Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.6 - shashti lavanyasundari-kathanika

Warning! Page nr. 153 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ sasti lavanyasundarikathanika ] anyacca putri ! ma [ F. 69. A ]him saccam mahasahasikam samyagupalabhya atmatyagena- pyartham sadhayatam na durapah svarthasiddhaya iti yat purvamuktam tadapi te kathayami - 2 na jnayi | 3 mismryannr | 1 yajna ya | 6 ekasthe | 7 jati gr | 8 jati gr | 4 yoya | 9 vicaratiti | 5 kotisvata ' | 10 mahasatvam |

Warning! Page nr. 154 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

wwww sribhoja devaviracita ¸(2), (5)) (2), ww 41 astyatra bhuvanata " laprasiddhamativibhavavanigvyavaharakavacca (1) prabhrtibhirmaharjanairadhisthi- tam ahicchatram nama nagaram | tatra ca vajramukuto nama raja pitrkramagatamatye " bhujavastambhe- napahastitasamipasamanta cakrah kramenaivakrantasakaladaptaratibalah prabalaparivaraparivrto rajyamanupalayamstadiyasukhanyanubhavamsca suciramasancakre | tatra ca pitrkramenaiva sancita- visistarthataya'timahadhanastailiko ghudabhidhanah prativasati sma | tasya cati rupayau- vanasampanna madanasya kridaputrikeva yauvanasyabharanam lavanyasyapi lavanyam bharya lavanya- sundari namasit | tasyastu na kevalam ( [ F. 69. B ] svajativilaksanameva rupamitarasama- stanarinikurumbavidambi sakalajanavismayaikayatanam ca | atha tasya taya saha " ratisukhamanu- bhavatah sukhenatikramanti vasarah | athaikada bhramanikaya nirgatasya tasya narapateh sa nija- bhavanavartini drkpathamavatatara | tam drstva vismita iva stambhita iva mudha iva gadhamanmathasara- praharavivasah katham kathamapi svagrhamayasit | abhuccasya manasi - ' kathamiyam prapyate ? yadi nai " nam prapnomi tada niyatamaham jivitumapi notsahe | ' tatah sacarapurusebhyastailikaghudaka bharyeyamityajnasit | jnatva cacintayat yad - ' enam kenopayenatmasat karomi | ' tatastam kamapi rasasankarakaranadidusanavyajamutpadya vidharitavan | pratipadyamanadandena tena dravyalaksanyapi " diyamanani na pratyapadyata pratyuta vividhabhih pidabhih kadarthitava- nevainam | tato lavanyasundarya tadiyasayam samyagupalabhya sa nijapatirida - [ F. 70. A ] mabhyadhayi - ' yam kamapi dandamesa narapatiryacate tamapi pratipadya tvaya yatha kathancidatma mocayitavyah | tatastena narapatirabhyadhayi - 'yadi drammasuvarnadikam devo diyamanamapi na grhnati tada''disatu kimanyad diyatam, yadadisati devastamavasyam prayacchamyeva | ' tato rajna 'kva kilasyaitad bhavisyati ' iti manyamanena vivaksitadviradasatamasava- yacyata | tat srutva tailikasya mahaksobhah samajani- 'aho kasmadiya jatih, kva karinah ? tat sarvatha hato'ham nasto'ham | ka me gatih | kim saranam ?' iti cintasatasanta- navyakulitacitto yavadaste tavad lavanyasundarya ' kim rajna dande yacitastvam ? ityaprcchata | tato'tyantaksubhitenanena kathitam - ' yadaham karisatamanena yacitastat sarvatha vinasa ebopasthito mamayam, kuto me bandhamoksah | tatastayabhihitam- 'pratipadyakha karisatamaham te dasyami | ' tatastailikena tatheti pratipanne rajna cintitam - 'mameyam [ F. 70. B ] sarvatha paryavasita kuto'sya karisatam ' iti vicintyabhi- hitam - ' kiyata kalena karisatam pradasyasi ? ' tatastaya siksitena tailikena masasankam ya citah | rajna tatheti pratipannam | tatastailikena sa'bhihita - 'kimiti bhavatya - (3). (6) , 1 mahanairadhi | 2 gatamatrbhuja | 3 hastinasamipa | 4 cakra | 5 pratipadyata | srnga . 6

Warning! Page nr. 155 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

42 srngaramanjarikatha (3) ... (2) (1) hamasraddheyamevamrupam dandamangikaritah ?' tato'naya'bhyadhayi - ' ayam "raja mamanurakto vyajena svikartumicchati tadasyeyam durasa | mamaisa pita bhavati | tad yadaham bhanami tad bhavata kartavyam | aham nirdiste kale kari satamavasyam prapayamyeva ' ityabhihitastatheti pratipannavan | taya tvabhihitam - ' na madiyam caritam bhavata purato vicaraniyam ' itya- bhidhaya visistataran pancasadasvanasvatarirvividhalankarabhusitam ca parijanamatmanasca "- vividhanalankaran vasamsi ca ' ....... [ F. 71. A ] sahasasyaikasadanam sahasankanrpatimangikrtyojjayanim prati pratasthe | tatah sa kiyadbhirvasare- ravapad ujjayanim | akalpayaccavasamatmanah pallavitavividhavirudhi kusumitanokahaniva- ritatapaprasare sipraparisare | athaisa ka spi kuto'pyatisayitatridasasundarisampatti- rvesayuvatirayata ityatmanah pravadamakarayat | tarkukajanasya ca yathocitam " danamadat | dinamapyasesam vilasairatyavarayat | ahamahamikaya agatanamapi samantaprabhrtinam 'bhavatu, yadbhavisyati tat karisyami ' ityasama " tramevadarsayat | na tu kadacit kasyapi grahanakadanamakarot | prayatesvatha katipayesvahahsu sa pravadah sahasankanrpateh karna- gocaramaga [ F. 71. B]t | tatah sa kutuhalakalitahrdayo narapatistam pravadamasyah satyapayitum carapurusan prahinot | taisca 'satyo'yam pravada ' ityavedite sa nrpatirvi- dhaya mrgayavyajam tadavasasavidhena pratasthe | sa tu viracita'purvavesa gacchato narapateh savilasamatmanamadarsayat | sa tu tam drstraiva jatanuragah katham kathamapi nirvrtya mrgayam tenaiva patha svabhavanamayasit | gatva ca smarasaranikara nirmathitamanaso mukharaka- namanamatividagdha snigdhaimavarjakam dutam prahitavan | sa vihitadarsanah ksanamiva sthitva vidhaya vividhagosthistam saprasrayamavocat - 'ito mrgaya nivrttena . kasyeyam keyamiti vijnatumadisto'smi | tatkathayatu bhavati . samasahaso yuva vikramaikarasikakamaniyakrtirvikramadi [ tya ] ... (1), (8) (4). (5) nyama- (6) (2) F. 72. A ] yam ca me niscayo yadi mamayam nangikaroti tada'smin janmani mama- krtakrtyamatmano manyamano bhuktavantah khairamasthitasya ksiti '. tiracintayat- 'aho tadidamavirutkusumamanabhravrstiriti | atha mandayamanatapataya sanaihsanaih si " " salyabhumibhagesu, praticimanusaratyavanijivitesvare tapamasahamanaviva vivrtya paranmukhibhavantisu padapacchayasu, sarinnikunja ' tivadya madhyandinatapatandri mem vistarakaragresaresu (3) 11 sanaih sanaih pacyamanasasyasalinih 1 vinastanyatra 12 - 13 aksarani | 2 prathama pamktirvinasta | 3 srigdham | 4 uta | 5 vinasta- nyatra 15-16 aksarani | 6 vinastanyatra 37-38 aksarani | 7 vinastanyatra 37-38 aksarani | 8 vinastanyatra 35-36 aksarani | 9 vinastanyatra 35-36 aksarani | 10 vinastanyatra 16 - 17 aksarani | 11 vinastanyatra 7-8 aksarani | 12 tamdrima nistarasta karaye | 13 sanaisanaih |

Warning! Page nr. 156 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita 43 ksetra bhuvo'nukartumitastatah pracalitesu kolekulesu, ati " sauhityanmantharapracalitesu roma- nthayamanesu gativasapracalakandharabaddhasabdayamanaksudraghantaka dhvanitadattakarnesu sramavasat kimapi nihsaha [F. 72. B] locanesu vainebhyo vasatimanuvyavartamanesu godhanesu, praviralayatapathikesu sthitaprayesu pathisu vimucya pracarabhumi rupavana kulaya padaya " ( padapacchayayam ? ) sisarpisamane samapatati satvare patangakule, atikathoratapanatapaglapi- tesvaparahna pabanasamparka sukhitesviva saityamudra [ha]tsu dicchukhesu kramadastacala sikhara- sekharatamajagama tarunatamracudarunimasodaram sonimanamudvahannarunasarathih | laksarasa- lohitaikhisraratantuvisarairiva kirana nikarairarunamantaramakarot tantuvaya iva divasa parina- masamayah | antarantaropalaksyamanabahalasandhyatapacchedabhira "nacchabhih padapacchaya- bhiraslistah sancaradvanadevatacaranasankantalaktaka [ra] sankita iva vyarajantopavanabhumayah | asta- [ F. 73. A | girisikharavartino vikartanasya prabhajalena vicchuritani tatksa- nopasidavirahavedana sphutitacakravakamithunahrdayasrutenasrjeva so " nimanamanitani virejuh salilasayanam salilani | dalitadadimikusumasodarena taraneramsujalena sarva- litani kunkumarasama " rjitaniva pratyabhasanta pratisaudhamamalasphatikamanikuttimani | tatksanamutksubhyato mithunaragasagarasya bhuvanamakramanti veleva samulla lasa sandhya | avardhayacca parasparagunanusmarakataya atyarthamutkatamapadayanti dutiva mithunamanasesu dvigunataramanuragam nidravasavisamsthulanimilannayanaputaih sthitva ksanamutksiptapaksatibhiru- dvivamalokyalokya nirvagbhiradhyasyanta manibaspala - [ F. 73. B] (5) (2), (5) [ atradarse 74 ankankitam patram vinastam ] (2) 11 .' yayatimira bharaniruddhamapyucchrasitamiva ksanamalajjata | gaganatalamanu ca kunkuma- rasamarjanopajanitaprinjara tviso'ntarviraci " ."davisesakasya hunaharinidrso lalata- phalakasya sriyamudvahadvinidrakarnikaraprakaragauracchavistoko palaksyamanalanchanamu ya sasadharomrddham | atha kramenaivaikah kanakatadanka iva satamahadginganayah, kunkumarasatila - kabinduriva yaminimukhasya, bhasvara karta svaradarpana iva digvadhunam, vikacamekam kanakapanka- jamiva gaganasarasah, srastatimiramsukaikadesayah kunkumonmrstah prakata ekah kucakalasa " iva divah karatalaragaranjitah kridakanduka iva rateh, jatyasatakumbhasambhavo bhavisamrajya- bhisekakalasa iva manobhavasya, ullasa cittajanmano jivaturjivitakumudakananah kumu- dininathah | tatasca prasaditaramah (1) samuttirya salilarasi mrksaparivrtasamullasitakumudo " " 1 kolakulo ' | 2 vatebhyo | 6 samkanta | 10 vinastanyatra 3-4 13 kukkokanmrstah | 7 suna | aksarani | 14 jivituji ' | 3 praviralayatatpathi ° | 4 sarathi | 5 ॰runamamgharam m | 9 vinastanyatra 3 - 4 aksarani | 8 savalitani | 11 vinastanyatra 3-4 aksarani | 12 dharartham |

Warning! Page nr. 157 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

44 (5) srngaramanjarikatha ' (2) ...... (6) [ F. 75. A] dalitakajjalasyamalanam rajanicarinam tamah prakaranam nidhanamadadhan samullalasa tarapatih | atha janitamadanatapani dalayanti kumudakananani " cakravakamithu- nahrdayani ca vighatayantyutpathapravartakamandhakaram maninimanagrahagranthi ca, ksobhayantyutka- likakulamamburasi kamijanahrdayam ca vyathayanti karidasanamusalani virahinam cetamsi ca sarvato vivrtacancabhisvakorakutumba kairakhilajanalocanaputaisca nipiyamana apya- vardhanta jyo (na .)... ' vikasitam kumudakanananam rajobhiravacurnyavacurnya kaminamuddi - paiyan madanadahanamavanmandamanda mandolita vikasonmukhasephalika " pradosapavanah | tatasca 'sakhi ! durdharo madanah, praudhimagacchanto duhsaha sasadharamaricayah, gatvaram yauvanam, anavasthitah premanubandha ' ityevamada "vartanta ratisandhivigrahavyaparacaturanam vaya- sthanam maninisu sanghatanapatavo vacah prapancah | virahininam vapusi pratibimbitamurta- ' [ F. 75. B ]yo virahadahanankura iva vyabhavyanta prathamapratibodhita bhavanapradipah | ati- ragabhrtahrdayabhirvilasinibhih priyatamesu sandistani vismrtya vismrtya punarupadisyo- padisya presita ' madanadrtyah | sasadharapradipenanganabhih kanakaketakipatresu mrgamadarasena- likhyanta madanalekhah | punah punaralokita priyatama [ga] manamamgabhih sanjanyakriyanta vasabhavananyanganabhih | vasakasajavesmavatayanebhyo vyajrmbhanta jvaladvirahadahana- ' numapakah kalagurudhupadhumah | sitadukulacchannavapuso ghanataraghanasara renucchuritagandabhittayah pratyangamamuktamuktamanivibhusanah sara " samalayarajasopasiktanikhilangalatikah pravika- sitamalati kusumadamaslistakesapasasriyo jyotsnadhidevata iva sarvvato'bhi [ F. 76. A] sasurabhisarikah| amrtarasasekapyayitamiva, ksirodapuraplavitamitra, sphatikamanighatita- miva, sadyomarjitadraminakaminidantaka "ntinimmitamiva, garbhatadidalaviracitamiva, rajatarasasiktamiva dviradadasanotkirnamitra, mithunamanasesu niksipyeva nijaragamambarata- ' lamarohati nairmalyamagate sanaih sanairdhavalitahariti harinalanchane candralokasriyamuvaha nikhilamapi bhuvanatalam | , (2) (3) atha mahipatirmukharakam tamanetum prahinot | sa'pi karsakajana te vogriva tasyabhyuna- tasya jalamucaiva margamanviksyamana tamayantamapasyat " | agatya ca kathitaparthi- vangikara nirbharam pramodamabhajat | tvaritataramajagama ca mahipaterbhavanam | athagataya lavanyasundarya [ F. 76. B ] saha nrpatiranuraganirbhara stasyam rajanyam suratasukhamanubabhuva | pratasca vihitahniko nirvartitabhojanadikriyah sukhamasinah prahrstah sakalamapi tad " vrttantam bhattamatrguptayacacakse | \(5) 1 vinastani 3 - 4 aksarani | 2 mudipayan | 3-4 aksarani | 5 vinastanyatra 3 - 4 aksarani | kanaka ' | 9 likhyanmadana ' | 10 marvvato | 3 mandamandamandolita | 6 praiksata | 7 pradipina ' | 4 vinastanyatra 11 tamayanmapa ' | 8 nabhi

Warning! Page nr. 158 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita w (2) 45 tadakarnya bhattamatrguptastamavocat - 'deva ! evamvidha nanaprakarih ksititale vicaranti svarthatatparah striyah | tad evamvidhasu na " visvasitavyam devena | idam tvetadiyam sarvvamapi vaisikamiti maya jnatameva ' iti bhattamatrguptenokte sa cintitavan - ' kimaham nisarganuragamuta vai sikamityapi na vedmi ? bhavatu, kimanena ? bhattamatrgupto gauravita iti na kimapyucyate | idrsamevasya svarupam " iti tamavaganayya taya sahanu " divasam param visrambhena bahuni divasanyasancakre | bhattamatrguptastu praguktameva svavacah punah punastam smarayati sma | tatah sa kadacit smarayannabhihito rajna - ' katham punarnisarganurago jnayate | yatha yathahametamatinaipunyena parikse tatha tathaisa kvacida - [ F. 77. A] pi nanga raksati | anuragacihnani ca sakalanyapyasya drsyante | svama ( pra 1 ) madanyacittatadisvapi nasyah kimapi vaikrtam laksyete ' ityukte bhattamatrguptah punarapyavanipatimavadit- deva ! tarhi deveneyam gramyabhirvidambanabhih pariksyatam | ' yatha yathaisa pariksartha tasta gramya api nakhadasanadana kesaccheda | dika vidambanah karoti tatha tathaisa vise- pato hrsyatyanuragini ca bhavati | tadakhilamapi bhattamatrguptayakathayat | 'bhavan muhurmuhurvaisikam vaisikamiti putkaroti na ca vaisikanukari cestitamasyah kimapyabhila- ksyate | ityukte bhattamatrguptah punarapyevamaha - 'atidhutrayam [ ana ] ya devasyapyevam- vidhascittabhramo janitah | sampratam maya nirnitametat sarvamasya vaisikamiti | sa tu sakalamapi bhattamatrguptenoktam janaparamparaya srnvati sadaivasankamana tamapyatigauravena pasyati | athaikada sa vyacintayat [ F. 77. B] - ' bahuni dinani vartante, atikrami- syati ca samayah ' iti vicintya, yatra bhattamatrgupta vikramaka gostya tisthatah, tatra- gatya ksanamupavisyedamabhihita "bati- 'ayam bhavadiyaprasada vittako yadahamatidurad bhava- gunanuragenagata tadayam vaisikam vaisikamiti brute, tadbhavatu madiyanuragasyayameva vicara ucitah | sadhurbhavan raja, prasadavittakascayamiti militam petakam | ' tato'bhya- dhayi rajna - 'keneyam bhavatya vyalika varta kathita ? kim bhattamatr " gupta evamvidha utaham | ityukte sa vihasya ksanamekam sthitva sayanagarasyantah pravisya sayaniyasyo - pari nihitam rajasastrikamadaya khasirasche " damakarsit | tato yavat sankitacitto vikramarko'ntah pravisati tavattam chinnasirasamapasyat | tatastamalokya kulisenaivahatah, jvalanenevalidhah, drstivisavisadhareneveksitah ksanamabhut | anantaram hrdi vicintya bhattamatrguptamahuyedamabhihitavan- 'bhattamatrgupta ! drstam bhavata vaisikasya - " [F.78. A ] vasanam ?' ityukte so'bravit - 'deva drstam, kimanyatha'ham bravimi | idamapi vaisikameva | ' www 1 'kara ksiti ' | 2 laksata | (G) ww ww wwww (2)

Warning! Page nr. 159 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

46 srngaramanjarikatha 1 tato'tikupitah sa bhattamatrguptamavajnaya tam tathabhutamanucarairutksepya " bhagavatya asapuraya ayatanamagat | tatra ca nikhilamapi parijanam bahirnissarya vikramadityo'pi svasiraschettumupacakrame | tato bhagavatya "sapura - 'putra ! putra ! ma krthah sahasamevamvidham, na bhavan samanyah kimiti pranimatranukampayetarapranivadatmanam vinasayati ' ityabhidadhana tam kare " jagraha | sa pratyavadit - ' devi ! ksamyatam | mucyatamayam karo yathabhilasitamupaharam bhavatyai prayacchami | ' tato bhagavatyoktam ' tusta'smi tavanena sarvati " sayina sahasena taducyatam yadabhirucitam bhavatah ' ityukto vikramarkastamaha- 'devi ! punarapyesa lavanyasundari jivitena samyojyatam ' ityukte " tam devi pratyudajiva- yat | tato hrstamanastamadaya vikramarkah svabhavanamagacchat | sarvatah pravartanta vardha - nakani, anandamasasada ca nikhilah paura- [ I. 78. B ] lokah | itthamatihrstayo- stustayoh [ madana ? ] vasangatayorgatani katiciddinani | M (5) athaikada bhojananantaramavasitapraye vasare sanaih sanaih pascimasamanusarati " kamalinibandhave taya saha dantavadabhikamavirudho vikramarka nrpatih khairaviharagatamasita- manisilasamudga kabhi vidambina caranacatustayena "grasamanamiva dharanimandalam, atyutsa- hitaya caranatalagatana bhogino'stadasadvipaniva nakhamaninudvahantam, nisargata eva rupasriyo vilasabhavanena supratisthitopacita sthira snigdhatvisa gatraparenodbhasama- nam, sauryalaksminivasaikavesmano hrdayasya kavatabhyamiva drdhasughatitabhya "mamsa- kalakabhyamupasobhamanam, minaviksomina'tiprthulenapradhrsyakamaniyenabhburasineva [F. 78. A] srimatorasa virajamanam, anavaratamadasura saura bhanupatibhirmadhukarakulairati- ghanasthagitataya nikhilakarikulopamardakarunaya vedhasevaya " tnaviracitasitavaghata mitra vadanamudvahantam madhuprsatpingalatviso nayanayugalasya prasrtakantijalataya niryada- nacchakopanalajvalamivopa " laksyamanam, ayata snigdhamasrnenabhinavamalatimukulaso- daratvisa samadakarikulonmathajanmano nikhilabhuvanavyapinah samujjigamiso "ryasasah prathamanirgatankaradvayeneva dasanamusaladvandvenodbhasamanam, atiprthulabhyamacchinnamadanadi- pravahodgama kulacalabhyamiva kapola " sthalabhyamupasobhamanam, samesyantya vijaya- sriyo janitavarnakapallavena parnakumbheneva kumbhena sobhamanam, atya " [ F. 79. B ]yati- bhrto vadanasya vistrtimivapadayata'tiprthulena pratanusonabinducitritatvaktaya'nekasama- rasammardaksapita vipaksagajarudhirakanakarburiteneva " pracalagrapallavatayoddamamadasantapataptaviva kapolau vijayata sravanadvayena bhrajamanam, atiprthuna kramapavrttenatidirghena ca bhutalasthitani "nikhilanyapi nagakulanyanvestumivatipracalena lolata karadandena candi - , 1 'bhilakhitumupaharam | (5) (3).

Warning! Page nr. 160 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita 47 manamaka [ la ]yantam, satatamatimasrnaghusrnarunena vijayalaksmi " payodharadvandveneva nihitasindura sonarocipativikatena kumbhakutadvayenodbhasamanam, margatrayapravrttairavicche- dibhirdanasalilapurairekapa " thavahinim kalindimapi tripathagamiva pradarsayantam, anavara- tamadajala sarasaurabhaslistamurtitayasannavartibhirmadhukaraiscaranaganairivopa " giyamanam, aneka- samayavijayarjitam yasa iva sravanavatamsatamagatamativimalasankhaprabhapuracarudhavalaca- marayugalamudvahantam, gadhasandhi " -[ F. 80. A ] bandhena slaksnasusnigdhatvacativistrtena skandhena kamapi ramaniyaka srikamudvahantam, ativipulasanam, udagram dhanuh kutilaprsthavam- sam, atisusamhatapeca "kamrjvayatasnigdhavarledhimatiramaniyamapi bhisanamakhilajananayana- harina harineva laksmibhrtobhayatah puskaradvitayena virajamanam, aghatala- manupadigdham susamamaraksesu tvacah prakarsamapadayantya pratapa sriyevaneyya chayaya pari- gatam, tvaktanuruhandakosagatraparabha " gesu hrakhamananamsaphalakahastavaladhisvayatamuro- bhagasanakatakapolasrkkasamadaskhativisalam, pascimasanavamsapecakapaksakuksijaghana " kala- bhagesvativibhaktam, atimasrnam tvaci vilome ca, atigambhiramasaye dhvanite ca, aticaturam ga़mane prayoge ca, atiramaniyam akrtaॉvanu ke ca, atisurabhim svasite madajalamode ca, atimahantam vapusi sacce ca, atiraktam taluni netrantayosca | jatyakrtisilasattva- tmakadibhih [ F. 80. B] [ atradarsa 81 ankankitam patram vinastam ] , .dagrahanottambhitayata karatayanekasamara nirjayaptam vijayapatakamivatmanah samutksi- pantam saratsamayamivollasadipikam, hemantamiva paramahimopacitam sisiramiva janitatiprakampam, vasantamiva vilasadasamapuskaram, grismamiva ksapitasesavahi " nikam, jaladasamayamiva gambhirataraghanadhvanam, evamakhilartumayamivopalaksyamanam, avadhiri- tairavatadhvaniprasaram, anudivasamambhah kridasu khanditapundarikavibhavam, uddalitakumuda- sobham, anekasah samaranganesvavajitasarvabhaumam, apahastitanjanacchavim, avaganitasu- pratikam, atikamaniyenatiduhsahena ca tejasa nyakkrtapuspadantam, asakrt tripadika - vilasitena durikrtavamanotsahavyatikaram eva majitakhilatridasagajara " jacakramiva vibhavyamanam, sakalajananayanaharinim madavasthamiva caturthisobham dasam ca vibhranam, atimanoharina rupalavanyatisayena ta [ F. 82. A ]rpayantamivapurayantamivapyayayanta- mivanandayantamiva ramayantamiva caksurindriyam ripudalanabhidhanam dviradarajamadraksit | (6) , 1 socisa | 2 'yatannimvavaladhi ' | 6 laksamanam | 7 evamajita | 0 3 sukhamama | 4 valava | 5 akrtva |

Warning! Page nr. 161 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

48 (2), srngaramanjarikatha tam cavalokya prahrstamanah ksanam sthi "kha lavanyasundarimavocat - ' priye lavanya- sundari ! yacasva kimapi ' iti | punah punah sadaramabhyarthyamana'pyetadevavocat- 'yat tvadiyam tat sarvamapi madiyameva ca tat kimahamanyad yace ? atha maccittamavarjaniyam bhavatah, tad balyadarabhya mama hastinamupari mahat kautukam | ato diyatam mamaivamvidha " nam satamekam matangajanam ' | rajna'bhihitam - ' kiyanmatramidam ? anyadapi yacyatam yadabhirucitam ' ityabhidhaya hastisatam prayacchat | uktam ca taya - 'sarva theyam prasiddhirvidhiyatam yatha hastisatamekam lavanyasundaryai vittirnamiti | ' rajna ca tathaiva- nusthitam | tato gatesu dvitresvahassu lavanyasundari " vihitanjaliputa rajanam vyajijnapat- 'deva ! bhavato mocanakamastu, vesya'ham | asmadiya idrsa eva vyavaharah " | [ F. 82. B ] [ vikrama ]dityanrpatira [ voca ] tu - ' kimetat ? bhavatva " metat | tato lavanyasu [ndarya ] aditah svavrttantam " • tatastena saha sukha- manubhavan suciramasancakre | " (5), ti | iti maharajadhirajaparamesvara sribhojadeva " [ viracitayam srngaramanjarikathayam lavanyasundari (?) kathanika sasthi ]

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: