Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 7.1 - prathama ravidatta-kathanika

Warning! Page nr. 132 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ prathama ravidattakathanika ] (5) astyatra kundi [na] puram nama nagaram | tatra ca mahadhanah srotriyo mahan brahmanah somadatto nama | tena ca vijaya saptamiprati vidhanenabhistarthasya prasavitaram savita- ramaradhya pascime vayasi sunuravapyata | tasya ca ravina dattatvat " [ F. 32. B] ravidatta iti pita nama cakre | kramena cayamupanito vidhivadadhita sakalavedavedango'dhi- gatasakalasastrah sodasavarsadesiyah samvrttah | athatmano mahadhanatvamakalayata'sya ca bhavinam vinipatamasankamanena tatpratikarasaya pitra siksitah sakalamapi kalakala- pam | visesa " to dattakadipranitavaisikarahasyani ca jnapitah | ekada tu rahasyahuya siksayitumarabdhah - " vatsa yauvanam namatigahanamandham tamah, duh pariharam sarvapranibhih | duhsilasca madanah, sarvonmadaikayatanam ca vibhavah | nalinidalanipatitajalalavataralam prakrtyaiva manah | durdantadviradadurdharani cendriyani | nisargatayaivabhilasaniya visayah | 1 kusumbha | 2 kusumbha | 3 pradhanya | 4 kusumbha | 5 kusumbha | 6 catumam | 7 samvrttah | 8 nisargatapecabhi | 0

Warning! Page nr. 133 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

srngaramanjarikatha (6) (2) tatrapi visesato yuvatayah madhuvarsarambhasaratsamayaprabhrtayo'tyarthamuddipaka " rtavah | tatsahayasca vijrmbhamano makaraketuh kena nama nivarayitum sakyate | atastvaya prathamam arisaduggom jeyah | tata indriyani | tatah [F. 33. A ] sannihita dustajanapreranah | tato vilasinisamsargah | vilasinyo hi drstivisevaranganasanabhayo durata eva manomoha- mutpadayanti " | mudhacittasya ca visarantim gurupadesah | durato'pasarati sastrabhyasah | siryate siksa | bhidyate'bhimanagranthih | viliyate jatyadyabhimanah | dravibhavati silasetuh | dhvamsate dhairyam | viliyate vivekah | dalati darvyam | palayate praudhih | pramadyanto hi bahavo vinasamupagatah | prakrtyaiva tyaktasneha khalasangatirata eva pariharaniya | duhkhamanamiva dhurtanam darsanamanistakari | singavargasamvarganamanargalam dvara manarthanam | tauryatrikadhvanitam pravasanapataho'rthasya | manomrgapaharanavyadhagitayo gitayah | vibhavasya marma praharah kridodyanaviharah | arthanima "janani kridajalama- janani | laksmi mahapathayatra deva (kamadeva 1 ) yatra | vistirivanistakarini yositam savikara drstih | vivekarayah sarayah | niga [ F. 33. B ] dabandhah pingagosthibandhah | vibhavakutani dyutani | sunasanabhayah panyaramanipranganabhumayah | apadhya vesyagrho - pantarathyah | tasmadava " hitena svajatyanurupayaiva cestaya vyavahartavyam | svajatipa [ri ] harena vyavaharantah ke nama nopahasapadavimupagatah | sruyante ca pururavah prabhrtayo maha- prabhava api rajane urvasyadivesyabhirvasikrta iti | (2). (6) (3) athaikada yatsu divasesu pancatvamupagate pitari, tamanusrtayam ca matari, kala- parinativasadahetukrasimanamagacchati soke'kasmacchrngarasailu "panartanopadhyayah sama- jrmbhata makaradhvajabandhavo madhusamayah | kramena ca korakani kurumbakarambitesu sahakaravanesu, pancamakala [ F. 34. A] kasayalanchitesu kalakanthikanthesu, prasavavedanamreda piditasu ca madhavilatasu, virahijanavisamsthulacestavalokanadiva jata " stokahasesu kamalavanesu, kincidangara kitatanutaya prathamabhilaksyadhumadanantaramudyada lpalpamadanadahanajvalesviva kimsuka " vanesu, vikasitatanustava kopacitesu makaradhvajapratapanalesviva sarvatah prajvalatsu virahinam santapajanakesva " sokapadapesvakhilajanamanoharisu vividhamaninimmitesu krida- bhusanesviva raternilarunakapisakrantisu prasphutatkudmale "pu, kurabakanokahesvamodaparampara- samparkalobhad virahijanasamsargadivaratigrhitesu kacidapi sthitimakurvvanesu satpada * [ F. 34. B] kadambakesu, tarunatarapallavapatavagunthitasu navavadhutisviva kamaniyatamupagatasu nikhilavanarajisu, tribhuvanavijayaya sayaka " bhyasamacaratah kusumakarmukasya pratiksana- gunasphalana dhvanitesviva paritah sruyamanesu kokilakulakvanitesu, vasantasamaye " na saji- 1 drstivisavisam | 2 vismaranti | 3 sarma | 6 bobhavo ' | 7 karamdhyitesu | (4), 4 derayatra | 5 rajanadusyadi |

Warning! Page nr. 134 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(2), (8) (8) sribhoja devaviracita 21 krtasu tribhuvanaikadhanuskasya makaraketorasitakundalatadamanimmitasu jyavallisviva prati- kusumapadapamullasantisu bhramaramalasu, madhusamaya samagatanamupavanasriyamuttamsesviva samu- lasatsu ksitiruham pallavesu pathikahrdaya sthitasya madanasu " suksaneh sandhuksanaya daksinamu- khat khairam svairam samutsarpatyabhinavodgatabakulakusumamodavahini malayanile mithunanurage- vi " va murtesvanavaratamapatata malayanilena pratitaru paritastarangamanesu maharajanu (na.) ci- namsukaviraci [ I. 35. A ] tesu manmathadhvajesu, kridandolanaprasaktanamatinirdayapriyata- mabhuja slesanirbhayanamangananam kamijanakurangavyadha gitisu smara " nrpatervijayarajyaghosana- sviva pratidisamullasantisu vilasagitisu, ko hi nama priyajanaviyuktesu kamisvasmaka- mayati " sahata iti atikarunayeva rsimanamagacchantisu rajanisu, ah kathamanangabandhave nikhilasukhadhamanyapi madhusamaye asmadaga " manarambhe'pyatitaram duyante viyogina ityanu- sayadivopajayamanatapa prasaresu vasaresu, vikacakamalini kananebhyah pavanoddhutaih samutsarpa- dbhirbahalarajah patalairvira hivinipatasucakairutpatadahairivaslistesu diktatesvatighanasphutitako- kanadakanana "bhirupavana dirghikabhirnirantarodbhinna kisalayaih pramadavanapadapairudgacchadanaccha- stabakala " [ F. 35. B] nchitairasokatarubhih pratidisamunidrakusuma nikara haribhih kimsu- kampanairvirahinam sarvatah samutthitamadanadavanala iva pratibhasamane bhuvana " tale, ekada tu vitabatukapetakena mattadvirada iva ravidattah smarannapi gurupadesan - ' adya bhagavato makara- dhvajasya yatramahotsavah, sa yadi " na drsyate tada kim jivitena, kim va viphalenamuna locanayugalena ? yadyapi na te kautukamasti tathapyasmadanurodhad bhadra ! bhavata taddarsanaya " gantavyameva, bhavyo bhavan yadi na gacchasi tada kimasmakamiyatyapi na vasita vidyate yena bhavantamatmano'bhistam karayamah | tadagaccha gacchamah - ityabhidhiyamano bala- devanicchapi tadanuyayineva yauvanena preryamanastadvayasyairivendriyaih purastadakrsyamano nirantarodbhidya " manananavanarajikorakataya samullasadenakakusumataya va ayudhagaramiva bhogya sthanamiva vilasabhavanamiva bhagavato makaradhvajasya " [F. 36. A ] yauvanamadamattaka- minivadanamadira sekasamkrantamiva saurabham kusumaparimalaccha ladudva madbhirva kulapadapairudbhasama- nam, kacit tarunimo " nmada vilasini kucakalasa samslesadunmapaddhahalakulaih kamibhiri- voddhatapulakajalakaih kuraba katarubhiradhyasitakridasai lopasa " lyam, kvacinmadatarangitopanta- ya kuvalayadaladamadirghaya mrgadrsam drsa patrikrtairullasanni bidamanjarinikaracarubhih kusuma- yuvasya " yudhagarairiva tilakapadapairupasobhitakridatadagaparisaram kvacidalaktakarasara- jitenevollasanisargasonimna caranakamalena kamini "mistaditanamunmiladatanupallavo- klasinamudracchadasto kastabakalanchitanam madanadahanasthanasadmanamivasokapadapanam sali- kabhiralankrtanangabhavanapranganopantabhumibhagam kvacinmandamandamunmadavilasinikantha- , 1 salasu | 2 paritastara | 3 mangatanam | 4 | 5 yogya | 6 padapaidasa |

Warning! Page nr. 135 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

22 <(3) ' 13 (1) srngaramanjarikatha 10 (2) (4), 11 ...... ghana- kuharodgatamirmasrnamadhuramih pancamakakali mirudbhidya " [F. 36. B ]manatinibidaka- pisakusumasrenitaya kartasvaragraiveyakairiva ratervirahaka vitapakai ruddhasi [dighim ] kaniralekham | paka '. dvisphutata mela phalanama modena sancarato vasantagandhadvipa- samadasurasaurabheneva prasa ... digantam kvacidunmisalla ......" modalobhadami- dhavatamitastatah sancaradvana devatakaci kalakalapa kinkinikkani [ta] nirmadhu- karanam jhankrtibhi ... manmathonmatham kvacinmukharasukakulai rathajagdhanam kakkoli- phalanam visarata parimalenamantra ranacakravalamunmisannibidama " kharijalaka- sthagita nikhilabhogamandalataya " vasantasriyollasitairmadananarapateh kanaka ' cchayaih " [F. 37. A] sahakara tarubhirupasobhamanam, duradeva virahinamakampitahrda- ya bhirmadhusamayasamaropita satatasannihitasilimukha "bhih smaradhanurlatabhiriva kusumavirudbhirudbhasamanam kusumakarabhidhanam kridodyanamagaccha [ t ]". . sphatikamani- silasanghatanimmitam murtayasahpunjabhitra tribhuvanavijayarji [ta ] makaraketorayatanamapasyat | tasmimsca sona [mani ] "ranopavistam ragadhi [ devatamiva ] tribhuvanavijayavaijayanti- miva smarasyonmadavidyamiva bhuvanatrayasyamrtasalaka [vi ] 6. talocananamanya 10 ......[kam ] 'cidekamanganamapasya [t | ] tam cavalokya " samupajatavismayena " vismrta- nyakaraniyo manasya ..... rupanirmana kausalam " " [ F. 37. B] yeneyamapahasita khilatri- dasasundari saundaryavibhava parihrtaparasrstivyaparena nijanirmana kausalapratipadanartha- miva mahata prayatneno tpadita | yato'syah sundara adhyavayavopadanapadarthah pratyavayavamekaikaso'pi nanukurvanti " kamalakuvalayasokakisalayenduprabhrtayah | ... (5) drstva cacintayat - aho so'yamasadrsa ullekhah prajapatisargasya, nirupamah prakarah strijateh, nutano rumakaro " lavanyassa, sanjivanausadhirmakaraketoh, navina akara akarasya, tarunyasyapi tarunyavatarah, lavanima " lavanyasya, rupasyapi " virupavesah, amrtarasapurah preksakadrsam, karpurasalaka tarunijanalocananam, anyah prajapatiranangavapuso nispadane, ajayyanutanastra [F. 38. A ] labhah kusumasayakasya, nikhilajanahrdayabhrama- karakaheturanyo bhramakah, murtimati saphalata sakalajananayanasrsteh, apara vilasanam vilasanabhumih, bhramaikaheturnijavibhramairlokanam, ekamayatanam srngarasya, jivitam vyutpatteh, (6) 3 vinastanyatra pancasadaksarani | 1 svayaiveya ' | 2 vinastanyatra catuhpancaksarani | 4 vinastanyatra pancasadaksarani | 5 vinastanyatra tricatvaryaksarani | 6 vinastanyatra trinyaksarani | 7 sambhuti | 8 vinastanyatra trinyaksarani | 9 kulaiva | 10 vinastanyatra catvaryaksarani | 11 mamdalatayam | 12 vinastanyatra tricatvaryaksarani | vinastanyatra catuh pancaksarani | 14 vinastanyatra catuhpancaksarani | 15 vinastanyatra tricatvaryaksarani | 16 vinaste atra dve aksare | 17 vinastanyatra tricatvaryaksarani | 18 cavalokaya | 19 vismayet | 20 vinastanyatra dvitranyaksarani | 21 vinastanyatra dvitranyaksarani | 22 vyaparena | 23 prayatnonotpaditah | 24 tosya | 25 rumakuse | 13

Warning! Page nr. 136 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

(8) sribhojadeva viracita (3) 23 rangasala vaidagdhyalasakasya, para 'prakrstata prakarsasya, asadrsamayatanamanaupamyasya, ucca- sitam saubhagyasya, pranitamakaraprakarsasya, nrtyadhidevata srngarabile sita " nam, srstimudra prajapatisrsteh, nirupamasvamini manobhavasya, dravikaputrika nikhilajanahrdayanam, akr- stividya sakalajanamanasanam, srngarasyapi srngarah, vibhramanamapi vibhramah, madhu- rima madhuryasya, au [da ]ryamudaratayah, uccvasitam haranayananalakavalikrtasyapi makara- ketoh, vidagdhata vaidagdhyasya, bhagyabhumih saubhagyasya, utpattiksetram preksakasukhanam, moha- napicchika bhuvana [F. 38. B] lokasya, indrajalikavidya murtimati vidagdhajanamanah- svikarane, arucibija mekamitarakamaniyapadarthanam ", saubhagyasyapi subhagamkaranam, smara- vihasitamaparaprajapatisrsteh, murtimati garvalaksmirmanobhava '. ........, kamaniyataya api kantih, ramaniyataya api ramaniyakam, parinatirvidhisilpasya, ekam ghunaksaram praja- patisrsteh, mahenausadhe rmakaradhvajathakasyaparah sasalaksmyah, " janavadanakamalavikasatve ladahalahari srngarasagarasya caturima caturyasya, navatvam nutanatayah, nutana udvegah prakta- nayah prajapati "srsteh, saundaryam sundaratayah, manobhavarangasala nikhilajanaranjakatve, kantisarvasvam nikhilaramaniyatayah, utpattivijam vismayasya, smrtipramosah sadrsasya, avasika (1) kamaniyanirmanasyaika asrayo nikhilaramaniya vailaksanyasya, lavanimno'pi lava- nima, vila [ F. 39. A ] so vilasitanam, asadrsaragata ragasya, mohanavidya ta ..... carini, tarunima tarunyasya, mohasyapi mohah, camatkrterapi camatkarah, lavanyasyapi bahumanahetuh ekamavasthana maupamyasya, advitiyam vairupyakaranam sasikamalakuvalayendivara- prabhrtinam, anavastha rupatisaya "navasthayah, jyavalli kamakarmukasya, murtasthanam manobha- vasya, ratirapi rateh, daurbhagyadanaikadevata nikhilastrijateh, ucchedaikahetuh samanyabuddheh, utpattinandanam srngarakalpadrumasya, grhitamurtih sarima samsarasya, ' . devatasukhanam, anaupamyaisya'pyanaupamyam | nutani " lasakah sakalajananayanaputrikanartakinam, nutana - pratipaksa madanajanmani pinakapaneh, ......ta nayanamrtarasasya, vijayapataka rama- niyakasya, atyantabhavah samyasya, chinnatarso nikhilalokalocananam, ajaramaratahetuh kusuma [ F. 39. B] sayakasyeti vicintayanneva stambhita iva mucchita iva likhita iva mohita iva smarasaranikaranirmmathitamurtih suciramatisthat | ¸(8) 3 sapi tamabhi nave vayasi vartamanamatimanoharakrtimatanuvibhavasriya svikrta- tvadatisnigdhacchaya mavalokya sanjatarageva ksanamabhut | atisnigdhaya " ca drsa savibhrama- mutpaditanuragam muhurmuhurapasyat | sacchayamtayaiva vijnatatadvibhavotkarsaivamacintayacca - aho bahoh kaladasaditam nidhanam, cirat pallavitamasadumena, kusumitam kamanaya, phalitam 1 paropakrstata | 2 vilasitanam | 3 vinastanyatra kanicidaksarani | evam anyatrapi jneyam | 4 mopamasya | 5 nopamasya 6 sacchatayaiva |

Warning! Page nr. 137 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

OC.. srngaramanjarikatha manorathaih, tadatah paramullasantu krtakavibhramah, prakasibhavatu vai "sikarahasyamiti vicintya sannihitaya svasakhya saha savibhramam sasmitamantarantara muhurmuhustamalokayanti gosthi - vyajena kimapi " [ F. 40. A ] kimadhyabhasata | ravidatto'pi yadyapyananubhutamadanacestastathapi tatkalameva makaradhvajopadistanatmagatanetadiyavibhraman vinirjnayam mayyanuraginiya- mityakalitavan | abhucca dvigunataramanmathonmathavyathitamanaso yathahametairakalitacesto na bhavamiti manyamanah sanaih sanairantah pravisyapahastita tribhuvanadarpasya bhagavatah kanda- sya pujam vidhaya viracitapranamo nirjagama | tatah sa itastatah kridodyanavalokana- vyajena paribhramyannananyacittastameva cintayan svagrhan prati gantumarebhe | sapi tad drstipatamapari " haranti sakhibhih saha vividhah vilasacestah prakatayanti tadanugaminyeva svagrhanayasit | (5) (3) atha dvitrinadikavasese vasare vinayavati [ F. 40. B] sangamikabhidhanamatma- nirvisesam sakhim tad grhan prati prahinot | gatva ca sa tad dvari ksanamiva sthitva tadanucarairbahubhirnivedita ' pravisat | upavisya ca 'asti vijnapyam, raho diyatam ' ityabhidhaya virarama | ravidatto'pi tadanucarim tamavagamya jataparitosastam bahuparisada "- manyato gamanaya bhrusanjnaya nyayunka | (3), atha sa labdhavasara vaktumareme - "bhadra yadyapi bhavajativiruddhamidam tathapi svasvaminyah pidayata " hrdaya vijnapayami, sruyatam - yatah prabhrti madanayatrayamasma- tsvaminya drstipathamagato bhavan tatah prabhrti smarasarasahasracchidrite hrdi jhagiti pravistah | tata eva prabhrti sasalyam hrdayam, sonmadam cittam, sonmartham vapuh, dirghosnam svasitam tvadalokanakutuhali caksuh, tvadgunasravanadahladini srutih svadabhidhana- garbha bharati, bhavatsangamamaya manorathah | bhavantasca dharmmapradhanah, tad diyata [ F. 41. A ] masmakam sakhijivitabhiksa | sakrdapi svagamananugrahenanukampyatam varaki | bhavadiyesvapi smrtyadisastresu strivadhapatakamatigariyah pathyate | yadi tvamadyaiva gamanena nanugrhnasi tada tamuparatamavadharaya " - ityabhidhaya vyaramsit | ravidatto'pyetadakayaikato lajjaya snyato madanena, ekato vivekenanyata unma- thena, ekato gurupadesasmaranenanyato yauvanakadanenantah pariklisyamanah, kim karomi ityanavasthitacittavrttih ksanamatisthat | sthitva ca bhavatvidamatra sampratamiti vicintya sangamikam pranayapesalamababhase - " , " kimanyadapi abhidheyam "" na khalvadhanyesu tvatsvaminyah pramadadapi drstirnipatati kim punarananuraganirbharam hrdayam | sarvo'pi janastamarthayate, saivarthayata iti manorathanamapyapathametat | ato yad bhanati bhavati tat sarvamevangikrtam maya | kintvasmanjativiruddhamidam | ato yatha nasmatsvajanaguruparam [ I. 41 B ] 1 vitirjnaya | 2 °dita spravisat | 3 bhusajnayam | 4 tasvaminya |

Warning! Page nr. 138 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita [ atradarse 42-43 ankankitam patrayugmam vinastam ] 25 .. syai yad diyate tad alpataram pratibhatiti niscitya gurujanena viditavrttanto'pya- pahaya vridamapahastya gurujanopadesan mahahanyabharanani suvarnasahasrani vastrani ca vicitrani pratidivasamadat | taya ca tasya niliragatam samyagakalayyodyanika- trtiyotsavadevayatropayacitakadibhih prakama yacanaisca nihsesama yarthajatamacchidya nistusikrtya sangamikamukhene damabhyadhayi yat- (D) (5) wwwwwwww 'adya paricito vaniksunurvasudattanama mahatimarthoparjanam vidhaya suvarna- dvipadayatah | sa ca vinayavatyamatyantanurakta itastato lataksutkathaste | bhanati " caivam yadyekamapi nisam mamakarayati bhavati tada sarvasvamapi prayacchami | tad bhavata dinadvayam trayam va svagrha eva sthatavyam . [ F. 44. A ]pi bhavataiva dattam bhavati, ida- mapi bhavata evopayogam yasyati ' ityabhidhaya nihsaritah | atha grhe sthito ravidattah, kim sa cintayati, kim ........ katham tena saha samprayujyate, kim tasyah so'pi na vallabho bhavisyatiti cintayan na bhunkte, na sete, na kincinjalpati, na srnoti, kanta- kavi ddha iva marmmani, vrscikadasta iva vicestamanah kvacidapi na sarma lebhe | gatesvatha dvitresvahahsu capalakasahayo vinayavatyah prangane tiritillitani kurvanah punah punarita- stato gatagatanyakarot | na cainam kascidalapati, na pasyati, drstva'pyavadhirayati | tathapi dvigunataropajayamananuragasantapo vyalikasayogrivastam disamavalokayam- staddinamatyavayat | aparedyustathaiva bhramamanastadiyena " [ F. 44. B] kenapyanalapyamanah sangamikayah sadanamagat | tatra tayapi nabhasyamanastamabhasata - 'sangamike ! krtam maya tvadiyam vaco, gatani tani dvitranya " hani tadadyapi ko'yam vilambah ' ityukte'vadhirito'pi sa sangamikaya, tatprsthanusari punah punastadeva bruvano'paricita iva sangamikaya sakrodha "midamabhasi - ' ko bhavan ? kani ca tani dvitranyahani ? ko vilambah 1 ityunmatta iva kimiti re pralapasi ?' itya [ti ]nirbha- mano'pi taya saha gatagatani kurvan tamevavalagan dvitrini dinanya " tyavahayat | durasthitasca vinayavatim pasyannunmatteka iva hasa [n vivi ]dha [:] srngaracesta [:] karoti | tadiyaparijanenopahasyamano'pi na kimapya jnasit | atha durasayeva sangamikaya datta "....... [pu ]nah punaridamacintayat - ' bhavatvanenaitavataiva krtakrtyo'ham .13 . 1 prakasayanaisva | 2 "jata " | 3 | 4 mathapanam | 5 vinastanyatra catuhpancanya- ksarani | 6 nihsaritah | 7 vinastanyatra dvitranyaksarani | 8 bhramyamana ' | 9 na | 10 mababhase | 11 dinanityavahayat | 12 pasyam tanmrttaka | 13 kimapyajnasid | 14 vinastayantra 12 - 13 aksarani | bhanga . 4

Warning! Page nr. 139 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

36 srngaramanjarikatha yaddure sthito'pi saratsamayajaladapatalanirmuktamindu ..... iyataiva nirvrta- (6) [F. 45. A] hrdayah kiyatyapi dinanyanaisit | tatasca sangamikaya prerito vinayavati- pyasrutamapahastya gurupadesamavaganayya lajjam tadiyaparijaneno- vitanama pahasyamanastiraskriyamano manyamano jivitantavadhi ksapitavan | naikatatparastadiyadarsanenaivatmano janma saphalam (3) tadittham putra ! prathamamevakalitadrdhanura [ga] kriyamanam sakalamapi sapha- latamavagahate ' vaisikarahasyam | yatha hi nilaraktam vaso nanaprakaraih ksaradibhih ksalyamanamapi na nijaragamujjha tyevam niliragah puruso'pi satasah sakali kriya- mano'pi na nibidaragitam parityajati | iti maharajadhirajaparamesvarasribhoja devaviracitayam srngaramanjari " kathayam ravidattakathanika prathama |

Like what you read? Consider supporting this website: