Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.6 - shashti lavanyasundari-kathanika
[ sasti lavanyasundarikathanika ] anyacca putri ! ma [ F. 69. A ]him saccam mahasahasikam samyagupalabhya atmatyagena- pyartham sadhayatam na durapah svarthasiddhaya iti yat purvamuktam tadapi te kathayami - 2 na jnayi | 3 mismryannr | 1 yajna ya | 6 ekasthe | 7 jati gr | 8 jati gr | 4 yoya | 9 vicaratiti | 5 kotisvata ' | 10 mahasatvam |
wwww sribhoja devaviracita ¸(2), (5)) (2), ww 41 astyatra bhuvanata " laprasiddhamativibhavavanigvyavaharakavacca (1) prabhrtibhirmaharjanairadhisthi- tam ahicchatram nama nagaram | tatra ca vajramukuto nama raja pitrkramagatamatye " bhujavastambhe- napahastitasamipasamanta cakrah kramenaivakrantasakaladaptaratibalah prabalaparivaraparivrto rajyamanupalayamstadiyasukhanyanubhavamsca suciramasancakre | tatra ca pitrkramenaiva sancita- visistarthataya'timahadhanastailiko ghudabhidhanah prativasati sma | tasya cati rupayau- vanasampanna madanasya kridaputrikeva yauvanasyabharanam lavanyasyapi lavanyam bharya lavanya- sundari namasit | tasyastu na kevalam ( [ F. 69. B ] svajativilaksanameva rupamitarasama- stanarinikurumbavidambi sakalajanavismayaikayatanam ca | atha tasya taya saha " ratisukhamanu- bhavatah sukhenatikramanti vasarah | athaikada bhramanikaya nirgatasya tasya narapateh sa nija- bhavanavartini drkpathamavatatara | tam drstva vismita iva stambhita iva mudha iva gadhamanmathasara- praharavivasah katham kathamapi svagrhamayasit | abhuccasya manasi - ' kathamiyam prapyate ? yadi nai " nam prapnomi tada niyatamaham jivitumapi notsahe | ' tatah sacarapurusebhyastailikaghudaka bharyeyamityajnasit | jnatva cacintayat yad - ' enam kenopayenatmasat karomi | ' tatastam kamapi rasasankarakaranadidusanavyajamutpadya vidharitavan | pratipadyamanadandena tena dravyalaksanyapi " diyamanani na pratyapadyata pratyuta vividhabhih pidabhih kadarthitava- nevainam | tato lavanyasundarya tadiyasayam samyagupalabhya sa nijapatirida - [ F. 70. A ] mabhyadhayi - ' yam kamapi dandamesa narapatiryacate tamapi pratipadya tvaya yatha kathancidatma mocayitavyah | tatastena narapatirabhyadhayi - 'yadi drammasuvarnadikam devo diyamanamapi na grhnati tada''disatu kimanyad diyatam, yadadisati devastamavasyam prayacchamyeva | ' tato rajna 'kva kilasyaitad bhavisyati ' iti manyamanena vivaksitadviradasatamasava- yacyata | tat srutva tailikasya mahaksobhah samajani- 'aho kasmadiya jatih, kva karinah ? tat sarvatha hato'ham nasto'ham | ka me gatih | kim saranam ?' iti cintasatasanta- navyakulitacitto yavadaste tavad lavanyasundarya ' kim rajna dande yacitastvam ? ityaprcchata | tato'tyantaksubhitenanena kathitam - ' yadaham karisatamanena yacitastat sarvatha vinasa ebopasthito mamayam, kuto me bandhamoksah | tatastayabhihitam- 'pratipadyakha karisatamaham te dasyami | ' tatastailikena tatheti pratipanne rajna cintitam - 'mameyam [ F. 70. B ] sarvatha paryavasita kuto'sya karisatam ' iti vicintyabhi- hitam - ' kiyata kalena karisatam pradasyasi ? ' tatastaya siksitena tailikena masasankam ya citah | rajna tatheti pratipannam | tatastailikena sa'bhihita - 'kimiti bhavatya - (3). (6) , 1 mahanairadhi | 2 gatamatrbhuja | 3 hastinasamipa | 4 cakra | 5 pratipadyata | srnga . 6
42 srngaramanjarikatha (3) ... (2) (1) hamasraddheyamevamrupam dandamangikaritah ?' tato'naya'bhyadhayi - ' ayam "raja mamanurakto vyajena svikartumicchati tadasyeyam durasa | mamaisa pita bhavati | tad yadaham bhanami tad bhavata kartavyam | aham nirdiste kale kari satamavasyam prapayamyeva ' ityabhihitastatheti pratipannavan | taya tvabhihitam - ' na madiyam caritam bhavata purato vicaraniyam ' itya- bhidhaya visistataran pancasadasvanasvatarirvividhalankarabhusitam ca parijanamatmanasca "- vividhanalankaran vasamsi ca ' ....... [ F. 71. A ] sahasasyaikasadanam sahasankanrpatimangikrtyojjayanim prati pratasthe | tatah sa kiyadbhirvasare- ravapad ujjayanim | akalpayaccavasamatmanah pallavitavividhavirudhi kusumitanokahaniva- ritatapaprasare sipraparisare | athaisa ka spi kuto'pyatisayitatridasasundarisampatti- rvesayuvatirayata ityatmanah pravadamakarayat | tarkukajanasya ca yathocitam " danamadat | dinamapyasesam vilasairatyavarayat | ahamahamikaya agatanamapi samantaprabhrtinam 'bhavatu, yadbhavisyati tat karisyami ' ityasama " tramevadarsayat | na tu kadacit kasyapi grahanakadanamakarot | prayatesvatha katipayesvahahsu sa pravadah sahasankanrpateh karna- gocaramaga [ F. 71. B]t | tatah sa kutuhalakalitahrdayo narapatistam pravadamasyah satyapayitum carapurusan prahinot | taisca 'satyo'yam pravada ' ityavedite sa nrpatirvi- dhaya mrgayavyajam tadavasasavidhena pratasthe | sa tu viracita'purvavesa gacchato narapateh savilasamatmanamadarsayat | sa tu tam drstraiva jatanuragah katham kathamapi nirvrtya mrgayam tenaiva patha svabhavanamayasit | gatva ca smarasaranikara nirmathitamanaso mukharaka- namanamatividagdha snigdhaimavarjakam dutam prahitavan | sa vihitadarsanah ksanamiva sthitva vidhaya vividhagosthistam saprasrayamavocat - 'ito mrgaya nivrttena . kasyeyam keyamiti vijnatumadisto'smi | tatkathayatu bhavati . samasahaso yuva vikramaikarasikakamaniyakrtirvikramadi [ tya ] ... (1), (8) (4). (5) nyama- (6) (2) F. 72. A ] yam ca me niscayo yadi mamayam nangikaroti tada'smin janmani mama- krtakrtyamatmano manyamano bhuktavantah khairamasthitasya ksiti '. tiracintayat- 'aho tadidamavirutkusumamanabhravrstiriti | atha mandayamanatapataya sanaihsanaih si " " salyabhumibhagesu, praticimanusaratyavanijivitesvare tapamasahamanaviva vivrtya paranmukhibhavantisu padapacchayasu, sarinnikunja ' tivadya madhyandinatapatandri mem vistarakaragresaresu (3) 11 sanaih sanaih pacyamanasasyasalinih 1 vinastanyatra 12 - 13 aksarani | 2 prathama pamktirvinasta | 3 srigdham | 4 uta | 5 vinasta- nyatra 15-16 aksarani | 6 vinastanyatra 37-38 aksarani | 7 vinastanyatra 37-38 aksarani | 8 vinastanyatra 35-36 aksarani | 9 vinastanyatra 35-36 aksarani | 10 vinastanyatra 16 - 17 aksarani | 11 vinastanyatra 7-8 aksarani | 12 tamdrima nistarasta karaye | 13 sanaisanaih |
sribhojadevaviracita 43 ksetra bhuvo'nukartumitastatah pracalitesu kolekulesu, ati " sauhityanmantharapracalitesu roma- nthayamanesu gativasapracalakandharabaddhasabdayamanaksudraghantaka dhvanitadattakarnesu sramavasat kimapi nihsaha [F. 72. B] locanesu vainebhyo vasatimanuvyavartamanesu godhanesu, praviralayatapathikesu sthitaprayesu pathisu vimucya pracarabhumi rupavana kulaya padaya " ( padapacchayayam ? ) sisarpisamane samapatati satvare patangakule, atikathoratapanatapaglapi- tesvaparahna pabanasamparka sukhitesviva saityamudra [ha]tsu dicchukhesu kramadastacala sikhara- sekharatamajagama tarunatamracudarunimasodaram sonimanamudvahannarunasarathih | laksarasa- lohitaikhisraratantuvisarairiva kirana nikarairarunamantaramakarot tantuvaya iva divasa parina- masamayah | antarantaropalaksyamanabahalasandhyatapacchedabhira "nacchabhih padapacchaya- bhiraslistah sancaradvanadevatacaranasankantalaktaka [ra] sankita iva vyarajantopavanabhumayah | asta- [ F. 73. A | girisikharavartino vikartanasya prabhajalena vicchuritani tatksa- nopasidavirahavedana sphutitacakravakamithunahrdayasrutenasrjeva so " nimanamanitani virejuh salilasayanam salilani | dalitadadimikusumasodarena taraneramsujalena sarva- litani kunkumarasama " rjitaniva pratyabhasanta pratisaudhamamalasphatikamanikuttimani | tatksanamutksubhyato mithunaragasagarasya bhuvanamakramanti veleva samulla lasa sandhya | avardhayacca parasparagunanusmarakataya atyarthamutkatamapadayanti dutiva mithunamanasesu dvigunataramanuragam nidravasavisamsthulanimilannayanaputaih sthitva ksanamutksiptapaksatibhiru- dvivamalokyalokya nirvagbhiradhyasyanta manibaspala - [ F. 73. B] (5) (2), (5) [ atradarse 74 ankankitam patram vinastam ] (2) 11 .' yayatimira bharaniruddhamapyucchrasitamiva ksanamalajjata | gaganatalamanu ca kunkuma- rasamarjanopajanitaprinjara tviso'ntarviraci " ."davisesakasya hunaharinidrso lalata- phalakasya sriyamudvahadvinidrakarnikaraprakaragauracchavistoko palaksyamanalanchanamu ya sasadharomrddham | atha kramenaivaikah kanakatadanka iva satamahadginganayah, kunkumarasatila - kabinduriva yaminimukhasya, bhasvara karta svaradarpana iva digvadhunam, vikacamekam kanakapanka- jamiva gaganasarasah, srastatimiramsukaikadesayah kunkumonmrstah prakata ekah kucakalasa " iva divah karatalaragaranjitah kridakanduka iva rateh, jatyasatakumbhasambhavo bhavisamrajya- bhisekakalasa iva manobhavasya, ullasa cittajanmano jivaturjivitakumudakananah kumu- dininathah | tatasca prasaditaramah (1) samuttirya salilarasi mrksaparivrtasamullasitakumudo " " 1 kolakulo ' | 2 vatebhyo | 6 samkanta | 10 vinastanyatra 3-4 13 kukkokanmrstah | 7 suna | aksarani | 14 jivituji ' | 3 praviralayatatpathi ° | 4 sarathi | 5 ॰runamamgharam m | 9 vinastanyatra 3 - 4 aksarani | 8 savalitani | 11 vinastanyatra 3-4 aksarani | 12 dharartham |
44 (5) srngaramanjarikatha ' (2) ...... (6) [ F. 75. A] dalitakajjalasyamalanam rajanicarinam tamah prakaranam nidhanamadadhan samullalasa tarapatih | atha janitamadanatapani dalayanti kumudakananani " cakravakamithu- nahrdayani ca vighatayantyutpathapravartakamandhakaram maninimanagrahagranthi ca, ksobhayantyutka- likakulamamburasi kamijanahrdayam ca vyathayanti karidasanamusalani virahinam cetamsi ca sarvato vivrtacancabhisvakorakutumba kairakhilajanalocanaputaisca nipiyamana apya- vardhanta jyo (na .)... ' vikasitam kumudakanananam rajobhiravacurnyavacurnya kaminamuddi - paiyan madanadahanamavanmandamanda mandolita vikasonmukhasephalika " pradosapavanah | tatasca 'sakhi ! durdharo madanah, praudhimagacchanto duhsaha sasadharamaricayah, gatvaram yauvanam, anavasthitah premanubandha ' ityevamada "vartanta ratisandhivigrahavyaparacaturanam vaya- sthanam maninisu sanghatanapatavo vacah prapancah | virahininam vapusi pratibimbitamurta- ' [ F. 75. B ]yo virahadahanankura iva vyabhavyanta prathamapratibodhita bhavanapradipah | ati- ragabhrtahrdayabhirvilasinibhih priyatamesu sandistani vismrtya vismrtya punarupadisyo- padisya presita ' madanadrtyah | sasadharapradipenanganabhih kanakaketakipatresu mrgamadarasena- likhyanta madanalekhah | punah punaralokita priyatama [ga] manamamgabhih sanjanyakriyanta vasabhavananyanganabhih | vasakasajavesmavatayanebhyo vyajrmbhanta jvaladvirahadahana- ' numapakah kalagurudhupadhumah | sitadukulacchannavapuso ghanataraghanasara renucchuritagandabhittayah pratyangamamuktamuktamanivibhusanah sara " samalayarajasopasiktanikhilangalatikah pravika- sitamalati kusumadamaslistakesapasasriyo jyotsnadhidevata iva sarvvato'bhi [ F. 76. A] sasurabhisarikah| amrtarasasekapyayitamiva, ksirodapuraplavitamitra, sphatikamanighatita- miva, sadyomarjitadraminakaminidantaka "ntinimmitamiva, garbhatadidalaviracitamiva, rajatarasasiktamiva dviradadasanotkirnamitra, mithunamanasesu niksipyeva nijaragamambarata- ' lamarohati nairmalyamagate sanaih sanairdhavalitahariti harinalanchane candralokasriyamuvaha nikhilamapi bhuvanatalam | , (2) (3) atha mahipatirmukharakam tamanetum prahinot | sa'pi karsakajana te vogriva tasyabhyuna- tasya jalamucaiva margamanviksyamana tamayantamapasyat " | agatya ca kathitaparthi- vangikara nirbharam pramodamabhajat | tvaritataramajagama ca mahipaterbhavanam | athagataya lavanyasundarya [ F. 76. B ] saha nrpatiranuraganirbhara stasyam rajanyam suratasukhamanubabhuva | pratasca vihitahniko nirvartitabhojanadikriyah sukhamasinah prahrstah sakalamapi tad " vrttantam bhattamatrguptayacacakse | \(5) 1 vinastani 3 - 4 aksarani | 2 mudipayan | 3-4 aksarani | 5 vinastanyatra 3 - 4 aksarani | kanaka ' | 9 likhyanmadana ' | 10 marvvato | 3 mandamandamandolita | 6 praiksata | 7 pradipina ' | 4 vinastanyatra 11 tamayanmapa ' | 8 nabhi
sribhojadevaviracita w (2) 45 tadakarnya bhattamatrguptastamavocat - 'deva ! evamvidha nanaprakarih ksititale vicaranti svarthatatparah striyah | tad evamvidhasu na " visvasitavyam devena | idam tvetadiyam sarvvamapi vaisikamiti maya jnatameva ' iti bhattamatrguptenokte sa cintitavan - ' kimaham nisarganuragamuta vai sikamityapi na vedmi ? bhavatu, kimanena ? bhattamatrgupto gauravita iti na kimapyucyate | idrsamevasya svarupam " iti tamavaganayya taya sahanu " divasam param visrambhena bahuni divasanyasancakre | bhattamatrguptastu praguktameva svavacah punah punastam smarayati sma | tatah sa kadacit smarayannabhihito rajna - ' katham punarnisarganurago jnayate | yatha yathahametamatinaipunyena parikse tatha tathaisa kvacida - [ F. 77. A] pi nanga raksati | anuragacihnani ca sakalanyapyasya drsyante | svama ( pra 1 ) madanyacittatadisvapi nasyah kimapi vaikrtam laksyete ' ityukte bhattamatrguptah punarapyavanipatimavadit- deva ! tarhi deveneyam gramyabhirvidambanabhih pariksyatam | ' yatha yathaisa pariksartha tasta gramya api nakhadasanadana kesaccheda | dika vidambanah karoti tatha tathaisa vise- pato hrsyatyanuragini ca bhavati | tadakhilamapi bhattamatrguptayakathayat | 'bhavan muhurmuhurvaisikam vaisikamiti putkaroti na ca vaisikanukari cestitamasyah kimapyabhila- ksyate | ityukte bhattamatrguptah punarapyevamaha - 'atidhutrayam [ ana ] ya devasyapyevam- vidhascittabhramo janitah | sampratam maya nirnitametat sarvamasya vaisikamiti | sa tu sakalamapi bhattamatrguptenoktam janaparamparaya srnvati sadaivasankamana tamapyatigauravena pasyati | athaikada sa vyacintayat [ F. 77. B] - ' bahuni dinani vartante, atikrami- syati ca samayah ' iti vicintya, yatra bhattamatrgupta vikramaka gostya tisthatah, tatra- gatya ksanamupavisyedamabhihita "bati- 'ayam bhavadiyaprasada vittako yadahamatidurad bhava- gunanuragenagata tadayam vaisikam vaisikamiti brute, tadbhavatu madiyanuragasyayameva vicara ucitah | sadhurbhavan raja, prasadavittakascayamiti militam petakam | ' tato'bhya- dhayi rajna - 'keneyam bhavatya vyalika varta kathita ? kim bhattamatr " gupta evamvidha utaham | ityukte sa vihasya ksanamekam sthitva sayanagarasyantah pravisya sayaniyasyo - pari nihitam rajasastrikamadaya khasirasche " damakarsit | tato yavat sankitacitto vikramarko'ntah pravisati tavattam chinnasirasamapasyat | tatastamalokya kulisenaivahatah, jvalanenevalidhah, drstivisavisadhareneveksitah ksanamabhut | anantaram hrdi vicintya bhattamatrguptamahuyedamabhihitavan- 'bhattamatrgupta ! drstam bhavata vaisikasya - " [F.78. A ] vasanam ?' ityukte so'bravit - 'deva drstam, kimanyatha'ham bravimi | idamapi vaisikameva | ' www 1 'kara ksiti ' | 2 laksata | (G) ww ww wwww (2)
46 srngaramanjarikatha 1 tato'tikupitah sa bhattamatrguptamavajnaya tam tathabhutamanucarairutksepya " bhagavatya asapuraya ayatanamagat | tatra ca nikhilamapi parijanam bahirnissarya vikramadityo'pi svasiraschettumupacakrame | tato bhagavatya "sapura - 'putra ! putra ! ma krthah sahasamevamvidham, na bhavan samanyah kimiti pranimatranukampayetarapranivadatmanam vinasayati ' ityabhidadhana tam kare " jagraha | sa pratyavadit - ' devi ! ksamyatam | mucyatamayam karo yathabhilasitamupaharam bhavatyai prayacchami | ' tato bhagavatyoktam ' tusta'smi tavanena sarvati " sayina sahasena taducyatam yadabhirucitam bhavatah ' ityukto vikramarkastamaha- 'devi ! punarapyesa lavanyasundari jivitena samyojyatam ' ityukte " tam devi pratyudajiva- yat | tato hrstamanastamadaya vikramarkah svabhavanamagacchat | sarvatah pravartanta vardha - nakani, anandamasasada ca nikhilah paura- [ I. 78. B ] lokah | itthamatihrstayo- stustayoh [ madana ? ] vasangatayorgatani katiciddinani | M (5) athaikada bhojananantaramavasitapraye vasare sanaih sanaih pascimasamanusarati " kamalinibandhave taya saha dantavadabhikamavirudho vikramarka nrpatih khairaviharagatamasita- manisilasamudga kabhi vidambina caranacatustayena "grasamanamiva dharanimandalam, atyutsa- hitaya caranatalagatana bhogino'stadasadvipaniva nakhamaninudvahantam, nisargata eva rupasriyo vilasabhavanena supratisthitopacita sthira snigdhatvisa gatraparenodbhasama- nam, sauryalaksminivasaikavesmano hrdayasya kavatabhyamiva drdhasughatitabhya "mamsa- kalakabhyamupasobhamanam, minaviksomina'tiprthulenapradhrsyakamaniyenabhburasineva [F. 78. A] srimatorasa virajamanam, anavaratamadasura saura bhanupatibhirmadhukarakulairati- ghanasthagitataya nikhilakarikulopamardakarunaya vedhasevaya " tnaviracitasitavaghata mitra vadanamudvahantam madhuprsatpingalatviso nayanayugalasya prasrtakantijalataya niryada- nacchakopanalajvalamivopa " laksyamanam, ayata snigdhamasrnenabhinavamalatimukulaso- daratvisa samadakarikulonmathajanmano nikhilabhuvanavyapinah samujjigamiso "ryasasah prathamanirgatankaradvayeneva dasanamusaladvandvenodbhasamanam, atiprthulabhyamacchinnamadanadi- pravahodgama kulacalabhyamiva kapola " sthalabhyamupasobhamanam, samesyantya vijaya- sriyo janitavarnakapallavena parnakumbheneva kumbhena sobhamanam, atya " [ F. 79. B ]yati- bhrto vadanasya vistrtimivapadayata'tiprthulena pratanusonabinducitritatvaktaya'nekasama- rasammardaksapita vipaksagajarudhirakanakarburiteneva " pracalagrapallavatayoddamamadasantapataptaviva kapolau vijayata sravanadvayena bhrajamanam, atiprthuna kramapavrttenatidirghena ca bhutalasthitani "nikhilanyapi nagakulanyanvestumivatipracalena lolata karadandena candi - , 1 'bhilakhitumupaharam | (5) (3).
sribhojadevaviracita 47 manamaka [ la ]yantam, satatamatimasrnaghusrnarunena vijayalaksmi " payodharadvandveneva nihitasindura sonarocipativikatena kumbhakutadvayenodbhasamanam, margatrayapravrttairavicche- dibhirdanasalilapurairekapa " thavahinim kalindimapi tripathagamiva pradarsayantam, anavara- tamadajala sarasaurabhaslistamurtitayasannavartibhirmadhukaraiscaranaganairivopa " giyamanam, aneka- samayavijayarjitam yasa iva sravanavatamsatamagatamativimalasankhaprabhapuracarudhavalaca- marayugalamudvahantam, gadhasandhi " -[ F. 80. A ] bandhena slaksnasusnigdhatvacativistrtena skandhena kamapi ramaniyaka srikamudvahantam, ativipulasanam, udagram dhanuh kutilaprsthavam- sam, atisusamhatapeca "kamrjvayatasnigdhavarledhimatiramaniyamapi bhisanamakhilajananayana- harina harineva laksmibhrtobhayatah puskaradvitayena virajamanam, aghatala- manupadigdham susamamaraksesu tvacah prakarsamapadayantya pratapa sriyevaneyya chayaya pari- gatam, tvaktanuruhandakosagatraparabha " gesu hrakhamananamsaphalakahastavaladhisvayatamuro- bhagasanakatakapolasrkkasamadaskhativisalam, pascimasanavamsapecakapaksakuksijaghana " kala- bhagesvativibhaktam, atimasrnam tvaci vilome ca, atigambhiramasaye dhvanite ca, aticaturam ga़mane prayoge ca, atiramaniyam akrtaॉvanu ke ca, atisurabhim svasite madajalamode ca, atimahantam vapusi sacce ca, atiraktam taluni netrantayosca | jatyakrtisilasattva- tmakadibhih [ F. 80. B] [ atradarsa 81 ankankitam patram vinastam ] , .dagrahanottambhitayata karatayanekasamara nirjayaptam vijayapatakamivatmanah samutksi- pantam saratsamayamivollasadipikam, hemantamiva paramahimopacitam sisiramiva janitatiprakampam, vasantamiva vilasadasamapuskaram, grismamiva ksapitasesavahi " nikam, jaladasamayamiva gambhirataraghanadhvanam, evamakhilartumayamivopalaksyamanam, avadhiri- tairavatadhvaniprasaram, anudivasamambhah kridasu khanditapundarikavibhavam, uddalitakumuda- sobham, anekasah samaranganesvavajitasarvabhaumam, apahastitanjanacchavim, avaganitasu- pratikam, atikamaniyenatiduhsahena ca tejasa nyakkrtapuspadantam, asakrt tripadika - vilasitena durikrtavamanotsahavyatikaram eva majitakhilatridasagajara " jacakramiva vibhavyamanam, sakalajananayanaharinim madavasthamiva caturthisobham dasam ca vibhranam, atimanoharina rupalavanyatisayena ta [ F. 82. A ]rpayantamivapurayantamivapyayayanta- mivanandayantamiva ramayantamiva caksurindriyam ripudalanabhidhanam dviradarajamadraksit | (6) , 1 socisa | 2 'yatannimvavaladhi ' | 6 laksamanam | 7 evamajita | 0 3 sukhamama | 4 valava | 5 akrtva |
48 (2), srngaramanjarikatha tam cavalokya prahrstamanah ksanam sthi "kha lavanyasundarimavocat - ' priye lavanya- sundari ! yacasva kimapi ' iti | punah punah sadaramabhyarthyamana'pyetadevavocat- 'yat tvadiyam tat sarvamapi madiyameva ca tat kimahamanyad yace ? atha maccittamavarjaniyam bhavatah, tad balyadarabhya mama hastinamupari mahat kautukam | ato diyatam mamaivamvidha " nam satamekam matangajanam ' | rajna'bhihitam - ' kiyanmatramidam ? anyadapi yacyatam yadabhirucitam ' ityabhidhaya hastisatam prayacchat | uktam ca taya - 'sarva theyam prasiddhirvidhiyatam yatha hastisatamekam lavanyasundaryai vittirnamiti | ' rajna ca tathaiva- nusthitam | tato gatesu dvitresvahassu lavanyasundari " vihitanjaliputa rajanam vyajijnapat- 'deva ! bhavato mocanakamastu, vesya'ham | asmadiya idrsa eva vyavaharah " | [ F. 82. B ] [ vikrama ]dityanrpatira [ voca ] tu - ' kimetat ? bhavatva " metat | tato lavanyasu [ndarya ] aditah svavrttantam " • tatastena saha sukha- manubhavan suciramasancakre | " (5), ti | iti maharajadhirajaparamesvara sribhojadeva " [ viracitayam srngaramanjarikathayam lavanyasundari (?) kathanika sasthi ]