Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.12 - dvadashi pamaraka-kathanika

Warning! Page nr. 194 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ dvadasi pamarakakathanika ] na ca dhurteh saha vrtha vaira . astyatra " bhuvanatale hastinagapuram nama nagaram | tatra ca rucirna udattah suro silah pamarako nama raja | sa kadacida- dhirah samadhigatakala .... .da sapane buddhikarandakabhidhane buddhi www lokayitum babhrama | athaikada . lavrttantani kautuhalada- prahinot | sa gulmabhidhanapattanamapasyat ' | [ F. 138. B ] ... jatah ko va na ramjitah ko va na nistupa * * * * ratrim tatraivativadyaprabhatayam (5) (2) (1) *** TO vastam atha prabudhya makaramdika yavatparsvamavalo " (4) . mityabhihite tah kam disam va gatah sa iti | bakulikayabhya yavatpracchada patamaloka [ F. 139. A ] .. dadhat | makaramdika tu tadavalokya vi '"" - kim kriyate | tato ladavakabhidhana " (2) . kimatra budhyate " ... ● manyakhetanagaram gatva lavanyavatyabhi (4) . ni vasamsi ca snehattasmai prayacchat " [ F. 138. B] yada ca kascinnayati tada tenaiva saha svapiti www. www (1) tisthato gatani bahuni divasani .. sau vatulo raja gatah | kiyantam kala- masmabhirevaida ... • rvahayitum yati | tatastairalo ......ya prahitah | sa ca kvapya "- vadhutenapi rupena tisthati tatra tvaya savadhanenanvisya canetavyah | tatah sa tama- nvisya .........ma | asrnocca yanmaka ramdikanama vesya pamarakasattaya tisthatiti | tatra ca sa yavattamudantam prastumupakramate tavatta ... makarandikaya ca mahata gauravena snapito bhojitah paridhapitasca | pancasani dinani tatraiva visramam karitah | tatah sa vidi ...... [ manyakhe ]tam gatva lavanyavatyah pasca " dasvatarimarudham tadanucaratamasritam svam svaminamapasyat | tatah kho .... .... pranamya vyajijnapat kimida [ F. 140. A] 1 bhidhayi | (6) 2 139 ankankitasya patrasya trutitatvattasminnimanyeva vakyani pathyante | 3 140 patrasya trutitatvadimanyeva vakyani pathyante | srnga . 11

Warning! Page nr. 195 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

82 ... srngaramanjarikatha " aye mangikrtam devena | sidanti praja bhidyante rajakaryasetavah utkanthavisamsthulavavarodhajano vartate bhavaddarsana ..... sva prakrtayah | tankriyatam prasadah | anugrhyatam buddhikarandaka- prabhrtayah sacivah | tatastadakarnya savismayam sasambhramam lavanyavati prstha . kimetadityabhihitam | vihasya so'bravit - 'asatyo'yam barmama pratyabhijanannevam braviti | tatah sumatirvihasyavocat kri ... vatyapi vegasaryah samuttiryanjalim badhva deva .. naisi (8) .. natmanam gopayati | tato lavanya- . [ aga ]myatamityabhidhaya svagrhana- popacarairupacaryatigauravena taddinamatyavahayat | atha sa tena sumatina svadesam prati netumarebhe | pama [ raka ] [ lava ]nyavatya sadaram sasneham " bahu ratna [ di ]vittajatam vitirya sumati ca vihitapari samprasthitah sumatina - [ F. 140. B] bhyadhayi - ' deva vatsagulme ' makarandika nama vesya sa mamya agacchata drsta | taya ca devakiyo'yamiti jnatva mama gauravatisayo vyadhayi | sa ca yatah prabhrti " devena saha samgata tatah prabhrti parihrtaparapurusa madanadahanendhanata- mupagata sarasapi klisyanti ghanasyevonnatasya devasya margamudviksyamana " mayurivoddhiva gamayati dinani ksapayati ksapastanmamopari prasadam vidhaya tanmadhyenavasyam devena ganta- vyam | maya ca saha taya karpurika nama nijanucari prahita | sa ca devasya tadiyam vijnaptim vidhasyati | tam ca pasyatu devah ' ityukte tadanutastamahuyadarsayat | sa tu savinayamagatya rajanamiti vyajijnapat - ' devo yatah prabhrti tam parityajya na jnayate kva gatastatprabhrti tasya vijrmbhitam jrmbhikabhih, vihasitam smitena, utkanthitamu- tkanthaya, raha " kayitam rahakkakena, ranaranakayitam ranaranakena, udvellitam talludvelitaih, nisvah- sitam nihsvasitaih, unmathayitamunmathena, romancitam romanscena [ F. 141. A ]araitiyitama- ratya, hukrtamalikahum krtaih, pralapitam pralapaih, utkampitamutkampitena, alasayitamalasyena, jaditam jadataya, ucchrantam vibhramaih, sambhrantam sambhramena, cintakulitayitam cintaya, vikrtam vikaraih, akutayitamakutena, rebhitam rebhakena, lajjitam lajjitaih, apatrapita [ma]- patrapitena, grahika yitam grahikataya, grahagrhitayitam grahena unmattayitamunmattataya, unmadayitamunmadena, ucchrnkhalayitamucchulataya, anuraktayitama "nuragena, kheda- yitam khedaih, asukhayitamasukhitaya, atayitamartya, duhkhayitam dukhaih, santapayitam santapena, tathapi ramaniyayitam ramaniyataya, kamaniyayitam kamaniyataya, sobha- yitam sobhaya, ullikhitamullekhena, ullasitam lavanyena, rupatisayayitam rupatisa "- yena, manoharayitam manoharataya, camatkarayitam camatkrtaih | tathapi candralekheva krsapi kamaniya, lavalilateva pandutakalitapya [ F. 141. B ]nupamacchayavahini, sunyahrda- 1 gulma | 2 mudiksyamana | (6) 3 ariti |

Warning! Page nr. 196 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(6) sribhojadevaviracita 83 yapyasunya manmathena, glanimagata'pyanupamakantimati, viyoginyapi hrdayamamuncatapi tena ( tvaya ? ) yogini, " glanimagata'pyunjivani manmathasya, krsapi lavanyapari- posini, alamkarojjhita'pyalamkaranam manobhavasya, santapakalika'pi drktapaharini, manobhavodbhanta'pi vibhramaikayatanam lasika vilasanam, ayatanam vibhramanam, ratih srngarasya, samketasthanam hrdayaharitayah, nivaso " rupasriyah, sadanamasadrsyasya, samprati ca tasya nirdaya kim bravimi ? duhkhamapi duhkhagrhitam, artirapyartimudvahati, khedo spi khidyate, unmatho'pyunmadhyate, asukhamapyasukhasya visayatamapatram, khedo'pi khidyate, murcchapi murcchati, atanko'pyatankamudvahati, santapo'pi santapyate ", svasitamapi nihsvasiti, utkampo'pyutkampyate, utkanthapyutkanthayate, ranaranako'pi ranaranakamakala - yati, talludve - [ F. 142. A ]ripyudvellati, rahakkako'pi rahakkitah, rebhako'pi rebhakakrantah, viraho'pi virahitah | tathapyaham kimapi na bravimi | idam tu jane tvadrupanirupanaikarasikam caksuh tvadgunakarnanadohadini srutih tvannamagarbhah sarve'pyalapah, tvatpraptipratya- saikabandhanam cetah, tvatsamgamotkanthitotkantu " lata, tvatprativimbacumbita disah, tvanmayam bhuvanam tvadangasangamotkanthitanyangakani | anyacca nalinidalesu santapah, bandhuvarge nirapatrapata ", sakhijane karyam, parijane cinta yadyatpurasvikrtam tat tanikhila- mapi vibhajya kevalam svasitameva svikrtam, tathapyatipranayo mam mukharayati | tvamevasyah priyo'siti vaisikoktih | sapyatisayakamaniyeti pralapanam | tvamatisubhaga iti pratyaksastutih, tvamevaiko rupavaniti " punaruktam tvam vidagdha iti svarupadhiga- manasamghah, sapi tavaivociteti svasvaminiprasamsa, adya [ F. 142. B] , (6) [ atradarse 143 ankankitam patram vinastam ] (4) (3) bhavan durata eva putkurvannayatah, tat katham prati bhedabhayad grhnati | yadyevam nibhrtam dadasi tat kimiti nagrhnati tadarpyatam ' ityukte kalahamsako nibhr " tameva grahanakam samaya rajno nyavedayat | raja tu rajanimukhe vyatite sumatisahayo grhitavisistataratambula- dyupacarena kalahamsakenanu " gamyamano makarandikaya grhamagat | tatah sayyayamupavisya ksanam sthitva sumatimaha - ' madhava ! gantavyamasmabhih ' ityabhihite madhavah praha 'sridhara ! yad bhavate rocate tat kriyatam | ' tata uttisthantam balat tam makarandika vyadha- rayat | ' kimiti bhavantah sampratamevayatah prasthitasca ' iti makara "ndikayokte madhavenabhyadhayi - ' sadhu makarandika bhagati, kimiti yuyamidanimava prasthitah | ' sridharenoktam - ' na yatyasyah parsve'smabhih sayitum | tato'smabhiridanimeva- gacchadbhiretatprativesinigrhe etadakanitam yadasyah kacit pamarakabhidhano'tyanta- 1 posani | 2 'kanthi to kunthulata | 3 seyamo | 4 pralopanam | 5 kaya | (5)

Warning! Page nr. 197 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

84 ,(1), srngaramanjarikatha mabhirucitah " [F. 144. A] tadanaya rucitaghrstikaya saha na yati sayitum | bhavata tu grahanakamasya eva samarpya samagantavyam ' ityabhihite makarandikaya'bhyadhayi - 'yatha pama rakasya mataramaham mlecchanam gardabhanam ca prayacchami prativesinyasca evamvidha eva bhavanti, etadvacasah pratyetum bhavatam kim budhyate ' ityabhihite " vihasya pamarakeno- ktam yat - 'sumatermataram mlecchanam gardabhanam prayaccha | aham tu bhavadiyacestitanam viditasvarupa eva | kimatra manmatra vihitam | yat kimcit kartavyam tat sumatimatureva kriyatam ' ityabhidhaya adhigataksititalacestitah svadesam prati jagama | .(4), (3), tat putri !, vidagdhe pakhandameva na ka rtavyam, kriyate ced nivahiniyameva | anyatha kriyamane'sminnupahasaspadairbhuyata iti || iti maharajadhirajaparamesvarasribhojadeva viracitayam srngaramanjarikathayam pamarakakathanika dvadasi samapta |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: