Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.12 - dvadashi pamaraka-kathanika
[ dvadasi pamarakakathanika ] na ca dhurteh saha vrtha vaira . astyatra " bhuvanatale hastinagapuram nama nagaram | tatra ca rucirna • udattah suro silah pamarako nama raja | sa kadacida- dhirah samadhigatakala .... .da sapane buddhikarandakabhidhane buddhi www lokayitum babhrama | athaikada . lavrttantani kautuhalada- prahinot | sa gulmabhidhanapattanamapasyat ' | [ F. 138. B ] ... jatah ko va na ramjitah ko va na nistupa * * * * ratrim tatraivativadyaprabhatayam (5) (2) (1) *** TO vastam atha prabudhya makaramdika yavatparsvamavalo " (4) . mityabhihite tah kam disam va gatah sa iti | bakulikayabhya yavatpracchada patamaloka [ F. 139. A ] .. dadhat | makaramdika tu tadavalokya vi '"" - kim kriyate | tato ladavakabhidhana " (2) . kimatra budhyate " ... ● manyakhetanagaram gatva lavanyavatyabhi (4) . ni vasamsi ca snehattasmai prayacchat " [ F. 138. B] yada ca kascinnayati tada tenaiva saha svapiti www. www (1) tisthato gatani bahuni divasani .. sau vatulo raja gatah | kiyantam kala- masmabhirevaida ... • rvahayitum yati | tatastairalo ......ya prahitah | sa ca kvapya "- vadhutenapi rupena tisthati tatra tvaya savadhanenanvisya canetavyah | tatah sa tama- nvisya .........ma | asrnocca yanmaka ramdikanama vesya pamarakasattaya tisthatiti | tatra ca sa yavattamudantam prastumupakramate tavatta ... makarandikaya ca mahata gauravena snapito bhojitah paridhapitasca | pancasani dinani tatraiva visramam karitah | tatah sa vidi ...... [ manyakhe ]tam gatva lavanyavatyah pasca " dasvatarimarudham tadanucaratamasritam svam svaminamapasyat | tatah kho .... .... pranamya vyajijnapat kimida [ F. 140. A] 1 bhidhayi | (6) 2 139 ankankitasya patrasya trutitatvattasminnimanyeva vakyani pathyante | 3 140 patrasya trutitatvadimanyeva vakyani pathyante | srnga . 11
82 ... srngaramanjarikatha " aye mangikrtam devena | sidanti praja bhidyante rajakaryasetavah utkanthavisamsthulavavarodhajano vartate bhavaddarsana ..... sva prakrtayah | tankriyatam prasadah | anugrhyatam buddhikarandaka- prabhrtayah sacivah | tatastadakarnya savismayam sasambhramam lavanyavati prstha . kimetadityabhihitam | vihasya so'bravit - 'asatyo'yam barmama pratyabhijanannevam braviti | tatah sumatirvihasyavocat kri ... vatyapi vegasaryah samuttiryanjalim badhva deva .. naisi (8) .. natmanam gopayati | tato lavanya- . [ aga ]myatamityabhidhaya svagrhana- popacarairupacaryatigauravena taddinamatyavahayat | atha sa tena sumatina svadesam prati netumarebhe | pama [ raka ] [ lava ]nyavatya sadaram sasneham " bahu ratna [ di ]vittajatam vitirya sumati ca vihitapari • samprasthitah sumatina - [ F. 140. B] bhyadhayi - ' deva vatsagulme ' makarandika nama vesya sa mamya agacchata drsta | taya ca devakiyo'yamiti jnatva mama gauravatisayo vyadhayi | sa ca yatah prabhrti " devena saha samgata tatah prabhrti parihrtaparapurusa madanadahanendhanata- mupagata sarasapi klisyanti ghanasyevonnatasya devasya margamudviksyamana " mayurivoddhiva gamayati dinani ksapayati ksapastanmamopari prasadam vidhaya tanmadhyenavasyam devena ganta- vyam | maya ca saha taya karpurika nama nijanucari prahita | sa ca devasya tadiyam vijnaptim vidhasyati | tam ca pasyatu devah ' ityukte tadanutastamahuyadarsayat | sa tu savinayamagatya rajanamiti vyajijnapat - ' devo yatah prabhrti tam parityajya na jnayate kva gatastatprabhrti tasya vijrmbhitam jrmbhikabhih, vihasitam smitena, utkanthitamu- tkanthaya, raha " kayitam rahakkakena, ranaranakayitam ranaranakena, udvellitam talludvelitaih, nisvah- sitam nihsvasitaih, unmathayitamunmathena, romancitam romanscena [ F. 141. A ]araitiyitama- ratya, hukrtamalikahum krtaih, pralapitam pralapaih, utkampitamutkampitena, alasayitamalasyena, jaditam jadataya, ucchrantam vibhramaih, sambhrantam sambhramena, cintakulitayitam cintaya, vikrtam vikaraih, akutayitamakutena, rebhitam rebhakena, lajjitam lajjitaih, apatrapita [ma]- patrapitena, grahika yitam grahikataya, grahagrhitayitam grahena unmattayitamunmattataya, unmadayitamunmadena, ucchrnkhalayitamucchulataya, anuraktayitama "nuragena, kheda- yitam khedaih, asukhayitamasukhitaya, atayitamartya, duhkhayitam dukhaih, santapayitam santapena, tathapi ramaniyayitam ramaniyataya, kamaniyayitam kamaniyataya, sobha- yitam sobhaya, ullikhitamullekhena, ullasitam lavanyena, rupatisayayitam rupatisa "- yena, manoharayitam manoharataya, camatkarayitam camatkrtaih | tathapi candralekheva krsapi kamaniya, lavalilateva pandutakalitapya [ F. 141. B ]nupamacchayavahini, sunyahrda- 1 gulma | 2 mudiksyamana | (6) 3 ariti |
(6) sribhojadevaviracita 83 yapyasunya manmathena, glanimagata'pyanupamakantimati, viyoginyapi hrdayamamuncatapi tena ( tvaya ? ) yogini, " glanimagata'pyunjivani manmathasya, krsapi lavanyapari- posini, alamkarojjhita'pyalamkaranam manobhavasya, santapakalika'pi drktapaharini, manobhavodbhanta'pi vibhramaikayatanam lasika vilasanam, ayatanam vibhramanam, ratih srngarasya, samketasthanam hrdayaharitayah, nivaso " rupasriyah, sadanamasadrsyasya, samprati ca tasya nirdaya kim bravimi ? duhkhamapi duhkhagrhitam, artirapyartimudvahati, khedo spi khidyate, unmatho'pyunmadhyate, asukhamapyasukhasya visayatamapatram, khedo'pi khidyate, murcchapi murcchati, atanko'pyatankamudvahati, santapo'pi santapyate ", svasitamapi nihsvasiti, utkampo'pyutkampyate, utkanthapyutkanthayate, ranaranako'pi ranaranakamakala - yati, talludve - [ F. 142. A ]ripyudvellati, rahakkako'pi rahakkitah, rebhako'pi rebhakakrantah, viraho'pi virahitah | tathapyaham kimapi na bravimi | idam tu jane tvadrupanirupanaikarasikam caksuh tvadgunakarnanadohadini srutih tvannamagarbhah sarve'pyalapah, tvatpraptipratya- saikabandhanam cetah, tvatsamgamotkanthitotkantu " lata, tvatprativimbacumbita disah, tvanmayam bhuvanam tvadangasangamotkanthitanyangakani | anyacca nalinidalesu santapah, bandhuvarge nirapatrapata ", sakhijane karyam, parijane cinta yadyatpurasvikrtam tat tanikhila- mapi vibhajya kevalam svasitameva svikrtam, tathapyatipranayo mam mukharayati | tvamevasyah priyo'siti vaisikoktih | sapyatisayakamaniyeti pralapanam | tvamatisubhaga iti pratyaksastutih, tvamevaiko rupavaniti " punaruktam tvam vidagdha iti svarupadhiga- manasamghah, sapi tavaivociteti svasvaminiprasamsa, adya [ F. 142. B] , (6) [ atradarse 143 ankankitam patram vinastam ] (4) (3) bhavan durata eva putkurvannayatah, tat katham prati bhedabhayad grhnati | yadyevam nibhrtam dadasi tat kimiti nagrhnati tadarpyatam ' ityukte kalahamsako nibhr " tameva grahanakam samaya rajno nyavedayat | raja tu rajanimukhe vyatite sumatisahayo grhitavisistataratambula- dyupacarena kalahamsakenanu " gamyamano makarandikaya grhamagat | tatah sayyayamupavisya ksanam sthitva sumatimaha - ' madhava ! gantavyamasmabhih ' ityabhihite madhavah praha 'sridhara ! yad bhavate rocate tat kriyatam | ' tata uttisthantam balat tam makarandika vyadha- rayat | ' kimiti bhavantah sampratamevayatah prasthitasca ' iti makara "ndikayokte madhavenabhyadhayi - ' sadhu makarandika bhagati, kimiti yuyamidanimava prasthitah | ' sridharenoktam - ' na yatyasyah parsve'smabhih sayitum | tato'smabhiridanimeva- gacchadbhiretatprativesinigrhe etadakanitam yadasyah kacit pamarakabhidhano'tyanta- 1 posani | 2 'kanthi to kunthulata | 3 seyamo | 4 pralopanam | 5 kaya | (5)
84 ,(1), srngaramanjarikatha mabhirucitah " [F. 144. A] tadanaya rucitaghrstikaya saha na yati sayitum | bhavata tu grahanakamasya eva samarpya samagantavyam ' ityabhihite makarandikaya'bhyadhayi - 'yatha pama rakasya mataramaham mlecchanam gardabhanam ca prayacchami prativesinyasca evamvidha eva bhavanti, etadvacasah pratyetum bhavatam kim budhyate ' ityabhihite " vihasya pamarakeno- ktam yat - 'sumatermataram mlecchanam gardabhanam prayaccha | aham tu bhavadiyacestitanam viditasvarupa eva | kimatra manmatra vihitam | yat kimcit kartavyam tat sumatimatureva kriyatam ' ityabhidhaya adhigataksititalacestitah svadesam prati jagama | .(4), (3), tat putri !, vidagdhe pakhandameva na ka rtavyam, kriyate ced nivahiniyameva | anyatha kriyamane'sminnupahasaspadairbhuyata iti || iti maharajadhirajaparamesvarasribhojadeva viracitayam srngaramanjarikathayam pamarakakathanika dvadasi samapta |