Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
ālasyaṃ vyādhayastīvrāḥ pramādaḥ sthānasaṃśayaḥ |
anavasthitacittatvamaśraddhā bhrāṃtidarśanam || 1 ||
[Analyze grammar]

duḥkhāni daurmanasyaṃ ca viṣayeṣu ca lolatā |
daśaite yuñjatāṃ puṃsāmantarāyāḥ prakīrtitāḥ || 2 ||
[Analyze grammar]

ālasyamalasattvaṃ tu yogināṃ dehacetanoḥ |
dhātuvaiṣamyajā doṣā vyādhayaḥ karmadoṣajāḥ || 3 ||
[Analyze grammar]

pramādo nāma yogasya sādhanā nāma bhāvanā |
idaṃ vetyubhayākrāntaṃ vijñānaṃ sthānasaṃśayaḥ || 4 ||
[Analyze grammar]

apratiṣṭhā hi manasastvanavasthitirucyate |
aśraddhā bhāvarahitā vṛttirvai yogavartmani || 5 ||
[Analyze grammar]

viparyastā matiryā sā bhrāṃtirityabhidhīyate |
duḥkhamajñānajaṃ puṃsāṃ cittasyādhyātmikaṃ viduḥ || 6 ||
[Analyze grammar]

ādhibhautikamaṃgotthaṃ yacca duḥkhaṃ purā kṛtaiḥ |
ādhidaivikamākhyātamaśanyastraviṣādikam || 7 ||
[Analyze grammar]

icchāvighātajaṃ mokṣaṃ daurmanasyaṃ pracakṣate |
viṣayeṣu vicitreṣu vibhramastatra lolatā || 8 ||
[Analyze grammar]

śānteṣveteṣu vighneṣu yogāsaktasya yoginaḥ |
upasargāḥ pravartaṃte divyāste siddhisūcakāḥ || 9 ||
[Analyze grammar]

pratibhā śravaṇaṃ vārtā darśanāsvādavedanāḥ |
upasargāḥ ṣaḍityete vyaye yogasya siddhayaḥ || 10 ||
[Analyze grammar]

sūkṣme vyavahite 'tīte viprakṛṣṭe tvanāgate |
pratibhā kathyate yo 'rthe pratibhāso yathātatham || 11 ||
[Analyze grammar]

śravaṇaṃ sarvaśabdānāṃ śravaṇe cāprayatnataḥ |
vārttā vārttāsu vijñānaṃ sarveṣāmeva dehinām || 12 ||
[Analyze grammar]

darśanaṃ nāma divyānāṃ darśanaṃ cāprayatnataḥ |
tathāsvādaśca divyeṣu raseṣvāsvāda ucyate || 13 ||
[Analyze grammar]

sparśanādhigamastadvadvedanā nāma viśrutā |
gandhādīnāṃ ca divyānāmābrahmabhuvanādhipāḥ || 14 ||
[Analyze grammar]

saṃtiṣṭhante ca ratnāni prayacchaṃti bahūni ca |
svacchandamadhurā vāṇī vividhāsyātpravartate || 15 ||
[Analyze grammar]

rasāyanāni sarvāṇi divyāścauṣadhayastathā |
sidhyaṃti praṇipatyainaṃ diśaṃti surayoṣitaḥ || 16 ||
[Analyze grammar]

yogasiddhyaikadeśe 'pi dṛṣṭe mokṣe bhavenmatiḥ |
dṛṣṭametanmayā yadvattadvanmokṣo bhavediti || 17 ||
[Analyze grammar]

kṛśatā sthūlatā bālyaṃ vārdhakyaṃ caiva yauvanam |
nānācātisvarūpaṃ ca caturṇāṃ dehadhāraṇam || 18 ||
[Analyze grammar]

pārthivāṃśaṃ vinā nityaṃ surabhirgandhasaṃgrahaḥ |
evamaṣṭaguṇaṃ prāhuḥ paiśācaṃ pārthivaṃ padam || 19 ||
[Analyze grammar]

jale nivasanaṃ caiva bhūmyāmevaṃ vinirgamaḥ |
icchecchaktaḥ svayaṃ pātuṃ samudramapi nāturaḥ || 20 ||
[Analyze grammar]

yatrecchati jagatyasmiṃstatraiva jaladarśanam |
vinā kumbhādikaṃ pāṇau jalasañcayadhāraṇam || 21 ||
[Analyze grammar]

yadvastu virasañcāpi bhoktumicchati tatkṣaṇāt |
rasādikaṃ bhaveccānyattrayāṇāṃ dehadhāraṇam || 22 ||
[Analyze grammar]

nirvraṇatvaṃ śarīrasya pārthivaiśca samanvitam |
tadidaṃ ṣoḍaśaguṇamāpyamaiśvaryamadbhutam || 23 ||
[Analyze grammar]

śarīrādagninirmāṇaṃ tattāpabhayavarjanam |
śaktirjagadidaṃ dagdhuṃ yadīcchedaprayatnataḥ || 24 ||
[Analyze grammar]

sthāpanaṃ vānalasyā 'psu pāṇau pāvakadhāraṇam |
dagdhe sarge yathāpūrvaṃ mukhe cānnādipācanam || 25 ||
[Analyze grammar]

dvābhyāṃ dehavinirmāṇamāpyaiśvaryasamanvitam |
etaccaturviṃśatidhā taijasaṃ paricakṣate || 25 ||
[Analyze grammar]

manojavatvaṃ bhūtānāṃ kṣaṇādantaḥpraveśanam |
parvatādimahābhāradhāraṇañcāprayatnataḥ || 26 ||
[Analyze grammar]

gurutvañca laghutvañca pāṇāvaniladhāraṇam |
aṃgulyagranipātādyairbhūmerapi ca kampanam || 27 ||
[Analyze grammar]

ekena dehaniṣpattiryuktaṃ bhogaiśca taijasaiḥ |
dvātriṃśadguṇamaiśvaryaṃ mārutaṃ kavayo viduḥ || 28 ||
[Analyze grammar]

chāyāhīnaviniṣpattirindriyāṇāmadarśanam |
khecaratvaṃ yathākāmamindriyārthasamanvayaḥ || 29 ||
[Analyze grammar]

ākāśalaṃghanaṃ caiva svadehe tanniveśanam |
ākāśapiṇḍīkaraṇamaśarīratvameva ca || 30 ||
[Analyze grammar]

anilaiśvaryasaṃyuktaṃ catvāriṃśadguṇaṃ mahat |
aindramaiśvaryamākhyātamāmbaraṃ tatpracakṣate || 31 ||
[Analyze grammar]

yathākāmopalabdhiśca yathākāmavinirgamaḥ |
sarvasyābhibhavaścaiva sarvaguhyārthadarśanam || 32 ||
[Analyze grammar]

karmānurūpanirmāṇaṃ vaśitvaṃ priyadarśanam |
saṃsāradarśanaṃ caiva bhogairaindraissamanvitam || 33 ||
[Analyze grammar]

etaccāṃdramasaiśvaryaṃ mānasaṃ guṇato 'dhikam |
chedanaṃ tāḍanaṃ caiva baṃdhanaṃ mocanaṃ tathā || 34 ||
[Analyze grammar]

grahaṇaṃ sarvabhūtānāṃ saṃsāravaśavartinām |
prasādaścāpi sarveṣāṃ mṛtyukālajayastathā || 35 ||
[Analyze grammar]

ābhimānikamaiśvaryaṃ prājāpatyaṃ pracakṣate |
etaccāndramasairbhogaiḥ ṣaṭpañcāśadguṇaṃ mahat || 36 ||
[Analyze grammar]

sargaḥ saṃkalpamātreṇa trāṇaṃ saṃharaṇaṃ tathā |
svādhikāraśca sarveṣāṃ bhūtacittapravartanam || 37 ||
[Analyze grammar]

asādṛśyaṃ ca sarvasya nirmāṇaṃ jagataḥ pṛthak |
śubhāśubhasya karaṇaṃ prājāpatyaiśca saṃyutam || 38 ||
[Analyze grammar]

catuṣṣaṣṭhiguṇaṃ brāhmamaiśvaryaṃ ca pracakṣate |
bauddhādasmātparaṃ gauṇamaiśvaryaṃ prākṛtaṃ viduḥ || 39 ||
[Analyze grammar]

vaiṣṇavaṃ tatsamākhyātaṃ tasyaiva bhuvanasthitiḥ |
brahmaṇā tatpadaṃ sarvaṃ vaktumanyairna śakyate || 40 ||
[Analyze grammar]

tatpauruṣaṃ ca gauṇaṃ ca gaṇeśaṃ padamaiśvaram |
viṣṇunā tatpadaṃ kiṃcijjñātumanyairna śakyate || 41 ||
[Analyze grammar]

vijñānasiddhayaścaiva sarvā evaupasargikāḥ |
niroddhavyā prayatnena varrāgyeṇa pareṇa tu || 42 ||
[Analyze grammar]

pratibhāseṣvaśuddheṣu guṇeṣvāsaktacetasaḥ |
na sidhyetparamaiśvaryamabhayaṃ sārvakāmikam || 43 ||
[Analyze grammar]

tasmādguṇāṃśca bhogāṃśca devāsuramahībhṛtām |
tṛṇavadyastyajettasya yogasiddhiḥ parā bhavet || 44 ||
[Analyze grammar]

athavānugrahecchāyāṃ jagato vicarenmuniḥ |
yathākāmaṃguṇānbhogānbhuktvā muktiṃ prayāsyati || 45 ||
[Analyze grammar]

atha prayogaṃ yogasya vakṣye śṛṇu samāhitaḥ |
śubhe kāle śubhe deśe śivakṣetrādike punaḥ || 46 ||
[Analyze grammar]

vijane jaṃturahite niḥśabde bādhavarjite |
supralipte sthale saumye gandhadhūpādivāsite || 46 ||
[Analyze grammar]

muktapuṣpasamākīrṇe vitānādi vicitrite |
kuśapuṣpasamittoyaphalamūlasamanvite || 47 ||
[Analyze grammar]

nāgnyabhyāśe jalābhyāśe śuṣkaparṇacaye 'pi vā |
na daṃśamaśakākīrṇe sarpaśvāpadasaṃkule || 48 ||
[Analyze grammar]

na ca duṣṭamṛgākīrṇe na bhaye durjanāvṛte |
śmaśāne caityavalmīke jīrṇāgāre catuṣpathe || 49 ||
[Analyze grammar]

nadīnadasamudrāṇāṃ tīre rathyāṃtare 'pi vā |
na jīrṇodyānagoṣṭhādau nāniṣṭe na ca niṃdite || 50 ||
[Analyze grammar]

nājīrṇāmlarasodgāre na ca viṇmūtradūṣite |
nacchardyāmātisāre vā nātibhuktau śramānvite || 51 ||
[Analyze grammar]

na cāticiṃtākulito na cātikṣutpipāsitaḥ |
nāpi svagurukarmādau prasakto yogamācaret || 52 ||
[Analyze grammar]

yuktāhāravihāraśca yuktaceṣṭaśca karmasu |
yuktanidrāprabodhaśca sarvāyāsavivarjitaḥ || 53 ||
[Analyze grammar]

āsanaṃ mṛdulaṃ ramyaṃ vipulaṃ susamaṃ śuci |
padmakasvastikādīnāmabhyasedāsaneṣu ca || 54 ||
[Analyze grammar]

abhivaṃdya svagurvaṃtānabhivādyānanukramāt |
ṛjugrīvaśirovakṣā nātiṣṭhecchiṣṭalocanaḥ || 55 ||
[Analyze grammar]

kiṃcidunnāmitaśirā daṃtairdaṃtānna saṃspṛśet |
daṃtāgrasaṃsthitā jihvāmacalāṃ sanniveśya ca || 56 ||
[Analyze grammar]

pārṣṇibhyāṃ vṛṣaṇau rakṣaṃstathā prajananaṃ punaḥ |
ūrvorupari saṃsthāpya bāhū tiryagayatnataḥ || 57 ||
[Analyze grammar]

dakṣiṇaṃ karapṛṣṭhaṃ tu nyasya vāmatalopari |
unnāmya śanakaiḥ pṛṣṭhamuro viṣṭabhya cāgrataḥ || 58 ||
[Analyze grammar]

saṃprekṣya nāsikāgraṃ svaṃ diśaścānavalokayan |
saṃbhṛtaprāṇasaṃcāraḥ pāṣāṇa iva niścalaḥ || 59 ||
[Analyze grammar]

svadehāyatanasyāṃtarviciṃtya śivamaṃbayā |
hṛtpadmapīṭhikāmadhye dhyānayajñena pūjayet || 60 ||
[Analyze grammar]

mūle nāsāgrato nābhau kaṃṭhe vā tāluraṃdhrayoḥ |
bhrūmadhye dvāradeśe vā lalāṭe mūrdhni vā smaret || 61 ||
[Analyze grammar]

parikalpya yathānyāyaṃ śivayoḥ paramāsanam |
tatra sāvaraṇaṃ vāpi nirāvaraṇameva vā || 62 ||
[Analyze grammar]

dvidaleṣoḍaśāre vā dvādaśāre yathāvidhi |
daśāre vā ṣaḍasre vā caturasre śivaṃ smaret || 63 ||
[Analyze grammar]

bhruvoraṃtarataḥ padmaṃ dvidalaṃ taḍidujjvalam |
bhrūmadhyasthāravindasya kramādvai dakṣiṇottare || 64 ||
[Analyze grammar]

vidyutsamānavarṇe ca parṇe varṇāvasānake |
ṣoḍaśārasya patrāṇi svarāḥ ṣoḍaśa tāni vai || 65 ||
[Analyze grammar]

pūrvādīni kramādetatpadmaṃ kandasya mūlataḥ |
kakārādiṭakārāṃtā varṇāḥ parṇānyanukramāt || 66 ||
[Analyze grammar]

bhānuvarṇasya padmasya dhyeyaṃ tad1 hṛdayāntare |
gokṣīradhavalasyoktā ḍādiphāntā yathākramam || 67 ||
[Analyze grammar]

adho dalasyāmbujasya etasya 2 ca dalāni ṣaṭ |
vidhūmāṃgāravarṇasya varṇā vādyāśca lāntimāḥ || 68 ||
[Analyze grammar]

mūlādhārāraviṃdasya hemābhasya yathākramam |
vakārādisakārāntā varṇāḥ parṇamayāḥ sthitāḥ || 69 ||
[Analyze grammar]

eteṣvathāraviṃdeṣu yatraivābhirataṃ manaḥ |
tatraiva devaṃ devīṃ ca ciṃtayeddhīrayā dhiyā || 70 ||
[Analyze grammar]

aṃguṣṭhamātramamalaṃ dīpyamānaṃ samaṃtataḥ |
śuddhadīpaśikhākāraṃ svaśaktyā pūrṇamaṇḍitam || 71 ||
[Analyze grammar]

indurekhāsamākāraṃ tārārūpamathāpi vā |
nīvāraśūkassadṛśaṃ bisasutrābhameva vā || 72 ||
[Analyze grammar]

kadambagolakākāraṃ tuṣārakaṇikopamam |
kṣityāditattvavijayaṃ dhyātā yadyapi vāñchati || 73 ||
[Analyze grammar]

tattattattvādhipāmeva mūrtiṃ sthūlāṃ viciṃtayet |
sadāśivāṃtā brahmādyabhavādyāścāṣṭamūrtayaḥ || 74 ||
[Analyze grammar]

śivasya mūrtayaḥ sthūlāḥ śivaśāstre viniścitāḥ |
ghorā miśrā praśāntāśca mūrtayastā munīśvaraiḥ || 75 ||
[Analyze grammar]

phalābhilāṣarahitaiścintyāścintāviśāradaiḥ |
ghorāścecciṃtitāḥ kuryuḥ pāparogaparikṣayam || 76 ||
[Analyze grammar]

cireṇa miśre saumye tu na sadyo na cirādapi |
saumye muktirviśeṣeṇa śāṃtiḥ prajñā prasidhyati || 77 ||
[Analyze grammar]

sidhyaṃti siddhayaścātra kramaśo nātra saṃśayaḥ || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 38

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: