Shringara-manjari Katha (translation and notes)
by Kumari Kalpalata K. Munshi | 1959 | 99,373 words
An English translation of the Shringara-manjari Katha by Bhojadeva. This detailed study includes four sections. The Introduction outlines the manuscript's unique features and provides a content analysis. The second section contains the Sanskrit text complemented by an index of proper names. The third section offers an English translation excluding ...
Section 5 - srngaramanjarya matur-varnanam
[ srngaramanjarya maturvarnanam ] (2) tasyasca nrpatiparivaravaravilasinijanasya nikhilasyapi mananiyayah, jara- prasarajarjaritamurtih, kasakusa kusuma samkasa kesa, dvitradinavikasitasatapatra jarjaraskarasmarita- puratanakantyagantu [ ka ]vitagrasagrbhutayeva pratidinam vivardhamanamananam dadhana, tanutarava- likalitamapandugauram vidhairnasriparni phalakaso "daram lalatapatamudvahanti, sarathavadhaudhyata (1) " jaranmahisavisana sakalapratimam bhruyugalam dharayanti, vaya [ : ] parinativasadisani "manam ragandhajananipatandhaku payugalamitra locanadvayam bibhra "na, alabuvubhopamatisthula- prthulayatacipatanasaputa, udvrttamallikaparnanukaramosthayugalam vibhrati, atipralambataya sakalabhujangabandhana " [ F. 25. A ] pasaviva sravanapasau kalayanti, vayahparinatislatha- 1 kalamkodbhitasya | 2 kusuda | 3 pirvantyah | 4 yuna | 5 prajvale | vasyah | 7 mayove | 8 kadacidyapyekakini | 9 visvarna | 10 sripalli | 12 disanimamam | 6 janatyamlaye- 11 saudaram |
(6) sribhojadevaviracita 15 taya svabhavaprthulayorapi kapolayoratiprthulatamivapadayanti, vigalitadasanataya " muhurmuhurjagamdgrasagrdhumiva pralambamostham samvrnvati, visamavisadharasiprayopalaksya manadvitra- dasana, kimcinimagnamatiprthulasthulatarunavanamahisakandharanukaram kantham dadhana, ati- prthulasthulakandarasantanasandanitakandharabandhataya pararthagamapravesavartaniriva sarvatah samu- dvasa " mana, ksutpida'vasidanjaradajagaradehasakalapratimaca hukanda kurparadadhastat sarvatah samupalaksyamanasirajalakataya tivratapanatapo "tkvathita tyayatasthaputa cipitakosataki- phalaprayabhujayuga, anavarata drdhapraharasanjatakathina kinagranthita [va] yavantarapi kathina- tarahrda " ya, atiprthulakasthapatripratimatundo tanitasthulaslatharaghattaghatipratimapayodhara, atibalat prsthaparsvayoh pa [ F. 25. B] titan sandhin svacaritragopanasthananiva dadhati, atisthula tundantaritataya durvibhavyamatisambhogabhayat palayitamiva nitamba- vimbam darsayanti, vivarddha " manaprthulasphiktaya pratidivasamapivantiva vyomno'vakasam | tailikayantrayastipratimenoruyugalena, dirghapakkatrapusi phalanukarina janghadvitayena sthuladardura- sthaviyasa cara [na] dvandvena ca virajamana | vinatordhvakayata yo paristhausthaputa vidirnaka- taya ca tribhuvanamiva grasitumakanksanti, avirbhutatanujaraparicayacciropacitabhumjala- tamamsaslathataya jaradolanadolamiva prakatayanti, madanadyutakatitra "miva khatika - rekhasapatnibhiranekakitavotpaditabhirjirnapandubhirnakharekharajibhiralankrtasarvavayavataya svacaritra citramiva prakasayanti, aticalabahalamamsataya ca nijamasthiratvam sakalesvapya- vayavesu pratipadayanti, balisthataya sthaputitesu kesucidangesu " [ F. 26. A va kye'pi balya- mitrasrayanti, adhonihitadrstih, sukacanjukutilanasikagra, rasikartumiva patalagatanapi sphuranmaniganan bhujanganakrastumabhilasanti, jagadvasncanacaturya maharthatayodu (ndu 1 ) ra- kandara, tribhuvanamapi trnaya manyamana, kalikalavrttiriva patitadvija ", suniva surata- paramukhi, khagarajacaksukhi kavalitasepabhujanga, udyanabhumiriva madhumatcalisangata, yacakadvijavrttirivabhinandita "grahana, grahapatiriva bahuso bhuktaminamesa, tamraparni va satamuktaphala, vaidalikavrttiriva dambhapradhana, mahapurusacittavrttiriva parartha " baddhakaksa, bamanamurtiriva nijavikramakrantatribhuvana, pancaratrasthitiriva mayavaibhavopapaditabhoga- sthitih, sikatasantatiriva sneho "jjhita, gangeva krodikrtakhilavasuh, visvarupamurti- riva durlaksyasvarupa, vyakaranaprakriyevopasargavasat parasmaipadotpadana kusala " [ F. 26. B] chatramandaliva rupasiddhinipuna, amtijanacittavrttiriva moksaikatatpara, lokayata sthitiriva- nasitaparaloka, canakyanitiriva yo " yenopayena grahyastam tena grhnanti " | kusala kalakalape, catura paracittajnane, nipuna panyanganavyavahare, pravina paravancanayam ", 1 gadvasa 2 laksamana | 3 karpurada | 4 sthala ' | 5 kayatayapari | 6 srksataya | ● barsikepi | 8 tamrapalliva | 9 vyakaranamivaprakryevopa | 10 pratijana | 11 grhnati |
16 ((4)) srngaramanjarikatha (5) daksa durdamabhujangadamane, vidagdha vipralambhe, pesala vaisikalape, pragalbha sagarbhoktisu, asirnabuddhirvisirnapratisandhane | sarvvasvamapi darsayati na ca prayacchati | kvacit kincit pradaya balapaniyeneva karnapaniyamantargatamapyarthamakarsati | vaisika rahasya - pandita na khandita vitaih | dhurtaih prataranarthamabhyarthita na kadarsita | vancayati na vancayate | stobhayati na stubhyate | kadarthayati na ka " [ F. 27. A ] darsyate | mohayati na muhyete | mrgatrsnikevasavasam prayacchati na ca purayati | vasatirasatyasya, mandiram dambhasya, alayo mayayah, dhama dhurtata " yah, saranam kusrtinam, sthanam mithya- vinayasya, asrayah prasrayasya, ekaprayoktri kapatanatakasya, gatiriva vidhivilasitanam, ghatayisri durghatanam, vighatayitri sughatitanam bhavitavyatevajnatadimadhyanta, avidyevavicaritaramaniya, kimpakaphalabhyavahati riva viruddhaparinama, pratipadita- javapyahitanuriva pracarakutila, samsaravrttiriva paramarthata sunya, nidhanamadharmastha, akarah krtakacatu " nam, jivitam vancakatayah sadanam sahasikatayah, prabhavah patakasya, sthanamasthiteh, grham masrnatayah, niketanam kaitavasya, sadma cchadma " [ F. 27. B ] nah, yasah- pataka kalikalasya, sabrahmacarini visalatayah, sanabhih sunayah, ali bidali- kayah, vayasya vrkivargasya, pitrsvasa " pisacinam sahodari sarpayukteh, srsti- nikrstatayah, bhayasyapi bhitih, marya api mari, trasasyapi trasahetuh, bhavanam lobhasya, " vadavamukhajvala kilalasagarasya | yasyah sakasadiva siksitam drstivancanam bidalya, kramadanam vyaghrena ksiprakarita syenibhih, "arthapriyatvamakhuyuvatibhih, randhanvesi- tvamahivadhubhih | ya candralekheva sada kutila dosasraya ca | yasyascopadesa prabhavadah praptarupa " sampattayo'pyasubhaga api dasamiva kamijanamabhimatesu vyaparesu vyaparayanti vesavilasinyah | ya ca sukacancakotikutila ma "tisalinamapi sali miva nistu- pikrtya bhaksayati | atividagdhamapi dambhayati | sthirama " [F. 28. A ] pyasthiri- karoti " | prajnamapyajnayati | panditamapi khandayati | dhurtamapi nartayati | patumapyapatukaroti | caturamapi vancayati | vipascitamapi pascatkaroti | dhrstamapi dharsayati | daksamapi ksapayati | napitajanenevatiriktamalakatulamiva grhitasaram pariharati | sukrangirasayorapi matima "tisandhatte | srotriyajanam bhaksyamivakanksati | pisaciva suskapisitaikapriya asthinyapi na muncati | madhukariva madhupanalampata | madhura mukhe, kutila manasi, prasanna drsi, daruna cestite, sarala sambhasane, tarala bhujangan prati pratipannapalane | gururakare, laghucestite ", ucca pramane, nica svabhave, sthula vapusi, suksma karyadarsane | (S) ra 1 mohyate | 2 vasavasam | 3 bhyavakrti | 4 marthatasunya | 5 pataka | 6 svanayah 'nvestitvama | 8 va | 9 salamiva | 10 bhavati |
(5) sribhojadevaviracita 17 (6) nativa sabhajanapratapanaya hrdayasunyam roditi | kadacidanimittam hasati | kadacit svasutam tarjayati | kadacidavarjayati | kadacid yodhayati | kadacid bodhayati | kada- [ F. 28. B ] cid grhadapi nirvasayati | kadacidapayantim varayati | nihsaram nihsara- yati | nihsvam nirjivamiva pariharati | muktyapeksini samsaramiva vidita " saramavaganayati | lohakarabhastrevadhmatamurtih | arthasaya'narthakam svasutam prati putkaroti | samsthane bakena, vilumpane vrkena, drsi dvipina, " utpadakatve sarabhena, vrtharatite karabhena sadaivatyakta | avyaktantastava gopanarthamakartavyakandapatikayeva patikaiya sadaiva pravrtamurtih | jnata- paratattvapi papaikarucih | samupacitamamsatvat komalatvaga ' 'yatikathina, sthulapyatilaghuh, atisnigdhapi parusa, santamurtirapi krtantaca "rita | dantapi damayati | ghrstapi dharsayati | nastapi nasayati | avarjitapi varjayati | svikrtapi nihsvikaroti | parada- murtiriva suvarnamadaya pandu karoti | narasimhamurtiriva hiranyakasipukruddha, yoginyapi viyogaikadattahrdaya, [F. 29. A ] saunikavaniteva satatam paramamsavikrayini, atisthulo- darasphikupindoruyugalataya calitu "maksamapyaticala, arthamayyapyanarthadayini, narmadapi tarpani, gambhirapi sambhramavati, jatarupaksayapyasaditarupa | satatam parapisita " bhaksana- paratamakalayya bhiteneva paramamsena samsrita, suratairiva surapanaih prinayitumasakya, pararthairiva mamsaih sadaivanavapta trptih, vipraparsadiva sadaiva bhojyapriya | sankhyasthiti- riviाparamarthopapada ni [ya] purusabhoga, sakyasasanoktavisvasthitiriva " ksanika, kanada- matiriva dravyatattvaikapradhana, aksapadavidyeva sadaiva bahumatesvara, prabhakaraprajneva smrti - pramosotpadananipuna ", kumarilamatirivarthavadapradhana | aindrajalikan balakanivo- pahasati | mayavino mayadinapyunmattaniva na bahumanyate | kutila " [ F. 29. B] mati- kautilyaprabhrtin batunivapatuna ganayati | upanisadvidyasana [sa]prabhrtin varddhaka- dvikalanivakalayati | muladevam mulaharam vyaharati " | sasinam sasamiva bhaksyarthamanvisyati | samva [tsa !]rikan varakaniva karunyena pasyati | somadityam somamitra dharsaniyam ganayati | grismalaksmiriva sakalajanatapakarini, sisirasampadiva sakalajanotkampahetuh paksimi- leva darsitaneka vikara, visvasthitiriva vicaravira "sa, jaladhimathanaveleva paryantottha "- pitakalakuta, puranasthitiriva kamapi kathabhih, kamapyakhyanakaih, kamapi kada [va] kakaih, kamapi mani kulyabhih ", kamapi drstantaih, kamapi nidarsanaih pratibodhayanti, saku- nikasthitiriva paksirutajnanapradhana, vadhyasila bhujanganam, sunastha "nam vitapasunam, 1 cidanamitram | 2 patikaye | 3 komalaba | 7 viprakarsadiva | 8 batunivabapatutvaganayati | 9 sasi | 12 vanikulyabhih | 13 nirdesanaih | bha . 3 AMAAN MAMA. ● 13 4 data | 5 pandu | 6 napani | 10 saleva | 11 paryanto sthapita | °
18 srngaramanjarikatha vagura vimrganam, yogyavanih kapatanatakasya | mayeva nanavidhapasa patitapasuh, jalukeva satatamapitasonitopa [F.30. A ] cita, dindikaparsadiva paragranthisravana- jatanivaha, vaidyavrttiriva prakamaturopajivini, dhurtairapi vyapyamana, vitairapyupasyamana, "kurupayuktapi na krpanvita, munijanasamvardhitatarupamktiriva ghatapanaptapritih, visvambhareva vakroktihrtahrdaya mata visamasila nama | (2)