Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 7.1 - prathama ravidatta-kathanika
[ prathama ravidattakathanika ] (5) astyatra kundi [na] puram nama nagaram | tatra ca mahadhanah srotriyo mahan brahmanah somadatto nama | tena ca vijaya saptamiprati vidhanenabhistarthasya prasavitaram savita- ramaradhya pascime vayasi sunuravapyata | tasya ca ravina dattatvat " [ F. 32. B] ravidatta iti pita nama cakre | kramena cayamupanito vidhivadadhita sakalavedavedango'dhi- gatasakalasastrah sodasavarsadesiyah samvrttah | athatmano mahadhanatvamakalayata'sya ca bhavinam vinipatamasankamanena tatpratikarasaya pitra siksitah sakalamapi kalakala- pam | visesa " to dattakadipranitavaisikarahasyani ca jnapitah | ekada tu rahasyahuya siksayitumarabdhah - " vatsa yauvanam namatigahanamandham tamah, duh pariharam sarvapranibhih | duhsilasca madanah, sarvonmadaikayatanam ca vibhavah | nalinidalanipatitajalalavataralam prakrtyaiva manah | durdantadviradadurdharani cendriyani | nisargatayaivabhilasaniya visayah | 1 kusumbha | 2 kusumbha | 3 pradhanya | 4 kusumbha | 5 kusumbha | 6 catumam | 7 samvrttah | 8 nisargatapecabhi | 0
srngaramanjarikatha (6) (2) tatrapi visesato yuvatayah madhuvarsarambhasaratsamayaprabhrtayo'tyarthamuddipaka " rtavah | tatsahayasca vijrmbhamano makaraketuh kena nama nivarayitum sakyate | atastvaya prathamam arisaduggom jeyah | tata indriyani | tatah [F. 33. A ] sannihita dustajanapreranah | tato vilasinisamsargah | vilasinyo hi drstivisevaranganasanabhayo durata eva manomoha- mutpadayanti " | mudhacittasya ca visarantim gurupadesah | durato'pasarati sastrabhyasah | siryate siksa | bhidyate'bhimanagranthih | viliyate jatyadyabhimanah | dravibhavati silasetuh | dhvamsate dhairyam | viliyate vivekah | dalati darvyam | palayate praudhih | pramadyanto hi bahavo vinasamupagatah | prakrtyaiva tyaktasneha khalasangatirata eva pariharaniya | duhkhamanamiva dhurtanam darsanamanistakari | singavargasamvarganamanargalam dvara manarthanam | tauryatrikadhvanitam pravasanapataho'rthasya | manomrgapaharanavyadhagitayo gitayah | vibhavasya marma praharah kridodyanaviharah | arthanima "janani kridajalama- janani | laksmi mahapathayatra deva (kamadeva 1 ) yatra | vistirivanistakarini yositam savikara drstih | vivekarayah sarayah | niga [ F. 33. B ] dabandhah pingagosthibandhah | vibhavakutani dyutani | sunasanabhayah panyaramanipranganabhumayah | apadhya vesyagrho - pantarathyah | tasmadava " hitena svajatyanurupayaiva cestaya vyavahartavyam | svajatipa [ri ] harena vyavaharantah ke nama nopahasapadavimupagatah | sruyante ca pururavah prabhrtayo maha- prabhava api rajane urvasyadivesyabhirvasikrta iti | (2). (6) (3) athaikada yatsu divasesu pancatvamupagate pitari, tamanusrtayam ca matari, kala- parinativasadahetukrasimanamagacchati soke'kasmacchrngarasailu "panartanopadhyayah sama- jrmbhata makaradhvajabandhavo madhusamayah | kramena ca korakani kurumbakarambitesu sahakaravanesu, pancamakala [ F. 34. A] kasayalanchitesu kalakanthikanthesu, prasavavedanamreda piditasu ca madhavilatasu, virahijanavisamsthulacestavalokanadiva jata " stokahasesu kamalavanesu, kincidangara kitatanutaya prathamabhilaksyadhumadanantaramudyada lpalpamadanadahanajvalesviva kimsuka " vanesu, vikasitatanustava kopacitesu makaradhvajapratapanalesviva sarvatah prajvalatsu virahinam santapajanakesva " sokapadapesvakhilajanamanoharisu vividhamaninimmitesu krida- bhusanesviva raternilarunakapisakrantisu prasphutatkudmale "pu, kurabakanokahesvamodaparampara- samparkalobhad virahijanasamsargadivaratigrhitesu kacidapi sthitimakurvvanesu satpada * [ F. 34. B] kadambakesu, tarunatarapallavapatavagunthitasu navavadhutisviva kamaniyatamupagatasu nikhilavanarajisu, tribhuvanavijayaya sayaka " bhyasamacaratah kusumakarmukasya pratiksana- gunasphalana dhvanitesviva paritah sruyamanesu kokilakulakvanitesu, vasantasamaye " na saji- 1 drstivisavisam | 2 vismaranti | 3 sarma | 6 bobhavo ' | 7 karamdhyitesu | (4), 4 derayatra | 5 rajanadusyadi |
(2), (8) (8) sribhoja devaviracita 21 krtasu tribhuvanaikadhanuskasya makaraketorasitakundalatadamanimmitasu jyavallisviva prati- kusumapadapamullasantisu bhramaramalasu, madhusamaya samagatanamupavanasriyamuttamsesviva samu- lasatsu ksitiruham pallavesu pathikahrdaya sthitasya madanasu " suksaneh sandhuksanaya daksinamu- khat khairam svairam samutsarpatyabhinavodgatabakulakusumamodavahini malayanile mithunanurage- vi " va murtesvanavaratamapatata malayanilena pratitaru paritastarangamanesu maharajanu (na.) ci- namsukaviraci [ I. 35. A ] tesu manmathadhvajesu, kridandolanaprasaktanamatinirdayapriyata- mabhuja slesanirbhayanamangananam kamijanakurangavyadha gitisu smara " nrpatervijayarajyaghosana- sviva pratidisamullasantisu vilasagitisu, ko hi nama priyajanaviyuktesu kamisvasmaka- mayati " sahata iti atikarunayeva rsimanamagacchantisu rajanisu, ah kathamanangabandhave nikhilasukhadhamanyapi madhusamaye asmadaga " manarambhe'pyatitaram duyante viyogina ityanu- sayadivopajayamanatapa prasaresu vasaresu, vikacakamalini kananebhyah pavanoddhutaih samutsarpa- dbhirbahalarajah patalairvira hivinipatasucakairutpatadahairivaslistesu diktatesvatighanasphutitako- kanadakanana "bhirupavana dirghikabhirnirantarodbhinna kisalayaih pramadavanapadapairudgacchadanaccha- stabakala " [ F. 35. B] nchitairasokatarubhih pratidisamunidrakusuma nikara haribhih kimsu- kampanairvirahinam sarvatah samutthitamadanadavanala iva pratibhasamane bhuvana " tale, ekada tu vitabatukapetakena mattadvirada iva ravidattah smarannapi gurupadesan - ' adya bhagavato makara- dhvajasya yatramahotsavah, sa yadi " na drsyate tada kim jivitena, kim va viphalenamuna locanayugalena ? yadyapi na te kautukamasti tathapyasmadanurodhad bhadra ! bhavata taddarsanaya " gantavyameva, bhavyo bhavan yadi na gacchasi tada kimasmakamiyatyapi na vasita vidyate yena bhavantamatmano'bhistam karayamah | tadagaccha gacchamah - ityabhidhiyamano bala- devanicchapi tadanuyayineva yauvanena preryamanastadvayasyairivendriyaih purastadakrsyamano nirantarodbhidya " manananavanarajikorakataya samullasadenakakusumataya va ayudhagaramiva bhogya sthanamiva vilasabhavanamiva bhagavato makaradhvajasya " [F. 36. A ] yauvanamadamattaka- minivadanamadira sekasamkrantamiva saurabham kusumaparimalaccha ladudva madbhirva kulapadapairudbhasama- nam, kacit tarunimo " nmada vilasini kucakalasa samslesadunmapaddhahalakulaih kamibhiri- voddhatapulakajalakaih kuraba katarubhiradhyasitakridasai lopasa " lyam, kvacinmadatarangitopanta- ya kuvalayadaladamadirghaya mrgadrsam drsa patrikrtairullasanni bidamanjarinikaracarubhih kusuma- yuvasya " yudhagarairiva tilakapadapairupasobhitakridatadagaparisaram kvacidalaktakarasara- jitenevollasanisargasonimna caranakamalena kamini "mistaditanamunmiladatanupallavo- klasinamudracchadasto kastabakalanchitanam madanadahanasthanasadmanamivasokapadapanam sali- kabhiralankrtanangabhavanapranganopantabhumibhagam kvacinmandamandamunmadavilasinikantha- , 1 salasu | 2 paritastara | 3 mangatanam | 4 | 5 yogya | 6 padapaidasa |
22 <(3) ' 13 (1) srngaramanjarikatha 10 (2) (4), 11 ...... ghana- kuharodgatamirmasrnamadhuramih pancamakakali mirudbhidya " [F. 36. B ]manatinibidaka- pisakusumasrenitaya kartasvaragraiveyakairiva ratervirahaka vitapakai ruddhasi [dighim ] kaniralekham | paka '. dvisphutata mela phalanama modena sancarato vasantagandhadvipa- samadasurasaurabheneva prasa ... digantam kvacidunmisalla ......" modalobhadami- dhavatamitastatah sancaradvana devatakaci kalakalapa kinkinikkani [ta] nirmadhu- karanam jhankrtibhi ... manmathonmatham kvacinmukharasukakulai rathajagdhanam kakkoli- phalanam visarata parimalenamantra ranacakravalamunmisannibidama " kharijalaka- sthagita nikhilabhogamandalataya " vasantasriyollasitairmadananarapateh kanaka ' cchayaih " [F. 37. A] sahakara tarubhirupasobhamanam, duradeva virahinamakampitahrda- ya bhirmadhusamayasamaropita satatasannihitasilimukha "bhih smaradhanurlatabhiriva kusumavirudbhirudbhasamanam kusumakarabhidhanam kridodyanamagaccha [ t ]". . sphatikamani- silasanghatanimmitam murtayasahpunjabhitra tribhuvanavijayarji [ta ] makaraketorayatanamapasyat | tasmimsca sona [mani ] "ranopavistam ragadhi [ devatamiva ] tribhuvanavijayavaijayanti- miva smarasyonmadavidyamiva bhuvanatrayasyamrtasalaka [vi ] 6. talocananamanya 10 ......[kam ] 'cidekamanganamapasya [t | ] tam cavalokya " samupajatavismayena " vismrta- nyakaraniyo manasya ..... rupanirmana kausalam " " [ F. 37. B] yeneyamapahasita khilatri- dasasundari saundaryavibhava parihrtaparasrstivyaparena nijanirmana kausalapratipadanartha- miva mahata prayatneno tpadita | yato'syah sundara adhyavayavopadanapadarthah pratyavayavamekaikaso'pi nanukurvanti " kamalakuvalayasokakisalayenduprabhrtayah | ... (5) drstva cacintayat - aho so'yamasadrsa ullekhah prajapatisargasya, nirupamah prakarah strijateh, nutano rumakaro " lavanyassa, sanjivanausadhirmakaraketoh, navina akara akarasya, tarunyasyapi tarunyavatarah, lavanima " lavanyasya, rupasyapi " virupavesah, amrtarasapurah preksakadrsam, karpurasalaka tarunijanalocananam, anyah prajapatiranangavapuso nispadane, ajayyanutanastra [F. 38. A ] labhah kusumasayakasya, nikhilajanahrdayabhrama- karakaheturanyo bhramakah, murtimati saphalata sakalajananayanasrsteh, apara vilasanam vilasanabhumih, bhramaikaheturnijavibhramairlokanam, ekamayatanam srngarasya, jivitam vyutpatteh, (6) 3 vinastanyatra pancasadaksarani | 1 svayaiveya ' | 2 vinastanyatra catuhpancaksarani | 4 vinastanyatra pancasadaksarani | 5 vinastanyatra tricatvaryaksarani | 6 vinastanyatra trinyaksarani | 7 sambhuti | 8 vinastanyatra trinyaksarani | 9 kulaiva | 10 vinastanyatra catvaryaksarani | 11 mamdalatayam | 12 vinastanyatra tricatvaryaksarani | vinastanyatra catuh pancaksarani | 14 vinastanyatra catuhpancaksarani | 15 vinastanyatra tricatvaryaksarani | 16 vinaste atra dve aksare | 17 vinastanyatra tricatvaryaksarani | 18 cavalokaya | 19 vismayet | 20 vinastanyatra dvitranyaksarani | 21 vinastanyatra dvitranyaksarani | 22 vyaparena | 23 prayatnonotpaditah | 24 tosya | 25 rumakuse | 13
(8) sribhojadeva viracita (3) 23 rangasala vaidagdhyalasakasya, para 'prakrstata prakarsasya, asadrsamayatanamanaupamyasya, ucca- sitam saubhagyasya, pranitamakaraprakarsasya, nrtyadhidevata srngarabile sita " nam, srstimudra prajapatisrsteh, nirupamasvamini manobhavasya, dravikaputrika nikhilajanahrdayanam, akr- stividya sakalajanamanasanam, srngarasyapi srngarah, vibhramanamapi vibhramah, madhu- rima madhuryasya, au [da ]ryamudaratayah, uccvasitam haranayananalakavalikrtasyapi makara- ketoh, vidagdhata vaidagdhyasya, bhagyabhumih saubhagyasya, utpattiksetram preksakasukhanam, moha- napicchika bhuvana [F. 38. B] lokasya, indrajalikavidya murtimati vidagdhajanamanah- svikarane, arucibija mekamitarakamaniyapadarthanam ", saubhagyasyapi subhagamkaranam, smara- vihasitamaparaprajapatisrsteh, murtimati garvalaksmirmanobhava '. ........, kamaniyataya api kantih, ramaniyataya api ramaniyakam, parinatirvidhisilpasya, ekam ghunaksaram praja- patisrsteh, mahenausadhe rmakaradhvajathakasyaparah sasalaksmyah, " janavadanakamalavikasatve ladahalahari srngarasagarasya caturima caturyasya, navatvam nutanatayah, nutana udvegah prakta- nayah prajapati "srsteh, saundaryam sundaratayah, manobhavarangasala nikhilajanaranjakatve, kantisarvasvam nikhilaramaniyatayah, utpattivijam vismayasya, smrtipramosah sadrsasya, avasika (1) kamaniyanirmanasyaika asrayo nikhilaramaniya vailaksanyasya, lavanimno'pi lava- nima, vila [ F. 39. A ] so vilasitanam, asadrsaragata ragasya, mohanavidya ta ..... carini, tarunima tarunyasya, mohasyapi mohah, camatkrterapi camatkarah, lavanyasyapi bahumanahetuh ekamavasthana maupamyasya, advitiyam vairupyakaranam sasikamalakuvalayendivara- prabhrtinam, anavastha rupatisaya "navasthayah, jyavalli kamakarmukasya, murtasthanam manobha- vasya, ratirapi rateh, daurbhagyadanaikadevata nikhilastrijateh, ucchedaikahetuh samanyabuddheh, utpattinandanam srngarakalpadrumasya, grhitamurtih sarima samsarasya, ' . devatasukhanam, anaupamyaisya'pyanaupamyam | nutani " lasakah sakalajananayanaputrikanartakinam, nutana - pratipaksa madanajanmani pinakapaneh, ......ta nayanamrtarasasya, vijayapataka rama- niyakasya, atyantabhavah samyasya, chinnatarso nikhilalokalocananam, ajaramaratahetuh kusuma [ F. 39. B] sayakasyeti vicintayanneva stambhita iva mucchita iva likhita iva mohita iva smarasaranikaranirmmathitamurtih suciramatisthat | ¸(8) 3 sapi tamabhi nave vayasi vartamanamatimanoharakrtimatanuvibhavasriya svikrta- tvadatisnigdhacchaya mavalokya sanjatarageva ksanamabhut | atisnigdhaya " ca drsa savibhrama- mutpaditanuragam muhurmuhurapasyat | sacchayamtayaiva vijnatatadvibhavotkarsaivamacintayacca - aho bahoh kaladasaditam nidhanam, cirat pallavitamasadumena, kusumitam kamanaya, phalitam 1 paropakrstata | 2 vilasitanam | 3 vinastanyatra kanicidaksarani | evam anyatrapi jneyam | 4 mopamasya | 5 nopamasya 6 sacchatayaiva |
OC.. srngaramanjarikatha manorathaih, tadatah paramullasantu krtakavibhramah, prakasibhavatu vai "sikarahasyamiti vicintya sannihitaya svasakhya saha savibhramam sasmitamantarantara muhurmuhustamalokayanti gosthi - vyajena kimapi " [ F. 40. A ] kimadhyabhasata | ravidatto'pi yadyapyananubhutamadanacestastathapi tatkalameva makaradhvajopadistanatmagatanetadiyavibhraman vinirjnayam mayyanuraginiya- mityakalitavan | abhucca dvigunataramanmathonmathavyathitamanaso yathahametairakalitacesto na bhavamiti manyamanah sanaih sanairantah pravisyapahastita tribhuvanadarpasya bhagavatah kanda- sya pujam vidhaya viracitapranamo nirjagama | tatah sa itastatah kridodyanavalokana- vyajena paribhramyannananyacittastameva cintayan svagrhan prati gantumarebhe | sapi tad drstipatamapari " haranti sakhibhih saha vividhah vilasacestah prakatayanti tadanugaminyeva svagrhanayasit | (5) (3) atha dvitrinadikavasese vasare vinayavati [ F. 40. B] sangamikabhidhanamatma- nirvisesam sakhim tad grhan prati prahinot | gatva ca sa tad dvari ksanamiva sthitva tadanucarairbahubhirnivedita ' pravisat | upavisya ca 'asti vijnapyam, raho diyatam ' ityabhidhaya virarama | ravidatto'pi tadanucarim tamavagamya jataparitosastam bahuparisada "- manyato gamanaya bhrusanjnaya nyayunka | (3), atha sa labdhavasara vaktumareme - "bhadra yadyapi bhavajativiruddhamidam tathapi svasvaminyah pidayata " hrdaya vijnapayami, sruyatam - yatah prabhrti madanayatrayamasma- tsvaminya drstipathamagato bhavan tatah prabhrti smarasarasahasracchidrite hrdi jhagiti pravistah | tata eva prabhrti sasalyam hrdayam, sonmadam cittam, sonmartham vapuh, dirghosnam svasitam tvadalokanakutuhali caksuh, tvadgunasravanadahladini srutih svadabhidhana- garbha bharati, bhavatsangamamaya manorathah | bhavantasca dharmmapradhanah, tad diyata [ F. 41. A ] masmakam sakhijivitabhiksa | sakrdapi svagamananugrahenanukampyatam varaki | bhavadiyesvapi smrtyadisastresu strivadhapatakamatigariyah pathyate | yadi tvamadyaiva gamanena nanugrhnasi tada tamuparatamavadharaya " - ityabhidhaya vyaramsit | ravidatto'pyetadakayaikato lajjaya snyato madanena, ekato vivekenanyata unma- thena, ekato gurupadesasmaranenanyato yauvanakadanenantah pariklisyamanah, kim karomi ityanavasthitacittavrttih ksanamatisthat | sthitva ca bhavatvidamatra sampratamiti vicintya sangamikam pranayapesalamababhase - " , " kimanyadapi abhidheyam "" na khalvadhanyesu tvatsvaminyah pramadadapi drstirnipatati kim punarananuraganirbharam hrdayam | sarvo'pi janastamarthayate, saivarthayata iti manorathanamapyapathametat | ato yad bhanati bhavati tat sarvamevangikrtam maya | kintvasmanjativiruddhamidam | ato yatha nasmatsvajanaguruparam [ I. 41 B ] 1 vitirjnaya | 2 °dita spravisat | 3 bhusajnayam | 4 tasvaminya |
sribhojadevaviracita [ atradarse 42-43 ankankitam patrayugmam vinastam ] 25 .. syai yad diyate tad alpataram pratibhatiti niscitya gurujanena viditavrttanto'pya- pahaya vridamapahastya gurujanopadesan mahahanyabharanani suvarnasahasrani vastrani ca vicitrani pratidivasamadat | taya ca tasya niliragatam samyagakalayyodyanika- trtiyotsavadevayatropayacitakadibhih prakama yacanaisca nihsesama yarthajatamacchidya nistusikrtya sangamikamukhene damabhyadhayi yat- (D) (5) wwwwwwww 'adya paricito vaniksunurvasudattanama mahatimarthoparjanam vidhaya suvarna- dvipadayatah | sa ca vinayavatyamatyantanurakta itastato lataksutkathaste | bhanati " caivam yadyekamapi nisam mamakarayati bhavati tada sarvasvamapi prayacchami | tad bhavata dinadvayam trayam va svagrha eva sthatavyam . [ F. 44. A ]pi bhavataiva dattam bhavati, ida- mapi bhavata evopayogam yasyati ' ityabhidhaya nihsaritah | atha grhe sthito ravidattah, kim sa cintayati, kim ........ katham tena saha samprayujyate, kim tasyah so'pi na vallabho bhavisyatiti cintayan na bhunkte, na sete, na kincinjalpati, na srnoti, kanta- kavi ddha iva marmmani, vrscikadasta iva vicestamanah kvacidapi na sarma lebhe | gatesvatha dvitresvahahsu capalakasahayo vinayavatyah prangane tiritillitani kurvanah punah punarita- stato gatagatanyakarot | na cainam kascidalapati, na pasyati, drstva'pyavadhirayati | tathapi dvigunataropajayamananuragasantapo vyalikasayogrivastam disamavalokayam- staddinamatyavayat | aparedyustathaiva bhramamanastadiyena " [ F. 44. B] kenapyanalapyamanah sangamikayah sadanamagat | tatra tayapi nabhasyamanastamabhasata - 'sangamike ! krtam maya tvadiyam vaco, gatani tani dvitranya " hani tadadyapi ko'yam vilambah ' ityukte'vadhirito'pi sa sangamikaya, tatprsthanusari punah punastadeva bruvano'paricita iva sangamikaya sakrodha "midamabhasi - ' ko bhavan ? kani ca tani dvitranyahani ? ko vilambah 1 ityunmatta iva kimiti re pralapasi ?' itya [ti ]nirbha- mano'pi taya saha gatagatani kurvan tamevavalagan dvitrini dinanya " tyavahayat | durasthitasca vinayavatim pasyannunmatteka iva hasa [n vivi ]dha [:] srngaracesta [:] karoti | tadiyaparijanenopahasyamano'pi na kimapya jnasit | atha durasayeva sangamikaya datta "....... [pu ]nah punaridamacintayat - ' bhavatvanenaitavataiva krtakrtyo'ham .13 . 1 prakasayanaisva | 2 "jata " | 3 | 4 mathapanam | 5 vinastanyatra catuhpancanya- ksarani | 6 nihsaritah | 7 vinastanyatra dvitranyaksarani | 8 bhramyamana ' | 9 na | 10 mababhase | 11 dinanityavahayat | 12 pasyam tanmrttaka | 13 kimapyajnasid | 14 vinastayantra 12 - 13 aksarani | bhanga . 4
36 srngaramanjarikatha yaddure sthito'pi saratsamayajaladapatalanirmuktamindu ..... iyataiva nirvrta- (6) [F. 45. A] hrdayah kiyatyapi dinanyanaisit | tatasca sangamikaya prerito vinayavati- pyasrutamapahastya gurupadesamavaganayya lajjam tadiyaparijaneno- vitanama pahasyamanastiraskriyamano manyamano jivitantavadhi ksapitavan | naikatatparastadiyadarsanenaivatmano janma saphalam (3) tadittham putra ! prathamamevakalitadrdhanura [ga] kriyamanam sakalamapi sapha- latamavagahate ' vaisikarahasyam | yatha hi nilaraktam vaso nanaprakaraih ksaradibhih ksalyamanamapi na nijaragamujjha tyevam niliragah puruso'pi satasah sakali kriya- mano'pi na nibidaragitam parityajati | iti maharajadhirajaparamesvarasribhoja devaviracitayam srngaramanjari " kathayam ravidattakathanika prathama |