Shringara-manjari Katha (translation and notes)

by Kumari Kalpalata K. Munshi | 1959 | 99,373 words

An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...

Section 6 - srngaramanjarim prati matrdatta-siksa-varnanam

Warning! Page nr. 131 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

[ srngaramanjarim prati matrdatta siksavarnanam ] 4. (3), athaikada bhuktotthitamasau yamavasese vasare mandibhavamasadayati bhagavato bhasvatah prabhavitane manivitanakasyadhastanmaharhaparyanka sinamanatiduravartinam paryankamabhirudha visamasila srnga ra manjari mityavocat - " vatse ! nijalavanyasarupyasaubhagya- madamatta " ma krthah kacidapi pramadam | pramadinyo hi vesapramadah prayo dhurtavitaih kiyantyo nama na vancitah kiyantyo va na vipralabdhah kiyantinam va na sarva " svama- cchinnam | tat putri ! sarvathaivapramadini bhava nijacittaraksane vittaraksane ca | savadhana bhava vaisikakalakalape paracittavarjane ca | yasmadavarjita ci " [F. 30. B]tta eva ranjayitum sakyah | ranjitacittavrttirhi sarvvasvam jivitam ca prayacchati | na khalvadyapi ca saubhagya- garvita janati bhavati kathamapi na jnatacittavrttiratta sarvasvo nirdhasyate, katham va sa eva bhuyo'pi vardhita vibhavah pratisandhiyate, katham va prathamamavarjyate, katham va sangato vighatamanah sthirikriyate, katham va virajyannasamaragena punarapi rajyate, kathamanyacittah punarananyacittah kriyate | yato hi pratiprani durvijneyascittavrttayah | rudradivara " navada- nyakaradanyamanaskasru bahuprakarah purusa bhavanti | yadi kascidbhirurapi saurya prakatayati | lubdho'pyudattayate | udatto'pi kadarya vad vyavaharati | durbhago'pi subhaga iva cestate | vanigapi vitayate | vito'pi vanijyate | daridro'pisvarayate | kasciddharma- rucih, kascidarthaparah, kascit kamapradhanah | tadevam cittavrttinam vaicitrye sati prathamameva samyaka cittavrttimakalayya yo yatra cittavrttistam taya ka [ F. 31. A ] mapi protsahya, kama- pyanupravisya, kamapi nirakrtya, kamapi bhisayitva, kamapi ranjayitva svayamarajyantya sarvvasvamapahrtya nirvasaniyah | tatra rago'pi tavat prathamamakalaniyah | anakalitarage hi prayujyamanam vaisikarahasyam viphalatamasadayati | akalitarage tu tadeva prayujyamanam sukhenaiva phalaya bhavati | sa ca rago dvadasadha | niliragah | ritiragah | aksibaragah | manjistharagah | kasayaragah | sakalaragah | kusumbhara gah | laksaragah | kardamaragah | haridraragah | rocanaragah | kampilyaraga iti | 1 pinga | 2 | 3 jama | 4 bhusarva | 5 tadeva |

Warning! Page nr. 132 has not been proofread. Click the page link to verify the generated OCR text with the original PDF.

sribhojadevaviracita (6) (1) 19 tatra niliragah, ritiragah, aksibaraga ityeko vargah " | manjistharagah, kasaya- ragah, sakalaraga ityaparah | kusumbha ragah, laksaragah, kardamaragah ityaparah | haridra- ragah, rocanaragah, kampilyaraga iti caturthah | prathame niliragavarge niliragad ritiragaksibaragau kincidasthiravapi [ F. 31. B] nilaragaprakasanad darsitau bhavatah | manjistharagavarge manjistharagat kasayaragasakalaragau kincidasthiravapi manjistaraga- prakasanat prakasitau bhavatah | kusumbharagavarge kusumbharagalaksaragakarda maragau kincidasthiravapi kusumbha ragapradarsanat pratikrtau bhavatah | haridraragavarge haridraragad rocana ragakampilyaragau kisci [da]sthiravapi haridraragapradarsanat pratikrtau bhavatah " | evamayam yadyapi dvadasaprakaro ragah prakasitastathapitaresam catustaye'ntarbhavat pradhanya- catudhaiva bhavatyah kutuhalat pradasyate - nilirago, manjistharagah, kusumbha rago ", haridra- ragasceti | tatra niliragam sarvasvamapi visravya vasavad ( 2 ) vahayet | manjistharagam tu yadrcchaya visravayet, na tu vicchayataparyantam nayet | kusu [ F. 32. A ] mbha ragastu natimcamdatam visahate | tasmat tam cadatam vinaivanukulyanukulya visravayet | haridra- ragah ksiprameva virajyate | ato'sau jhagiti visravaniyah | yasyam ca vaisikopanisadi rahasyametad - yad vyaghradiva premnah savadhanataya sarvadevatma raksaniyah | tatra ragava - sajjagati " bahavo bhujanga vesyabhirvipralabdhah | tatha hi te kathayami sruyatam | - (1) iti maharajadhirajaparamesvarasribhojadeva viracitayam srngaramanjarikathayam srngara " manjarisiksa samapta | (4)

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: