Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.9 - navami ubhaya-anuraga-kathanika
[ navami ubhayanuragakathanika ] itthamekataranuragasya svarupamaveditam | idanimubhayanuragasya svarupamavedayami " | astyatra bhuvanatalavikhyatamapahasitamaravatisau [nda ]ryadarpamapahastitalakavibhavam uragapuram nama nagaram | tatra ca samarasimho nama raja | sa " caturasiteh samantanam dvadasanam ca mandalesvaranam patrimsatasca rajakulikanam dvasaptateratavikapallipatinam ca catu- vimsateh karbatana " [F. 114. A ]mekavimsateh konkananam patrimsatasca velakulanamadhi- patyamakarot | tasya pratapavanatasakalarajamandalasya vasikrtasakalasamantasya " [a] sokavati nama'tiprakhyata'tilabdhipradhana darika rupayauvanalavanyaikayatanamasti | tasyah sarve samantah sarvasvamapi prayacchantyaksani " (?) tamunmukhah pratiksante | sa tu sarvebhyah sarvamapi tadupadaya samantacchaddakasya prayacchat | sa hi tasyah pranebhyo'pi priyatamo rajno 'pi sabhaprasada patram | sa tu ksurikanatyam jagadvilaksanam nartitum janati | athaikada saratsamayaduhsahanamahimarocipastejasam kimapi ki " [mapi ] sparsa- 3 1damnadina | 2 caturasiteh | (2) 3 sabha |
(6) (5) sribhojadeva viracita (2) 67 sukhatamaropayatyavaropayati ca kalamapalikagandaphalakebhyah svedasalilajalakanyanati- bahalatuhinanilopahitamahima [ F. 114. B]ni himartusamaye, tuhinakanakalitadalataya tulitakantinyutsrjya kuvalayavanani mukuritasu dalita dvitramukulasu syamalatasu rati- madadhane madhukarakule, priyatameneva saratsamayena duramujjhitasu mlanamukhakamalakantisu mrnalavalaya matra mevabharanamakalayantisu tuhinakanakalitajalataya pandimanamudvahantisu kridopabhogasunyasu viyoginisviva pratimasamanasu kamaladirghikasu, virahijana- hrdayabhedanadhigatasaram visirsnatamagatamavalokya banasanamabhinavakerali kapolasthalasya- mabhiramadhikamullasantisvasiteksuyastisu bhuvanavijayaya karmukadhiyamavasati makara- ketau, bahalaparimalanumitagandhatailanusikta dvigunitasita snigdhakantisu smara "vilasabhava- nesu, nikhilakaminijanamanamsyapaharatsu harinidrsamabhinavamaruvakadhivasasurabhisu viha- raharesu, saratsamayasu - [F. 115. A ] bhagasamparkamutsrjya malayajarasanulepanamisadupadarsito- smane kunkumangaragaya sprhayatsu mithunamanasesu, muhurmuhurupa hitadaradagdha " ghanasarasurabhisu kalaguruparicayopacitaparimalesu pranayini kucopmasvadusparsatamasadayatsu kaminam sata- tasevyatamagatesu vilasavahnisu, galitamakarandasampadam priyakasumanasamasaktimutsrjya kusumitah priyanguvirudhah sarabhasamasrayatah satpadanavalokya vismayasmitalavesvimva kunda- latikanta mullasatsu stokastokadalitakujhalesu stabakopantabhagesu atanutuhinasikarasara- vahi " svadhikataro pahitajadyesu pravatsu pavanesu, adhi [ kata ] rajanitanibidangasangairanyonya- nimanardhatanutayardhanarisvaravatamivasritesu nikhile'pi bhuvanatale kamijanamithunesu, tribhuvanavijigisaya sancaramanasya madananarapateh senarajah prasara ivanavaratamapa - [F. 115. B] tata samiranenollasite bhusayatyakhilakakubhamanananyupahrtadaradalita sarasa karburamadhurimanyu- humddharotram kusumaje rajahprakare madhukara samvaggitonnidra kusuma stabakasalibhih kundavitapakai- ruddhatitayauvanatayocchrankhalayah sisirasriyah kataksairivacchutesupavana bhubhagesu, adhikamullasattanutuhine tuhinagirimarutopajanitajadimani sisirasamaye sitibhiyeva- srayati daksinam kakubhama tijaratharasmavamsumalini pratyusasamavanitalatalpotthayamasrayatsu kukulinalairapahrtajadimnam priyatama kucosmanam " smaryamanesu pathi pathikasarthesu, daksina- sapathikatam gatamatmanah pramodaikanimittam mitramavagamya parimlanambujamukhesvati " suceva siryamanesu nalinivanesu, abhinava sukapicchakomalabhirudgacchatam sasyanamatighanatarabhih su " [F. 116. A ] cibhirnirantara sthagitatayollasa dunmukhamayukhalekhabhirmarakatamanisilabhi- nicitasviva virajamanasu ksetravasudhasu, viralagandhatailavilaviracitatiramaniya- venikasu bahalatarumadhucchistasthagitabimbadharasu masrnamasrnena kasmira " janmana pinjari- 1 palika ' | 2 bhirama ' | 3 samamati | 7dra | 8 kukula | 0 6rimayuddha | (6) (2), 4 piyangu | 5 lavestiva |
68 srngaramanjarikatha tatanulatasu grhitanibidakurpasakasu sisirasamayavratamiva pratipannasu vilasinisu, daravidalitapriyangumukulamalikalankrtonnatastanabharanamabhinavaro dharenucchuritamandalana- mantarantararpitamarubakabhih kundakusumasragbhiravirahita "kesapasasriyamangananam drgvi- ksepamatrajanitasancare ksobhayatyakhilamapi bhuvanam bhrtyatamagacchatyaropitakusumakarmuke makaralaksmana artanutuhinajadatayotkampakarisu vahatsvapi samiranesvaharnisam prajvalite sukhalesamapyanadadhane virahininam vi [F. 116. B ]rahadahane atipraudhapakataya vijitakimsukacchadacchavini atighanataya nipitasakhadalaprakarani nirantaramudvahadbhih phalani karkandhuvanairamodisu kunkamarasaranjitesviva manamsi madayatsu bhuvibhagesu, abhinavatamalakisalayanilakandalaih kanakarasagaura prasavasambhrtastabakaharibhih siddhartha- kairnilira sayyatikaritaharitaladravyanyastapatra bhangesviva marakataharitakantibhiratuccha- pratanukusumagucchako paruddha sikhara kairantarantara " baddhalaghu phalastaca kasalibhih phenalavala- nchitasya kalindihadasya sriyamudvahadbhih kustumburustambavatairupacitesu tarunasukapiccha- sodaracchavibhiratisnigdhaistu hinajaditakarataya dinakarenocchaditava sesaistamah patalairiva vastukakedaraih kvacittesunmadayatsu cetamsi gramadhanakacchasthala vibhagesu, nananrpa- desadivarnananubandhajanitamithyabhyasuyaih parasparam kalahayamanairatisisiramarutsamparka- janita "[F.117.A]jadimnamanganamatisukhasparsataya ca tapasyahamahamikaya jvalanamitra pravisadbhirabaddhamandalaih pathikajanaih pratisandhyamasevyamanesu prapagnisu, punyanidhumaih sthagitagaganataya valayitaprantataya ca sitartya pravrtakambalesvivopalaksyamanesu grama- dhanesu, anayatataya vasaranamatidirgha " tatha yamininam bahumatastanosmataya ca pranayini- namati bahumanamasadayati kamijanasya sisirasamaye'tyayatsu rajanisu ni 'vinoda '- rasitumasakyatvat tatpreksadidrksuh saurdhemadhyavartinah kridamandapasya madhyavatim samarasimhonrpatirantaramasthanam dattva asokavatimakaritavan | sa tu preksanaka nurupa- mativilaksanam srngaram vidhaya rajakulam prati pratasthe | cintitam canaya 'yadi jivitesvaro na pasyati tad vrtha'yam srngaro nrttam ca | tato yadi madiyamenam srngaram nrpam ca cchadaleh pasyati tadaham drammasatapa- [F. 117. B]ncakamulyani puspani tavanmulyam ca bha [ga]vate prayacchami ' iti taya prayantya varmanyekadesasthitasyabhyarthitampurabhidha [na]sya ganapateh pratyasravi " | avasyam ca tena tatra bhavitavyamiti purnahrdaya gatva nartitumarebhe | tatastalam bhaktva bhaktva karanani dattva catasrsvapi diksu caksurviksipya nrtyanti cchdalam tatra napasyat | tato jhagityojasah patita'nyamanaska vicchayavadana jiviteneva pari- tyakta babhuva | tato nartanopadhyayastamajnasit | sausthavat " cyuteyam, rajalanjaya wwwww (2) (6) 1 atunu | 2 kakadaraih | 7 °tisurabhidhana | 8 chalah | O 3 nirvino 9 saudhavat | | O 4 saudhya | 5 chadvalah | 6 vayai |
sribhojadevaviracita (6) 69 samantadimanusyalanjaya ca nrtyati lagna, idam tu nrttamativisamam sausthavaikasadhyam, iyam tu lajjaya sausthavamantarena nrtya " ntyatmanam sastrikaya upari praksepsyati, ato lokottaram patram vinasyati lagnamiti vicintya rajne nyavedayat - 'madvallabhah preksisyata ityasayeya "- miyadavadhi sausthavenaiva pravrtta, idanim tu sa iha nastityavagamyanyamanaska sausthavacyuta lajjaya nrtyantyatmanam sastrikaya upari praksepsyati | tva " [ F. 118. A]ya janata'pi na kathitamiti devo mamopari krodham karisyatiti maya vijnaptamidam | atah param devah pramanam | ' raja tu tadakarnya prakasamasya - 'bho narta kopadhyaya ! mahati ratri - vartate tat samtriyetam preksanakam ' ityavadit | tatah ksanam sthitva sayaniyagrhamagat | tatrasokavati mahuyabhyadhat " - ' pape ! tvaya nasmadiya lajja krta, na caitesam pari- citanam samantadimanusyanam | atiprakata jata'si, vesyavrttamapidam na bhavati | tat kimetat ? tatah sa'bhyadhat - ' deva ! jnata'smi | kimidanim gopyate | ragavasatta- nasti yanna kriyate | virupakam tu yanmaya nrttam tatra devo mamankayatu mandayatu va ", sarva- syaiva prabhavati devah ' ityabhihite nrpatih - ' pape ! sthanavittika bhavati, tad iyati dure'nyada natma moktavyah ' ityabhidhaya prahinot | kimiyam " vidhasyatiti jnatum caramva presayamasa | sa tu rajadvaryeva tasya avidite cchamdalasya cetakaih pratipsita svagrhamagatyaiva tadiyamandiramagamat | " [F. 118. B] (3) [ atradarse 119 ankankitam patram vinastam ] prasadamakarakam ca prahinot | so'pi svanucarebhyo rajaprasadamakarakam cagatama- karnya 'kka raja va vayam kim ca prasadasyakarakasya vam ka "ranam ' iti svavayasyaih sardham gostya'bhyabhasata | tadvayasyanam madhye kenapyavadi - 'kautukino hi rajano bhavanti | subhagena kiscit prayojana "masti, kenapi ca kathita bhavadiyavarta bhavisyati, tad grhyatam prasadah sanmanyatamakarakah ' evamuktena tena - ' evam kriyate ' ityabhidhaya sirasa pratipya rajaprasadam ' kidagadesah ' ityakara kanavocat | tairavadi - ' sruta devena bhavadiya prasiddhiratah kautukad vayamakaranaya prahitah, tad gamyatam ' ityukte taireva sardham sanaih sanairyathasukham gantum pravavrte | gacchamva kra - " [F. 120. A ] mena katipayairaho bhistabhirdvatrimsata ca vesyabhih surupabhirvittayau- vanasalinibhirdvatrimsata ca velavitakairanugamyamana uragapuram prapat | athanyedyurda- radeva 'sadhu sadhu, sthane subhagapravada ' iti rajna nirvarnyamanamrupayauvanasaundaryo [ sa ] gatva asthanagatam nrpatimapasyat | krtapranamatha rajna sambhasitah svasannidhau dapi - tasanah svahastadattatambulah savinayamupavesitah | ksanamitra sthitva vyajijnapat " - ' deva ! 2 samvrtam | 3 vasatatrasti | 4 rajadvayyeva | 5 sthadbalasya | 6 sanu | 9 'mano rupa ' | 10 mupavesa | 7 ra | 1 saustavaika ' | 8 tairevadi | www
70 (6) srngaramanjarikatha (3) yena prayojanena vayamahutah sa samayo vartate tadadisyatam yadanustheyam | ' raja tu vihasya tamavadit - ' viditavrttanto'si tadanusthiyatam yat tatrocitam | ' so'bra- vit - ' anusthiyata iti ka stra bhrantih yadadisati devah [F. 120. B] param tatra caitanya - sunyam vapurevaste iti svacaitanyamapi tatra nivesya yathadrstamanusthamsyami ' ityabhidhaya padayo- rnipatya nirjagama | tato rajna pradattamavasasthanam sampresya nijaparivaram caturbhistudi- talairanugato vihitatatkalocitaveso'hamahamikaya sarvasvadanenapi panyanganabhira- huyamanah sarva avarjayan sarvvasamasah prayacchan vesyapatakasyantarbambhramyamano'- sokavatya bhavanadvaram jagama | tatra sthitva svakiyaih saha pesalalapan kurvano mattava- ranakasthitaya makaradamstrabhidhanaya kuttanya'nugataya'sokavatya duradeva vyaloki | sa tu tam podapa varsadesiyam nijarupalavanyopahasitamanmatham drstva mataramavadit - ' matar ! nayamatratyo yuva adrstapurvasca sarvatisayirupayauvanalavanyadibhirupetah | mata tu jhagiti tasyastad drstiragamakalayya ciradavaptavakasa tamavocat - 'putri ! bhaga- vati prthiviyam, santi surupana [F.121. A] mapyatra surupah subhaganamapi subhagah purusanubandhasca purusaireva vyavartyanteh tadakaryatamayam ' ityabhihite darsanamatrenaiva jatatyantanuraga tamahvayat - ' bho praghurnakah | kimiti nagamyate ?' sa tacchrutva 'badhamagamyata ' ityabhidhaya salilam vikatam ca tatsamipamagat | sa tu taddarsane - naiva ksubhiteva mudhevonmatteva sanuraga tatksanamabhavat | parityaktasesaksana snata tam strapayitva tenaiva saha nijavibhavanurupamekatra bhuktva sayaniyamagat | sa tu sundara- stada rajnah sakasat pattanikamekam nijanucarena yacayitva svasannidhavanayayat | tatha sa tena nijavaidagdhyanurupam " ramayitumupacakrame yatha kim khamo'yam kimuta mayendra- jalam va kimetaditi kimapi nasasit | sundarakastu pravartya rativyatikaram tadiyesva ngesu kvacidbandhan kvacit patracchedan kacidbharatam kapi ramayanam karairnirmapayamasa | nirmapya casrksrutimatam tesam nakhapadanam ta [F. 121. B] ya pattanikaya tatprativimbakani jagraha | sa tu vinivrtarativyatikara suptotthiteva mr mucchitotthitevonmuktadigbhrameva bhramatyakte va thakamulikamohotsrsteva jhagityabhavat | acintayacca - ' kim mayaitadakrtyagrasa .... paraya papaya vihitam | aho durladhya hartavidhervila " sitanam gatiranatikramaniyanyavasyam bhavyanyapratividheya niyatiryanma- diya ... • tyanuragasyaivamvidha parinatih, tanniyatamanullamghya " bhavitavyata | taya'rtha - lubdhaya papakarinya nasmi pratibodhita | ' iti cintayam ", . rajanivapasasara (3) (6) 1 'manusvarayami | 2 na jnasit | 3 tadeye | 4 kara | sadaksarani | 7 vinastanyatra dvitranyaksarani | 8 vidhevila ' | 10 vinastanyatra 9-10 aksarani | (2) 5 masi | 6 vinastanyatra 9 vinastanyatra 4-5 aksarani | ,
1. sribhojadevaviracita • prakatibabhuva bhakhan | sundarakastu tasyah pascattapakalusitam hrdayamakalayya .. samaya rajanam vyajijnapat- 'deva ! anusthito devadesah ' ityakarnya rajna paritustena '.. (6) [F. 122. A] gramasahasracatustayasyadhipatyamasya ... prasadikrtam | sa tu tathaiva tatah prabhrti gayamti savisadamasamcakre | raja tu tam pattanikama ... • (1) • tava jani la " ( ? ) pahayunmulanaya www wwwww tam grhitva gatastenasavasyadhayi - ' yadayam prasadah prasarya grhyatam tato mahattamatika [ paika ].........[ amya ] dhayi - ' kimetaditi ?' tataca cchadakeno- ktam- ' asoka "vatim prati madanuragavighatanaya rajnah prapanco'yam ' iti | atha tam pattanikam prasarya pasyati tavatkim pasyati sarvvamanyatha tatsamvrtamiti - ' tathapi nahi madiyanuragasyaivamvidhah kapatavilasitairanyathabhavo bhavati ' iti nijasaubhagya- valepat nikhilamapyetadvyalikamiti manyamanastikapaikamavabhave - ' bho mahattama ! tvaya tatra gatvedamanustheyam • tasyakathayat | [F. 122. B] prati yojanamatram ca toranake- svasvavarannirupya tam prahinot | sa tu gatva grhitapasupatavratastadbhava "nasyagrata itastato vrajannasokavatya atmanamadarsayat | sa tu tam drstva - 'matah kimetat tikkapaikasadrso'yam ' iti mataramabhyadhat, dasya ca tamahvayat | ahutayatam ca tikkapaiko'yamiti pratyabhijnaya - 'tikapaika ! kimetat ?' ityavadit | tikkapaikastu tadakarnya prativacanama- prayaccha " bheva roditumarebhe | nirbandhena prstastu - ' papiyanaham kim maya duratmana prstena ' ityabhidhaya tusnim babhuva | tatah sa sakutamavadit - ' tathapi kathyatam ' ityuktah sa kathayitumarebhe | ito gate dande kacchadhipena saha mahan samarasammardah samajani | tatra sarvesvapi samantesu palayitesu mandaragiririva tam samarasagaram mima- nthisu pratipanthinah pratyabhyapatat | tatra ca tesam praharasahasravito'pi tanumrgan sura- sundari [1. 123. A ] svayamvarasukhasya bhajanam babhuva | aham tu papastatra pranatyagaksamataya hinasakhah papandametadangikrtavanasmi | athasokavati tadvinipatavaca "si sravanapathamana- patatyeva vanakariniva vidyudahata jhagiti prananutsasarja | tikkapaikastu tam vrttantam torana- kasthanasthapitairasvavaraih ccha ilasya vyajnapayata | atrantare nrpatirasthanagatah kola- halamasrnot | aprcchacca 'kimetat ' iti | tato dvahstha purusairvyalike'pi tikkapaikat (6) www (2), wwww ww 93 3 vinastanyatra kanicida- 1 vinastanyatra 3-4 aksarani | 2 vinastanyatra 21-22 aksarani | ksarani | 4 vinastanyatra 21-22 aksarani | 5 vinastanyatra 2-3 aksarani | aksarani | 7 vinastanyatra 3 - 4 aksarani | 8 vinastanyatra 3 - 4 aksarani | aksarani | 10 tusnibabhuva | 11 viksito'pi | 12 vijnapayat | 13 0paikadi | 6 vinastanyatra 20 - 21 9 vinastanyatra 3-4 | Jain-Education International
(3), M srngaramanjarikatha (6) (4). ccha " dulavrttante srute hrdayam sphutitva asokavati mrta, ityagatya kathite, tada- sthanagatah sundarako rajanam vyajijnapat - 'deva ! maya striratnamidrgvidham vina " sitamiti mama sthatum na yujyate | tadadisatu mam devastayo va premni ksiranirayoriva nantaramasti | kintu maya tasyah svakautilyena manomohamutpadya idrkparyavasanamutpaditam | tadi- danimidameva mamocitam yat pranah parityajyante ' iti | atha [F. 123. B] sa rajna bahuprakaram pratibodhito'pi khadarairvelavittakaisca saha vahnau vividhabhangimiratmanam juhava | atrantare cchaddalo'pyasvavaraveditam vrttanta makarnya toranasthapitairasvavaraireke- naivaha sametya tadiyavasabhavanabhittavasokavatimalikhitamalokyonmatta iva- bhasyaslisya " ca taccitasamipamagatya sundarakacitasthanam caprcchaya - 'asmadbhratuh sthanamidam, tat sadhukrtamanena ' ityabhidhayasokavaticitasthana evatmanascita vira- cayyatmanam ca bahnavupasasarja | raja tu tesam tadatyadbhutam vrttantamakarnya - 'ahamevaikah sarvesametesam vinasaheturabhavam ' iti vicintya bhagavatya asapurayah puratah sira- schettumupacakrame | bhagavati tu tasya sarvatisayi sahasamahetum trailokyavilaksanam cavalokya- ' putra ! " ma maivam sahasam krthah, yacyatam yadabhirucitam | ' tatah sa devimabhyadhat- 'devi ! yadi pritasi tadasokavati- sundara- cchaddalah saparigrahah puna - [ F. 124. A ]rnavi- bhavantu | ' tato devyaivamastu ityabhihite suptapratibuddha iva trayo'pyuttasthuh | raja tu- 'yuvayoranuragabhedah kartu na budhyata ' ityabhidhaya paritustah ccha " dalasya tamevasokavatim prasadena prayacchat | sundarakastu tam yathavidhamaucityakaritam paurusam calocya vidhaya dvigunam prasadam rajanamanvaka " rot | raja tu praptadeviprasadaparitosanirbharah svabhavanamagatya saparigrahah sukhena suciramasamcakre | (3) wwwwww (0) Awvi tadevam putri ! bahvayah purusa " nuraginyo vesavanita vapusa vittena ca vinesuh | tadasmatsamaye rago vyaghra iva duratah pariharaniyah || iti maharajadhirajaparamesvara sribhoja devaviracitayam srngaramanjarikathayam ubhayanuragakathanika navami | 1 tara | 2 parityajata | 3 divyai | 4 rajanamakarot |