagavānviṣṇuḥ paramamaṅgalaḥ |
vālī cendrāṃśasaṃbhūtaḥ sugrīvoṃ śumataḥ sutaḥ || 98 ||
[Analyze grammar]

tathā brahmāṃśasaṃbhūto jāmbavānnṛkṣakuñjaraḥ |
śilādatanayo naṃdī śivasyānucaraḥ priyaḥ || 99 ||
[Analyze grammar]

yo vai caikādaśo rudro hanūmānsa mahākapiḥ |
avatīrṇaḥ sahāyārthaṃ viṣṇoramitatejasaḥ || 100 ||
[Analyze grammar]

maiṃdādayo'tha kapayaste sarve surasattamāḥ |
evaṃ sarve suragaṇā avateruryathā tatham || 101 ||
[Analyze grammar]

tathaiva viṣṇurutpannaḥ kauśalyānaṃdavarddhanaḥ |
viśvasya ramaṇāccaiva rāma ityucyate budhaiḥ || 102 ||
[Analyze grammar]

śeṣopi bhaktyā viṣṇośca tapasā'vātaradbhuvi || 103 ||
[Analyze grammar]

dordaṇḍāvapi viṣṇośca avatīrṇau pratāpinau |
śatrughnabharatākhyau ca vikhyātau bhuvanatraye || 104 ||
[Analyze grammar]

mithilādhipateḥ kanyā yā uktā brahmavādibhiḥ |
sā brahmavidyāvataratsurāṇāṃ kāryyasiddhaye |
sītā jātā lāṃgalasya iyaṃ bhūmivikarṣaṇāt || 105 ||
[Analyze grammar]

tasmātsīteti vikhyātā vidyā sānvīkṣikī tadā |
mithilāyāṃ samutpannā maithitītyabhidhīyate || 106 ||
[Analyze grammar]

janakasya kule jātā viśrutā janakātmajā |
khyātā vedavatī pūrvaṃ brahmavidyāghanāśinī || 107 ||
[Analyze grammar]

sā dattā janakenaiva viṣṇave paramātmane || 108 ||
[Analyze grammar]

tayātha vidyayā sārddhaṃ devadevo jagatpatiḥ |
ugre tapasi līno'sau viṣṇuḥ paramaduṣkaram || 109 ||
[Analyze grammar]

rāvaṇaṃ jetukāmo vai rāmo rājīvalocanaḥ |
araṇyavāsamakaroddevānāṃ kāryasiddhaye || 110 ||
[Analyze grammar]

śeṣāvatāro'pi mahāṃstapaḥ paramaduṣkaram |
tatāpa parayā śaktyā devānāṃ kāryasiddhaye || 111 ||
[Analyze grammar]

śatrughno bharataścaiva tepatuḥ paramaṃ tapaḥ || 112 ||
[Analyze grammar]

tato'sau tapasā yuktaḥ sārddhaṃ tairdevatāgaṇaiḥ |
sagaṇaṃ rāvaṇaṃ rāmaḥ ṣaḍbhirmāsairajīhanat |
viṣṇunā ghātitaḥ śastraiḥ śivasārūpyamāptavān || 113 ||
[Analyze grammar]

sagamaḥ sa punaḥ sadyo baṃdhubhiḥ saha suvratāḥ || 114 ||
[Analyze grammar]

śivaprasādātsakalaṃ dvaitādvaitamavāpa ha |
dvaitādvaitavivekārthamṛpayopyatra mohitāḥ |
tatsarvaṃ prāpnuvaṃtīha śivārcanaratā narāḥ || 115 ||
[Analyze grammar]

ye'rcayaṃti śivaṃ nityaṃ liṃgarūpiṇameva ca |
striyo vāpyatha vā śūdrāḥ śvapacā hyaṃtyavāsinaḥ |
taṃ śivaṃ prāpnuvaṃtyeva sarvaduḥkhopanāśanam || 116 ||
[Analyze grammar]

paśavo'pi paraṃ yātāḥ kiṃ punarmānuṣādayaḥ || 117 ||
[Analyze grammar]

ye dvijā brahmacaryeṇa tapaḥ paramamāsthitāḥ |
varṣairanekairyajñānāṃ te'pi svargaparā bhavan || 118 ||
[Analyze grammar]

jyotiṣṭomo vājapeyo hyatirātrādayo hyamī |
yajñāḥ svargaṃ prayacchaṃti sattrīṇāṃ nātra saṃśayaḥ || 119 ||
[Analyze grammar]

tatra svargasukhaṃ bhuktvā puṇyakṣayakaraṃ mahat |
puṇyakṣaye'pi yajvāno martyalokaṃ pataṃti vai || 120 ||
[Analyze grammar]

patitānāṃ ca saṃsāre daivādbuddhiḥ prajāyate |
guṇatrayamayī viprāstāsutāstviha yoniṣu || 121 ||
[Analyze grammar]

yathā sattvaṃ saṃbhavati sattvayuktabhavaṃ narāḥ |
rājasāśca tathā jñeyāstā masāścaiva te dvijāḥ || 122 ||
[Analyze grammar]

evaṃ saṃsāracakre'sminbhramitā bahavo janāḥ |
yadṛcchayā daivagatyā śivaṃ saṃsevate naraḥ || 123 ||
[Analyze grammar]

śivadhyānaparāṇāṃ ca narāṇāṃ yatacetasām |
māyānirasanaṃ sadyo bhaviṣyati na cānyathā || 124 ||
[Analyze grammar]

māyānirasanātsadyo naśyatyeva guṇatrayam |
yadā guṇatrayātīto bhavatīti sa muktibhāk || 125 ||
[Analyze grammar]

tasmālliṅgārcanaṃ bhāvyaṃ sarveṣāmapi dehinām |
liṅgarūpī śivo bhūtvā trāyate saṃcarācaram || 126 ||
[Analyze grammar]

purā bhavadbhiḥ pṛṣṭo'haṃ liṅgarūpī kathaṃ śivaḥ |
tatsarvaṃ kathitaṃ viprā yāthātathyena saṃprati || 127 ||
[Analyze grammar]

kathaṃ garaṃ bhakṣitavāñchivo lokamaheśvaraḥ |
tatsarvaṃ śrūyatāṃ viprā yatāvatkathayāmi vaḥ || 128 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 8

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: