Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
jñāne kriyāyāṃ caryāyāṃ sāramuddhṛtya saṃgrahāt |
uktaṃ bhagavatā sarvaṃ śrutaṃ śrutisamaṃ mayā || 1 ||
[Analyze grammar]

idānīṃ śrotumicchāmi yogaṃ paramadurlabham |
sādhikāraṃ ca sāṃgaṃ ca savidhiṃ saprayojanam || 2 ||
[Analyze grammar]

yadyasti maraṇaṃ pūrvaṃ yogādyanupamardataḥ |
sadyaḥ sādhayituṃ śakyaṃ yena syānnātmahā naraḥ || 3 ||
[Analyze grammar]

tacca tatkāraṇaṃ caiva tatkālakaraṇāni ca |
tadbhedatāratamyaṃ ca vaktumarhasi tattvataḥ || 4 ||
[Analyze grammar]

upamanyuruvāca |
sthāne pṛṣṭaṃ tvayā kṛṣṇa sarvapraśnārthavedinā |
tataḥ krameṇa tatsarvaṃ vakṣye śṛṇu samāhitaḥ || 5 ||
[Analyze grammar]

niruddhavṛttyaṃtarasyaṃ śive cittasya niścalā |
yā vṛttiḥ sa samāsena yogaḥ sa khalu pañcadhā || 6 ||
[Analyze grammar]

maṃtrayogaḥsparśayogo bhāvayogastathāparaḥ |
abhāvayogassarvebhyo mahāyogaḥ paro mataḥ || 7 ||
[Analyze grammar]

maṃtrābhyāsavaśenaiva maṃtravācyārthagocaraḥ |
avyākṣepā manovṛttirmaṃtrayoga udāhṛtaḥ || 8 ||
[Analyze grammar]

prāṇāyāmamukhā saiva sparśe yogobhidhīyate |
sa maṃtrasparśanirmukto bhāvayogaḥ prakīrtitaḥ || 9 ||
[Analyze grammar]

vilīnāvayavaṃ viśvaṃ rūpaṃ saṃbhāvyate yataḥ |
abhāvayogaḥ saṃprokto 'nābhāsādvastunaḥ sataḥ || 10 ||
[Analyze grammar]

śivasvabhāva evaikaściṃtyate nirupādhikaḥ |
yathā śaivamanovṛttirmahāyoga ihocyate || 11 ||
[Analyze grammar]

dṛṣṭe tathānuśravike viraktaṃ viṣaye manaḥ |
yasya tasyādhikārosti yoge nānyasya kasyacit || 12 ||
[Analyze grammar]

viṣayadvayadoṣāṇāṃ guṇānāmīśvarasya ca |
darśanādeva satataṃ viraktaṃ jāyate manaḥ || 13 ||
[Analyze grammar]

aṣṭāṃgo vā ṣaḍaṃgo vā sarvayogaḥ samāsataḥ |
yamaśca niyamaścaiva svastikādyaṃ tathāsanam || 14 ||
[Analyze grammar]

prāṇāyāmaḥ pratyāhāro dhāraṇā dhyānameva ca |
samādhiriti yogāṃgānyaṣṭāvuktāni sūribhiḥ || 15 ||
[Analyze grammar]

āsanaṃ prāṇasaṃrodhaḥ pratyāhārotha dhāraṇā |
dhyānaṃ samādhiryogasya ṣaḍaṃgāni samāsataḥ || 16 ||
[Analyze grammar]

pṛthaglakṣaṇameteṣāṃ śivaśāstre samīritam |
śivāgameṣu cānyeṣu viśeṣātkāmikādiṣu || 17 ||
[Analyze grammar]

yogaśāstreṣvapi tathā purāṇeṣvapi keṣu ca |
ahiṃsā satyamasteyaṃ brahmacaryāparigrahaḥ || 18 ||
[Analyze grammar]

yama ityucyate sadbhiḥ pañcāvayavayogataḥ |
śaucaṃ tuṣṭistapaścaiva japaḥ praṇidhireva ca || 18 ||
[Analyze grammar]

iti pañcaprabhedassyānniyamaḥ svāṃśabhedataḥ |
svastikaṃ padmamadhyeṃduṃ vīraṃ yogaṃ prasādhitam || 19 ||
[Analyze grammar]

paryaṃkaṃ ca yatheṣṭaṃ ca proktamāsanamaṣṭadhā |
prāṇaḥ svadehajo vāyustasyāyāmo nirodhanam || 20 ||
[Analyze grammar]

tadrocakaṃ pūrakaṃ ca kuṃbhakaṃ ca tridhocyate |
nāsikāpuṭamaṃgulyā pīḍyaikamapareṇa tu || 21 ||
[Analyze grammar]

audaraṃ recayedvāyuṃ tathāyaṃ recakaḥ smṛtaḥ |
bāhyena marutā dehaṃ dṛtivatparipūrayet || 22 ||
[Analyze grammar]

nāsāpuṭenāpareṇa pūraṇātpūrakaṃ matam |
na muṃcati na gṛhṇāti vāyumaṃtarbahiḥ sthitam || 23 ||
[Analyze grammar]

saṃpūrṇaṃ kuṃbhavattiṣṭhedacalaḥ sa tu kuṃbhaka |
recakādyaṃ trayamidaṃ na drutaṃ na vilaṃbitam || 24 ||
[Analyze grammar]

tadyataḥ kramayogena tvabhyasedyogasādhakaḥ |
recakādiṣu yobhyāso nāḍīśodhanapūrvakaḥ || 25 ||
[Analyze grammar]

svecchotkramaṇaparyaṃtaḥ prokto yogānuśāsane |
kanyakādikramavaśātprāṇāyāmanirodhanam || 26 ||
[Analyze grammar]

taccaturdhopadiṣṭaṃ syānmātrāguṇavibhāgataḥ |
kanyakastu caturdhā syātsa ca dvādaśamātrakaḥ || 27 ||
[Analyze grammar]

madhyamastu dviruddhātaścaturviṃśatimātrakaḥ |
uttamastu triruddhātaḥ ṣaḍviṃśanmātrakaḥ paraḥ || 28 ||
[Analyze grammar]

svedakaṃpādijanakaḥ prāṇāyāmastaduttaraḥ |
ānaṃdodbhavaromāṃcanetrāśrūṇāṃ vimocanam || 29 ||
[Analyze grammar]

jalpabhramaṇamūrchādyaṃ jāyate yoginaḥ param |
jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilaṃbitam || 30 ||
[Analyze grammar]

aṃgulīsphoṭanaṃ kuryātsā mātreti prakīrtitā |
mātrākrameṇa vijñeyāścodvātakramayogataḥ || 31 ||
[Analyze grammar]

nāḍīviśuddhipūrvaṃ tu prāṇāyāmaṃ samācaret |
agarbhaśca sagarbhaśca prāṇāyāmo dvidhā smṛtaḥ || 32 ||
[Analyze grammar]

japaṃ dhyānaṃ vināgarbhaḥ sagarbhastatsamanvayāt |
agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥśatādhikaḥ || 33 ||
[Analyze grammar]

tasmātsagarbhaṃ kurvanti yoginaḥ prāṇasaṃyamam |
prāṇasya vijayādeva jīyaṃte deha 1 āyavaḥ || 34 ||
[Analyze grammar]

prāṇo 'pānaḥ samānaśca hyudāno vyāna eva ca |
nāgaḥ kūrmaśca kṛkalo devadatto dhanaṃjayaḥ || 35 ||
[Analyze grammar]

prayāṇaṃ kurute yasmāttasmātprāṇo 'bhidhīyate |
avāṅnayatyapānākhyo yadāhārādi bhujyate || 36 ||
[Analyze grammar]

vyāno vyānaśayatyaṃgānyaśeṣāṇi vivardhayan |
udvejayati marmāṇītyudāno vāyurīritaḥ || 37 ||
[Analyze grammar]

samaṃ nayati sarvāṃgaṃ samānastena gīyate |
udgāre nāga ākhyātaḥ kūrma unmīlane sthitaḥ || 38 ||
[Analyze grammar]

kṛkalaḥ kṣavathau jñeyo devadatto vijṛṃbhaṇe |
na jahāti mṛtaṃ cāpi sarvavyāpī dhanaṃjayaḥ || 39 ||
[Analyze grammar]

krameṇābhyasyamānoyaṃ prāṇāyāmapramāṇavān |
nirdahatyakhilaṃ doṣaṃ karturdehaṃ ca rakṣati || 40 ||
[Analyze grammar]

prāṇe tu vijite samyaktaccihnānyupalakṣayet |
viṇmūtraśleṣmaṇāṃ tāvadalpabhāvaḥ prajāyate || 41 ||
[Analyze grammar]

bahubhojanasāmarthyaṃ cirāducchvāsanaṃ tathā |
laghutvaṃ śīghragāmitvamutsāhaḥ svarasauṣṭhavam || 42 ||
[Analyze grammar]

sarvarogakṣayaścaiva balaṃ tejaḥ surūpatā |
dhṛtirmedhā yuvatvaṃ ca sthiratā ca prasannatā || 43 ||
[Analyze grammar]

tapāṃsi pāpakṣayatā yajñadānavratādayaḥ |
prāṇāyāmasya tasyaite kalāṃ nārhanti ṣoḍaśīm || 44 ||
[Analyze grammar]

indriyāṇi prasaktāni yathāsvaṃ viṣayeṣviha |
āhatya yannigṛhṇāti sa pratyāhāra ucyate || 45 ||
[Analyze grammar]

namaḥpūrvāṇīṃdriyāṇi svargaṃ narakameva ca |
nigṛhītanisṛṣṭāni svargāya narakāya ca || 46 ||
[Analyze grammar]

tasmātsukhārthī matimāñjñānavairāgyamāsthitaḥ |
iṃdriyāśvānnigṛhyāśu svātmanātmānamuddharet || 47 ||
[Analyze grammar]

dhāraṇā nāma cittasya sthānabandhassamāsataḥ |
sthānaṃ ca śiva evaiko nānyaddoṣatrayaṃ yataḥ || 48 ||
[Analyze grammar]

kālaṃ kaṃcāvadhīkṛtya sthāne 'vasthāpitaṃ manaḥ |
na tu pracyavate lakṣyāddhāraṇā syānna cānyathā || 49 ||
[Analyze grammar]

manasaḥ prathamaṃ sthairyaṃ dhāraṇātaḥ prajāyate |
tasmāddhīraṃ manaḥ kuryāddhāraṇābhyāsayogataḥ || 50 ||
[Analyze grammar]

dhyai ciṃtāyāṃ smṛto dhātuḥ śivaciṃtā muhurmuhuḥ |
avyākṣiptena manasā dhyānaṃ nāma taducyate || 51 ||
[Analyze grammar]

dhyeyāvasthitacittasya sadṛśaḥ pratyayaśca yaḥ |
pratyayāntaranirmuktaḥ pravāho dhyānamucyate || 52 ||
[Analyze grammar]

sarvamanyatparityajya śiva eva śivaṃkaraḥ |
paro dhyeyo 'dhideveśaḥ samāptātharvaṇī śrutiḥ || 53 ||
[Analyze grammar]

tathā śivā parā dhyeyā sarvabhūtagatau śivau |
tau śrutau smṛtiśāstrebhyaḥ sarvagau sarvadoditau || 54 ||
[Analyze grammar]

sarvajñau satataṃ dhyeyau nānārūpavibhedataḥ |
vimuktiḥ pratyayaḥ pūrvaḥ pratyayaścāṇimādikam || 55 ||
[Analyze grammar]

ityetaddvividhaṃ jñeyaṃ dhyānasyāsya prayojanam |
dhyātā dhyānaṃ tathā dhyeyaṃ yacca dhyānaprayojanam || 56 ||
[Analyze grammar]

etaccatuṣṭayaṃ jñātvā yogaṃ yuñjīta yogavit |
jñānavairāgyasaṃpannaḥ śraddadhānaḥ kṣamānvitaḥ || 57 ||
[Analyze grammar]

nirmamaśca sadotsāhī dhyātetthaṃ puruṣaḥ smṛtaḥ |
japācchrāṃtaḥ punardhyāyeddhyānācchrāṃtaḥ punarjapet || 58 ||
[Analyze grammar]

japadhyanābhiyuktasya kṣipraṃ yogaḥ prasiddhyati |
dhāraṇā dvādaśāyāmā dhyānaṃ dvādaśadhāraṇam || 59 ||
[Analyze grammar]

dhyānadvādaśakaṃ yāvatsamādhirabhidhīyate |
samādhirnnāma yogāṃgamantimaṃ parikīrtitam || 60 ||
[Analyze grammar]

samādhinā ca sarvatra prajñālokaḥ pravartate |
yadarthamātranirbhāsaṃ stimito dadhivatsthitam || 61 ||
[Analyze grammar]

svarūpaśūnyavadbhānaṃ samādhirabhidhīyate |
dhyeye manaḥ samāveśya paśyedapi ca susthiram || 62 ||
[Analyze grammar]

nirvāṇānalavadyogī samādhisthaḥ pragīyate |
na śṛṇoti na cāghrāti na jalpati na paśyati || 63 ||
[Analyze grammar]

na ca sparśaṃ vijānāti na saṃkalpayate manaḥ |
navābhimanyate kiṃcidbadhyate na ca kāṣṭavat || 64 ||
[Analyze grammar]

evaṃ śive vilīnātmā samādhistha ihocyate |
yathā dīpo nivātasthaḥ spandate na kadācana || 65 ||
[Analyze grammar]

tathā samādhiniṣṭho 'pi tasmānna vicaletsudhīḥ |
evamabhyasataścāraṃ yogino yogamuttamam || 66 ||
[Analyze grammar]

tadantarāyā naśyaṃti vighnāḥ sarve śanaiḥśanaiḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 37

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: