Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.9 - navami ubhaya-anuraga-kathanika

Warning! Page nr. 179 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ navami ubhayanuragakathanika ] itthamekataranuragasya svarupamaveditam | idanimubhayanuragasya svarupamavedayami " | astyatra bhuvanatalavikhyatamapahasitamaravatisau [nda ]ryadarpamapahastitalakavibhavam uragapuram nama nagaram | tatra ca samarasimho nama raja | sa " caturasiteh samantanam dvadasanam ca mandalesvaranam patrimsatasca rajakulikanam dvasaptateratavikapallipatinam ca catu- vimsateh karbatana " [F. 114. A ]mekavimsateh konkananam patrimsatasca velakulanamadhi- patyamakarot | tasya pratapavanatasakalarajamandalasya vasikrtasakalasamantasya " [a] sokavati nama'tiprakhyata'tilabdhipradhana darika rupayauvanalavanyaikayatanamasti | tasyah sarve samantah sarvasvamapi prayacchantyaksani " (?) tamunmukhah pratiksante | sa tu sarvebhyah sarvamapi tadupadaya samantacchaddakasya prayacchat | sa hi tasyah pranebhyo'pi priyatamo rajno 'pi sabhaprasada patram | sa tu ksurikanatyam jagadvilaksanam nartitum janati | athaikada saratsamayaduhsahanamahimarocipastejasam kimapi ki " [mapi ] sparsa- 3 1damnadina | 2 caturasiteh | (2) 3 sabha |

Warning! Page nr. 180 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(6) (5) sribhojadeva viracita (2) 67 sukhatamaropayatyavaropayati ca kalamapalikagandaphalakebhyah svedasalilajalakanyanati- bahalatuhinanilopahitamahima [ F. 114. B]ni himartusamaye, tuhinakanakalitadalataya tulitakantinyutsrjya kuvalayavanani mukuritasu dalita dvitramukulasu syamalatasu rati- madadhane madhukarakule, priyatameneva saratsamayena duramujjhitasu mlanamukhakamalakantisu mrnalavalaya matra mevabharanamakalayantisu tuhinakanakalitajalataya pandimanamudvahantisu kridopabhogasunyasu viyoginisviva pratimasamanasu kamaladirghikasu, virahijana- hrdayabhedanadhigatasaram visirsnatamagatamavalokya banasanamabhinavakerali kapolasthalasya- mabhiramadhikamullasantisvasiteksuyastisu bhuvanavijayaya karmukadhiyamavasati makara- ketau, bahalaparimalanumitagandhatailanusikta dvigunitasita snigdhakantisu smara "vilasabhava- nesu, nikhilakaminijanamanamsyapaharatsu harinidrsamabhinavamaruvakadhivasasurabhisu viha- raharesu, saratsamayasu - [F. 115. A ] bhagasamparkamutsrjya malayajarasanulepanamisadupadarsito- smane kunkumangaragaya sprhayatsu mithunamanasesu, muhurmuhurupa hitadaradagdha " ghanasarasurabhisu kalaguruparicayopacitaparimalesu pranayini kucopmasvadusparsatamasadayatsu kaminam sata- tasevyatamagatesu vilasavahnisu, galitamakarandasampadam priyakasumanasamasaktimutsrjya kusumitah priyanguvirudhah sarabhasamasrayatah satpadanavalokya vismayasmitalavesvimva kunda- latikanta mullasatsu stokastokadalitakujhalesu stabakopantabhagesu atanutuhinasikarasara- vahi " svadhikataro pahitajadyesu pravatsu pavanesu, adhi [ kata ] rajanitanibidangasangairanyonya- nimanardhatanutayardhanarisvaravatamivasritesu nikhile'pi bhuvanatale kamijanamithunesu, tribhuvanavijigisaya sancaramanasya madananarapateh senarajah prasara ivanavaratamapa - [F. 115. B] tata samiranenollasite bhusayatyakhilakakubhamanananyupahrtadaradalita sarasa karburamadhurimanyu- humddharotram kusumaje rajahprakare madhukara samvaggitonnidra kusuma stabakasalibhih kundavitapakai- ruddhatitayauvanatayocchrankhalayah sisirasriyah kataksairivacchutesupavana bhubhagesu, adhikamullasattanutuhine tuhinagirimarutopajanitajadimani sisirasamaye sitibhiyeva- srayati daksinam kakubhama tijaratharasmavamsumalini pratyusasamavanitalatalpotthayamasrayatsu kukulinalairapahrtajadimnam priyatama kucosmanam " smaryamanesu pathi pathikasarthesu, daksina- sapathikatam gatamatmanah pramodaikanimittam mitramavagamya parimlanambujamukhesvati " suceva siryamanesu nalinivanesu, abhinava sukapicchakomalabhirudgacchatam sasyanamatighanatarabhih su " [F. 116. A ] cibhirnirantara sthagitatayollasa dunmukhamayukhalekhabhirmarakatamanisilabhi- nicitasviva virajamanasu ksetravasudhasu, viralagandhatailavilaviracitatiramaniya- venikasu bahalatarumadhucchistasthagitabimbadharasu masrnamasrnena kasmira " janmana pinjari- 1 palika ' | 2 bhirama ' | 3 samamati | 7dra | 8 kukula | 0 6rimayuddha | (6) (2), 4 piyangu | 5 lavestiva |

Warning! Page nr. 181 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

68 srngaramanjarikatha tatanulatasu grhitanibidakurpasakasu sisirasamayavratamiva pratipannasu vilasinisu, daravidalitapriyangumukulamalikalankrtonnatastanabharanamabhinavaro dharenucchuritamandalana- mantarantararpitamarubakabhih kundakusumasragbhiravirahita "kesapasasriyamangananam drgvi- ksepamatrajanitasancare ksobhayatyakhilamapi bhuvanam bhrtyatamagacchatyaropitakusumakarmuke makaralaksmana artanutuhinajadatayotkampakarisu vahatsvapi samiranesvaharnisam prajvalite sukhalesamapyanadadhane virahininam vi [F. 116. B ]rahadahane atipraudhapakataya vijitakimsukacchadacchavini atighanataya nipitasakhadalaprakarani nirantaramudvahadbhih phalani karkandhuvanairamodisu kunkamarasaranjitesviva manamsi madayatsu bhuvibhagesu, abhinavatamalakisalayanilakandalaih kanakarasagaura prasavasambhrtastabakaharibhih siddhartha- kairnilira sayyatikaritaharitaladravyanyastapatra bhangesviva marakataharitakantibhiratuccha- pratanukusumagucchako paruddha sikhara kairantarantara " baddhalaghu phalastaca kasalibhih phenalavala- nchitasya kalindihadasya sriyamudvahadbhih kustumburustambavatairupacitesu tarunasukapiccha- sodaracchavibhiratisnigdhaistu hinajaditakarataya dinakarenocchaditava sesaistamah patalairiva vastukakedaraih kvacittesunmadayatsu cetamsi gramadhanakacchasthala vibhagesu, nananrpa- desadivarnananubandhajanitamithyabhyasuyaih parasparam kalahayamanairatisisiramarutsamparka- janita "[F.117.A]jadimnamanganamatisukhasparsataya ca tapasyahamahamikaya jvalanamitra pravisadbhirabaddhamandalaih pathikajanaih pratisandhyamasevyamanesu prapagnisu, punyanidhumaih sthagitagaganataya valayitaprantataya ca sitartya pravrtakambalesvivopalaksyamanesu grama- dhanesu, anayatataya vasaranamatidirgha " tatha yamininam bahumatastanosmataya ca pranayini- namati bahumanamasadayati kamijanasya sisirasamaye'tyayatsu rajanisu ni 'vinoda '- rasitumasakyatvat tatpreksadidrksuh saurdhemadhyavartinah kridamandapasya madhyavatim samarasimhonrpatirantaramasthanam dattva asokavatimakaritavan | sa tu preksanaka nurupa- mativilaksanam srngaram vidhaya rajakulam prati pratasthe | cintitam canaya 'yadi jivitesvaro na pasyati tad vrtha'yam srngaro nrttam ca | tato yadi madiyamenam srngaram nrpam ca cchadaleh pasyati tadaham drammasatapa- [F. 117. B]ncakamulyani puspani tavanmulyam ca bha [ga]vate prayacchami ' iti taya prayantya varmanyekadesasthitasyabhyarthitampurabhidha [na]sya ganapateh pratyasravi " | avasyam ca tena tatra bhavitavyamiti purnahrdaya gatva nartitumarebhe | tatastalam bhaktva bhaktva karanani dattva catasrsvapi diksu caksurviksipya nrtyanti cchdalam tatra napasyat | tato jhagityojasah patita'nyamanaska vicchayavadana jiviteneva pari- tyakta babhuva | tato nartanopadhyayastamajnasit | sausthavat " cyuteyam, rajalanjaya wwwww (2) (6) 1 atunu | 2 kakadaraih | 7 °tisurabhidhana | 8 chalah | O 3 nirvino 9 saudhavat | | O 4 saudhya | 5 chadvalah | 6 vayai |

Warning! Page nr. 182 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita (6) 69 samantadimanusyalanjaya ca nrtyati lagna, idam tu nrttamativisamam sausthavaikasadhyam, iyam tu lajjaya sausthavamantarena nrtya " ntyatmanam sastrikaya upari praksepsyati, ato lokottaram patram vinasyati lagnamiti vicintya rajne nyavedayat - 'madvallabhah preksisyata ityasayeya "- miyadavadhi sausthavenaiva pravrtta, idanim tu sa iha nastityavagamyanyamanaska sausthavacyuta lajjaya nrtyantyatmanam sastrikaya upari praksepsyati | tva " [ F. 118. A]ya janata'pi na kathitamiti devo mamopari krodham karisyatiti maya vijnaptamidam | atah param devah pramanam | ' raja tu tadakarnya prakasamasya - 'bho narta kopadhyaya ! mahati ratri - vartate tat samtriyetam preksanakam ' ityavadit | tatah ksanam sthitva sayaniyagrhamagat | tatrasokavati mahuyabhyadhat " - ' pape ! tvaya nasmadiya lajja krta, na caitesam pari- citanam samantadimanusyanam | atiprakata jata'si, vesyavrttamapidam na bhavati | tat kimetat ? tatah sa'bhyadhat - ' deva ! jnata'smi | kimidanim gopyate | ragavasatta- nasti yanna kriyate | virupakam tu yanmaya nrttam tatra devo mamankayatu mandayatu va ", sarva- syaiva prabhavati devah ' ityabhihite nrpatih - ' pape ! sthanavittika bhavati, tad iyati dure'nyada natma moktavyah ' ityabhidhaya prahinot | kimiyam " vidhasyatiti jnatum caramva presayamasa | sa tu rajadvaryeva tasya avidite cchamdalasya cetakaih pratipsita svagrhamagatyaiva tadiyamandiramagamat | " [F. 118. B] (3) [ atradarse 119 ankankitam patram vinastam ] prasadamakarakam ca prahinot | so'pi svanucarebhyo rajaprasadamakarakam cagatama- karnya 'kka raja va vayam kim ca prasadasyakarakasya vam ka "ranam ' iti svavayasyaih sardham gostya'bhyabhasata | tadvayasyanam madhye kenapyavadi - 'kautukino hi rajano bhavanti | subhagena kiscit prayojana "masti, kenapi ca kathita bhavadiyavarta bhavisyati, tad grhyatam prasadah sanmanyatamakarakah ' evamuktena tena - ' evam kriyate ' ityabhidhaya sirasa pratipya rajaprasadam ' kidagadesah ' ityakara kanavocat | tairavadi - ' sruta devena bhavadiya prasiddhiratah kautukad vayamakaranaya prahitah, tad gamyatam ' ityukte taireva sardham sanaih sanairyathasukham gantum pravavrte | gacchamva kra - " [F. 120. A ] mena katipayairaho bhistabhirdvatrimsata ca vesyabhih surupabhirvittayau- vanasalinibhirdvatrimsata ca velavitakairanugamyamana uragapuram prapat | athanyedyurda- radeva 'sadhu sadhu, sthane subhagapravada ' iti rajna nirvarnyamanamrupayauvanasaundaryo [ sa ] gatva asthanagatam nrpatimapasyat | krtapranamatha rajna sambhasitah svasannidhau dapi - tasanah svahastadattatambulah savinayamupavesitah | ksanamitra sthitva vyajijnapat " - ' deva ! 2 samvrtam | 3 vasatatrasti | 4 rajadvayyeva | 5 sthadbalasya | 6 sanu | 9 'mano rupa ' | 10 mupavesa | 7 ra | 1 saustavaika ' | 8 tairevadi | www

Warning! Page nr. 183 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

70 (6) srngaramanjarikatha (3) yena prayojanena vayamahutah sa samayo vartate tadadisyatam yadanustheyam | ' raja tu vihasya tamavadit - ' viditavrttanto'si tadanusthiyatam yat tatrocitam | ' so'bra- vit - ' anusthiyata iti ka stra bhrantih yadadisati devah [F. 120. B] param tatra caitanya - sunyam vapurevaste iti svacaitanyamapi tatra nivesya yathadrstamanusthamsyami ' ityabhidhaya padayo- rnipatya nirjagama | tato rajna pradattamavasasthanam sampresya nijaparivaram caturbhistudi- talairanugato vihitatatkalocitaveso'hamahamikaya sarvasvadanenapi panyanganabhira- huyamanah sarva avarjayan sarvvasamasah prayacchan vesyapatakasyantarbambhramyamano'- sokavatya bhavanadvaram jagama | tatra sthitva svakiyaih saha pesalalapan kurvano mattava- ranakasthitaya makaradamstrabhidhanaya kuttanya'nugataya'sokavatya duradeva vyaloki | sa tu tam podapa varsadesiyam nijarupalavanyopahasitamanmatham drstva mataramavadit - ' matar ! nayamatratyo yuva adrstapurvasca sarvatisayirupayauvanalavanyadibhirupetah | mata tu jhagiti tasyastad drstiragamakalayya ciradavaptavakasa tamavocat - 'putri ! bhaga- vati prthiviyam, santi surupana [F.121. A] mapyatra surupah subhaganamapi subhagah purusanubandhasca purusaireva vyavartyanteh tadakaryatamayam ' ityabhihite darsanamatrenaiva jatatyantanuraga tamahvayat - ' bho praghurnakah | kimiti nagamyate ?' sa tacchrutva 'badhamagamyata ' ityabhidhaya salilam vikatam ca tatsamipamagat | sa tu taddarsane - naiva ksubhiteva mudhevonmatteva sanuraga tatksanamabhavat | parityaktasesaksana snata tam strapayitva tenaiva saha nijavibhavanurupamekatra bhuktva sayaniyamagat | sa tu sundara- stada rajnah sakasat pattanikamekam nijanucarena yacayitva svasannidhavanayayat | tatha sa tena nijavaidagdhyanurupam " ramayitumupacakrame yatha kim khamo'yam kimuta mayendra- jalam va kimetaditi kimapi nasasit | sundarakastu pravartya rativyatikaram tadiyesva ngesu kvacidbandhan kvacit patracchedan kacidbharatam kapi ramayanam karairnirmapayamasa | nirmapya casrksrutimatam tesam nakhapadanam ta [F. 121. B] ya pattanikaya tatprativimbakani jagraha | sa tu vinivrtarativyatikara suptotthiteva mr mucchitotthitevonmuktadigbhrameva bhramatyakte va thakamulikamohotsrsteva jhagityabhavat | acintayacca - ' kim mayaitadakrtyagrasa .... paraya papaya vihitam | aho durladhya hartavidhervila " sitanam gatiranatikramaniyanyavasyam bhavyanyapratividheya niyatiryanma- diya ... • tyanuragasyaivamvidha parinatih, tanniyatamanullamghya " bhavitavyata | taya'rtha - lubdhaya papakarinya nasmi pratibodhita | ' iti cintayam ", . rajanivapasasara (3) (6) 1 'manusvarayami | 2 na jnasit | 3 tadeye | 4 kara | sadaksarani | 7 vinastanyatra dvitranyaksarani | 8 vidhevila ' | 10 vinastanyatra 9-10 aksarani | (2) 5 masi | 6 vinastanyatra 9 vinastanyatra 4-5 aksarani | ,

Warning! Page nr. 184 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

1. sribhojadevaviracita prakatibabhuva bhakhan | sundarakastu tasyah pascattapakalusitam hrdayamakalayya .. samaya rajanam vyajijnapat- 'deva ! anusthito devadesah ' ityakarnya rajna paritustena '.. (6) [F. 122. A] gramasahasracatustayasyadhipatyamasya ... prasadikrtam | sa tu tathaiva tatah prabhrti gayamti savisadamasamcakre | raja tu tam pattanikama ... • (1) • tava jani la " ( ? ) pahayunmulanaya www wwwww tam grhitva gatastenasavasyadhayi - ' yadayam prasadah prasarya grhyatam tato mahattamatika [ paika ].........[ amya ] dhayi - ' kimetaditi ?' tataca cchadakeno- ktam- ' asoka "vatim prati madanuragavighatanaya rajnah prapanco'yam ' iti | atha tam pattanikam prasarya pasyati tavatkim pasyati sarvvamanyatha tatsamvrtamiti - ' tathapi nahi madiyanuragasyaivamvidhah kapatavilasitairanyathabhavo bhavati ' iti nijasaubhagya- valepat nikhilamapyetadvyalikamiti manyamanastikapaikamavabhave - ' bho mahattama ! tvaya tatra gatvedamanustheyam tasyakathayat | [F. 122. B] prati yojanamatram ca toranake- svasvavarannirupya tam prahinot | sa tu gatva grhitapasupatavratastadbhava "nasyagrata itastato vrajannasokavatya atmanamadarsayat | sa tu tam drstva - 'matah kimetat tikkapaikasadrso'yam ' iti mataramabhyadhat, dasya ca tamahvayat | ahutayatam ca tikkapaiko'yamiti pratyabhijnaya - 'tikapaika ! kimetat ?' ityavadit | tikkapaikastu tadakarnya prativacanama- prayaccha " bheva roditumarebhe | nirbandhena prstastu - ' papiyanaham kim maya duratmana prstena ' ityabhidhaya tusnim babhuva | tatah sa sakutamavadit - ' tathapi kathyatam ' ityuktah sa kathayitumarebhe | ito gate dande kacchadhipena saha mahan samarasammardah samajani | tatra sarvesvapi samantesu palayitesu mandaragiririva tam samarasagaram mima- nthisu pratipanthinah pratyabhyapatat | tatra ca tesam praharasahasravito'pi tanumrgan sura- sundari [1. 123. A ] svayamvarasukhasya bhajanam babhuva | aham tu papastatra pranatyagaksamataya hinasakhah papandametadangikrtavanasmi | athasokavati tadvinipatavaca "si sravanapathamana- patatyeva vanakariniva vidyudahata jhagiti prananutsasarja | tikkapaikastu tam vrttantam torana- kasthanasthapitairasvavaraih ccha ilasya vyajnapayata | atrantare nrpatirasthanagatah kola- halamasrnot | aprcchacca 'kimetat ' iti | tato dvahstha purusairvyalike'pi tikkapaikat (6) www (2), wwww ww 93 3 vinastanyatra kanicida- 1 vinastanyatra 3-4 aksarani | 2 vinastanyatra 21-22 aksarani | ksarani | 4 vinastanyatra 21-22 aksarani | 5 vinastanyatra 2-3 aksarani | aksarani | 7 vinastanyatra 3 - 4 aksarani | 8 vinastanyatra 3 - 4 aksarani | aksarani | 10 tusnibabhuva | 11 viksito'pi | 12 vijnapayat | 13 0paikadi | 6 vinastanyatra 20 - 21 9 vinastanyatra 3-4 | Jain-Education International

Warning! Page nr. 185 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(3), M srngaramanjarikatha (6) (4). ccha " dulavrttante srute hrdayam sphutitva asokavati mrta, ityagatya kathite, tada- sthanagatah sundarako rajanam vyajijnapat - 'deva ! maya striratnamidrgvidham vina " sitamiti mama sthatum na yujyate | tadadisatu mam devastayo va premni ksiranirayoriva nantaramasti | kintu maya tasyah svakautilyena manomohamutpadya idrkparyavasanamutpaditam | tadi- danimidameva mamocitam yat pranah parityajyante ' iti | atha [F. 123. B] sa rajna bahuprakaram pratibodhito'pi khadarairvelavittakaisca saha vahnau vividhabhangimiratmanam juhava | atrantare cchaddalo'pyasvavaraveditam vrttanta makarnya toranasthapitairasvavaraireke- naivaha sametya tadiyavasabhavanabhittavasokavatimalikhitamalokyonmatta iva- bhasyaslisya " ca taccitasamipamagatya sundarakacitasthanam caprcchaya - 'asmadbhratuh sthanamidam, tat sadhukrtamanena ' ityabhidhayasokavaticitasthana evatmanascita vira- cayyatmanam ca bahnavupasasarja | raja tu tesam tadatyadbhutam vrttantamakarnya - 'ahamevaikah sarvesametesam vinasaheturabhavam ' iti vicintya bhagavatya asapurayah puratah sira- schettumupacakrame | bhagavati tu tasya sarvatisayi sahasamahetum trailokyavilaksanam cavalokya- ' putra ! " ma maivam sahasam krthah, yacyatam yadabhirucitam | ' tatah sa devimabhyadhat- 'devi ! yadi pritasi tadasokavati- sundara- cchaddalah saparigrahah puna - [ F. 124. A ]rnavi- bhavantu | ' tato devyaivamastu ityabhihite suptapratibuddha iva trayo'pyuttasthuh | raja tu- 'yuvayoranuragabhedah kartu na budhyata ' ityabhidhaya paritustah ccha " dalasya tamevasokavatim prasadena prayacchat | sundarakastu tam yathavidhamaucityakaritam paurusam calocya vidhaya dvigunam prasadam rajanamanvaka " rot | raja tu praptadeviprasadaparitosanirbharah svabhavanamagatya saparigrahah sukhena suciramasamcakre | (3) wwwwww (0) Awvi tadevam putri ! bahvayah purusa " nuraginyo vesavanita vapusa vittena ca vinesuh | tadasmatsamaye rago vyaghra iva duratah pariharaniyah || iti maharajadhirajaparamesvara sribhoja devaviracitayam srngaramanjarikathayam ubhayanuragakathanika navami | 1 tara | 2 parityajata | 3 divyai | 4 rajanamakarot |

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: