Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
athāvirabhavattatra sanādaṃ śabdalakṣaṇam |
omityekākṣaraṃ brahma brahmaṇaḥ pratipādakam || 1 ||
[Analyze grammar]

tadapyaviditaṃ tāvadbrahmaṇā viṣṇunā tathā |
rajasā tamasā cittaṃ tayoryasmāttiraskṛtam || 2 ||
[Analyze grammar]

tadā vibhaktamabhavaccaturdhaikaṃ tadakṣaram |
a u meti trimātrābhiḥ parastāccārdhamātrayā || 3 ||
[Analyze grammar]

tatrākāraḥ śrito bhāge jvalalliṃgasya dakṣiṇe |
ukāraścottare tadvanmakārastasya madhyataḥ || 4 ||
[Analyze grammar]

ardhamātrātmako nādaḥ śrūyate liṃgamūrdhani |
vibhakte 'pi tadā tasminpraṇave paramākṣare || 5 ||
[Analyze grammar]

vibhāvārthaṃ ca tau devau na kiṃcidavajagmatuḥ |
vedātmanā tadāvyaktaḥ praṇavo vikṛtiṃ gataḥ || 6 ||
[Analyze grammar]

tatrākāro ṛgabhavadukāro yajuravyayaḥ |
makārassāma saṃjāto nādastvātharvaṇī śrutiḥ || 7 ||
[Analyze grammar]

ṛgayaṃ sthāpayāmāsa samāsāttvarthamātmanaḥ |
rajoguṇeṣu brahmāṇaṃ mūrtiṣvādyaṃ kriyāsvapi || 8 ||
[Analyze grammar]

sṛṣṭiṃ lokeṣu pṛthivīṃ tattveṣvātmānamavyayam |
kalādhvani nivṛttiṃ ca sadyaṃ brahmasu pañcasu || 9 ||
[Analyze grammar]

liṃgabhāgeṣvadhobhāgaṃ bījākhyaṃ kāraṇatraye |
catuḥṣaṣṭiguṇaiśvaryaṃ bauddhaṃ yadaṇimādiṣu || 10 ||
[Analyze grammar]

taditthamarthairdaśabhirvyāptaṃ viśvamṛcā jagat |
athopasthāpayāmāsa svārthaṃ daśavidhaṃ yajuḥ || 11 ||
[Analyze grammar]

sattvaṃ guṇeṣu viṣṇuṃ ca mūrtiṣvādyaṃ kriyāsvapi |
sthitiṃ lokeṣvaṃtarikṣaṃ vidyāṃ tattveṣu ca triṣu || 12 ||
[Analyze grammar]

kalādhvasu pratiṣṭhāṃ ca vāmaṃ brahmasu pañcasu |
madhyaṃ tu liṃgabhāgeṣu yoniṃ ca triṣu hetuṣu || 13 ||
[Analyze grammar]

prākṛtaṃ ca yathaiśvaryaṃ tasmādviśvaṃ yajurmayam |
tatopasthāpayāmāsa sāmārthaṃ daśadhātmanaḥ || 14 ||
[Analyze grammar]

tamoguṇeṣvatho rudraṃ mūrtiṣvādyaṃ kriyāsu ca |
saṃhṛtiṃ triṣu lokeṣu tattveṣu śivamuttamam || 15 ||
[Analyze grammar]

vidyākalāsvaghoraṃ ca tathā brahmasu pañcasu |
liṃgabhāgeṣu pīṭhordhvaṃ bījinaṃ kāraṇatraye || 16 ||
[Analyze grammar]

pauruṣaṃ ca tathaiśvaryamitthaṃ sāmnā tataṃ jagat |
athātharvāha nairguṇyamarthaṃ prathamamātmanaḥ || 17 ||
[Analyze grammar]

tato maheśvaraṃ sākṣānmūrtiṣvapi sadāśivam |
kriyāsu niṣkriyasyāpi śivasya paramātmanaḥ || 18 ||
[Analyze grammar]

bhūtānugrahaṇaṃ caiva mucyaṃte yena jaṃtavaḥ |
lokeṣvapi yato vāco nivṛttā manasā saha || 19 ||
[Analyze grammar]

tadūrdhvamunmanā lokātsomalokamalaukikam |
somassahomayā yatra nityaṃ nivasatīśvaraḥ || 20 ||
[Analyze grammar]

tadūrdhvamunmanā lokādyaṃ prāpto na nivartate |
śāṃtiṃ ca śāṃtyatītāṃ ca vyāpikāṃ cai kalāsvapi || 21 ||
[Analyze grammar]

tatpūruṣaṃ tatheśānaṃ brahma brahmasu pañcasu |
mūrdhānamapi liṃgasya nādabhāgeṣvanuttamam || 22 ||
[Analyze grammar]

yatrāvāhya samārādhyaḥ kevalo niṣkalaḥ śivaḥ |
tatteṣvapi tadā biṃdornādācchaktestataḥ parāt || 23 ||
[Analyze grammar]

tattvādapi paraṃ tattvamatattvaṃ paramārthataḥ |
kāraṇeṣu trayātītānmāyāvikṣobhakāraṇāt || 24 ||
[Analyze grammar]

anaṃtācchuddhavidyāyāḥ parastācca maheśvarāt |
sarvavidyeśvarādhīśānna parācca sadāśivāt || 25 ||
[Analyze grammar]

sarvamaṃtratanordevācchaktitrayasamanvitāt |
pañcavaktrāddaśabhujātsākṣātsakalaniṣkalāt || 26 ||
[Analyze grammar]

tasmādapi parādbiṃdorardhedośca tataḥ parāt |
tataḥ parānniśādhīśānnādākhyācca tataḥ parāt || 27 ||
[Analyze grammar]

tataḥ parātsuṣumneśādbrahmaraṃdhreśvarādapi |
tataḥ parasmācchakteśca parastācchivatattvataḥ || 28 ||
[Analyze grammar]

paramaṃ kāraṇaṃ sākṣātsvayaṃ niṣkāraṇaṃ śivam |
kāraṇānāṃ ca dhātāraṃ dhyātārāṃ dhyeyamavyayam || 29 ||
[Analyze grammar]

paramākāśamadhyasthaṃ paramātmopari sthitaṃ |
sarvaiśvaryeṇa saṃpannaṃ sarveśvaramanīśvaram || 30 ||
[Analyze grammar]

aiśvaryāccāpi māyeyādaśuddhānmānuṣādikāt |
aparācca parāttyājyādadhiśuddhādhvagocarāt || 31 ||
[Analyze grammar]

tatparācchuddhavidyādyādunmanāṃtātparātparāt |
paramaṃ paramaiśvaryamunmanādyamanādi ca || 32 ||
[Analyze grammar]

apāramaparādhīnaṃ nirastātiśayaṃ sthiram |
itthamarthairdaśavidhairiyamātharvaṇī śrutiḥ || 33 ||
[Analyze grammar]

yasmādgarīyasī tasmādviśvaṃ vyāptamatharvaṇāt |
ṛgvedaḥ punarāhedaṃ jāgradrūpaṃ mayocyate || 34 ||
[Analyze grammar]

yenāhamātmatattvasya nityamasmyabhidhāyakaḥ |
yajurvedo 'vadattadvatsvapnāvasthā mayocyate || 35 ||
[Analyze grammar]

bhogyātmanā pariṇatā vidyāvedyā yato mayi |
sāma cāha suṣuptyākhyamevaṃ sarvaṃ mayocyate || 36 ||
[Analyze grammar]

mamārthena śivenedaṃ tāmasenābhidhīyate |
atharvāha turāyākhyaṃ turīyātītameva ca || 37 ||
[Analyze grammar]

mayābhidhīyate tasmādadhvātītapadosmyaham |
adhvātmakaṃ tu tritayaṃ śivavidyātmasaṃjñitam || 38 ||
[Analyze grammar]

tattraiguṇyaṃ trayīsādhyaṃ saṃśodhyaṃ ca padaiṣiṇā |
adhvātītaṃ turīyākhyaṃ nirvāṇaṃ paramaṃ padam || 39 ||
[Analyze grammar]

tadatītaṃ ca nairguṇyādadhvanosya viśodhakam |
dvayoḥ pramāpako nādo nadāṃtaśca madātmakaḥ || 40 ||
[Analyze grammar]

tasmānmamārthasvātaṃtryātpradhānaḥ parameśvaraḥ |
yadasti vastu tatsarvaṃ guṇapradhānyayogataḥ || 41 ||
[Analyze grammar]

samastaṃ vyastamapi ca praṇavārthaṃ pracakṣate |
savārthavācakaṃ tasmādekaṃ brahmaitadakṣaram || 42 ||
[Analyze grammar]

tenomiti jagatkṛtsnaṃ kurute prathamaṃ śivaḥ |
śivo hi praṇavo hyeṣa praṇavo hi śivaḥ smṛtaḥ || 43 ||
[Analyze grammar]

vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ |
ciṃtayā rahito rudro vācoyanmanasā saha || 44 ||
[Analyze grammar]

aprāpya tannivartaṃte vācyastvekākṣareṇa saḥ |
ekākṣarādakārākhyādātmā brahmābhidhīyate || 45 ||
[Analyze grammar]

ekākṣarādukārākhyāddvidhā viṣṇurudīryate |
ekākṣarānmakārākhyācchivo rudra udāhṛtaḥ || 46 ||
[Analyze grammar]

dakṣiṇāṃgānmaheśasya jāto brahmātmasaṃjñikaḥ |
vāmāṃgādabhavadviṣṇustato vidyeti saṃjñitaḥ || 47 ||
[Analyze grammar]

hṛdayānnīlarudro bhūcchivasya śivasaṃjñikaḥ |
sṛṣṭeḥ pravartako brahmā sthiterviṣṇurvimohakaḥ || 48 ||
[Analyze grammar]

saṃhārasya tathā rudrastayornityaṃ niyāmakaḥ |
tasmāttrayaste kathyaṃte jagataḥ kāraṇāni ca || 49 ||
[Analyze grammar]

kāraṇatrayahetuśca śivaḥ paramakāraṇam |
arthametamavijñāya rajasā baddhavairayoḥ || 50 ||
[Analyze grammar]

yuvayoḥ pratibodhāya madhye liṃgamupasthitam |
evamomiti māṃ prāhuryadihoktamatharvaṇā || 51 ||
[Analyze grammar]

ṛco yajūṃṣi sāmāni śākhāścānyāḥ sahasraśaḥ |
vedeṣvevaṃ svayaṃ vaktrairvyaktamityavadatsvapi || 52 ||
[Analyze grammar]

svapnānubhūtamiva tattābhyāṃ nādhyavasīyate |
tayostatra prabodhāya tamopanayanāya ca || 53 ||
[Analyze grammar]

liṃgepi mudritaṃ sarvaṃ yathā vedairudāhṛtam |
taddṛṣṭvā mudritaṃ liṃge prasādālliṃginastadā || 54 ||
[Analyze grammar]

praśāṃtamanasau devau prabuddhau saṃbabhūvatuḥ |
utpattiṃ vilayaṃ caiva yathātmyaṃ ca ṣaḍadhvanām || 55 ||
[Analyze grammar]

tataḥ parataraṃ dhāma dhāmavaṃtaṃ ca pūruṣam |
niruttarataraṃ brahma niṣkalaṃ śivamīśvaram || 56 ||
[Analyze grammar]

paśupāśamayasyāsya prapañcasya sadā patim |
akutobhayamatyaṃtamavṛddhikṣayamavyayam || 57 ||
[Analyze grammar]

vāhyamābhyaṃtaraṃ vyāptaṃ vāhyābhyaṃtaravarjitam |
nirastātiśayaṃ śaśvadviśvalokavilakṣaṇam || 58 ||
[Analyze grammar]

alakṣaṇamanirdeśyamavāṅmanasagocaram |
prakāśaikarasaṃ śāṃtaṃ prasannaṃ satatoditam || 59 ||
[Analyze grammar]

sarvakalyāṇanilayaṃ śaktyā tādṛśayānvitam |
jñātvā devaṃ virūpākṣaṃ brahmanārāyaṇau tadā || 60 ||
[Analyze grammar]

racayitvāṃjaliṃ mūrdhni bhītau tau vācamūcatuḥ |
brahmovāca |
ajño vāhamabhijño vā tvayādau deva nirmitaḥ || 61 ||
[Analyze grammar]

īdṛśīṃ bhrāṃtimāpanna iti ko 'trāparādhyati |
āstāṃ mamedamajñānaṃ tvayi sannihate prabho || 62 ||
[Analyze grammar]

nirbhayaḥ ko 'bhibhāṣeta kṛtyaṃ svasya parasya vā |
āvayordevadevasya vivādo 'pi hi śobhanaḥ || 63 ||
[Analyze grammar]

pādapraṇāmaphalado nāthasya bhavato yataḥ |
viṣṇuruvāca |
stotuṃ deva na vāgasti mahimnaḥ sadṛśī tava || 64 ||
[Analyze grammar]

prabhoragre vidheyānāṃ tūṣṇīṃbhāvo vyatikramaḥ |
kimatra saṃghaṭetkṛtyamityevāvasarocitam || 65 ||
[Analyze grammar]

ajānannapi yatkiṃcitpralapya tvāṃ nato 'smyaham |
kāraṇatvaṃ tvayā dattaṃ vismṛtaṃ tava māyayā || 66 ||
[Analyze grammar]

mohito 'haṃkṛtaścāpi punarevāsmi śāsitaḥ |
vijñāpitaiḥ kiṃ bahubhirbhītosmi bhṛśamīśvara || 67 ||
[Analyze grammar]

yato 'hamaparicchedyaṃ tvāṃ paricchettumudyataḥ |
tvāmuśaṃti mahādevaṃ bhītānāmārtināśanam || 68 ||
[Analyze grammar]

ato vyatikramaṃ me 'dya kṣaṃtumarhasi śaṃkara |
iti vijñāpitastābhyāmīśvarābhyāṃ maheśvaraḥ || 69 ||
[Analyze grammar]

prīto 'nugṛhya tau devau smitapūrvamabhāṣata |
īśvara uvāca |
vatsavatsa vidhe viṣṇo māyayā mama mohitau || 70 ||
[Analyze grammar]

yuvāṃ prabhutve 'haṃkṛtya buddhavairo parasparam |
vivādaṃ yuddhaparyaṃtaṃ kṛtvā noparatau kila || 71 ||
[Analyze grammar]

tataścchinnā prajāsṛṣṭirjagatkāraṇabhūtayoḥ |
ajñānamānaprabhavādvaimatyādyuvayorapi || 72 ||
[Analyze grammar]

tannivartayituṃ yuṣmaddarpamohau mayaiva tu |
evaṃ nivāritāvadyaliṃgāvirbhāvalīlayā || 73 ||
[Analyze grammar]

tasmādbhūyo vivādaṃ ca vrīḍāṃ cotsṛjya kṛtsnaśaḥ |
yathāsvaṃ karma kuryātāṃ bhavaṃtau vītamatsarau || 74 ||
[Analyze grammar]

purā mamājñayā sārdhaṃ samastajñānasaṃhitāḥ |
yuvābhyāṃ hi mayā dattā kāraṇatvaprasiddhaye || 75 ||
[Analyze grammar]

maṃtraratnaṃ ca sūtrākhyaṃ pañcākṣaramayaṃ param |
mayopadiṣṭaṃ sarvaṃ tadyuvayoradya vismṛtam || 76 ||
[Analyze grammar]

dadāmi ca punaḥ sarvaṃ yathāpūrvaṃ mamājñayā |
yato vinā yuvāṃ tena na kṣamau sṛṣṭirakṣaṇe || 77 ||
[Analyze grammar]

evamuktvā mahādevo nārāyaṇapitāmahau |
maṃtrarājaṃ dadau tābhyāṃ jñānasaṃhitayā saha || 78 ||
[Analyze grammar]

tau labdhvā mahatīṃ divyāmājñāṃ māheśvarīṃ parām |
mahārthaṃ maṃtraratnaṃ ca tathaiva sakalāḥ kalāḥ || 79 ||
[Analyze grammar]

daṃḍavatpraṇatiṃ kṛtvā devadevasya pādayoḥ |
atiṣṭhatāṃ vītabhayāvānaṃdāstimitau tadā || 80 ||
[Analyze grammar]

etasminnaṃtare citramiṃdrajālavadaiśvaram |
liṃgaṃ kvāpi tirobhūtaṃ na tābhyāmupalabhyate || 81 ||
[Analyze grammar]

tato vilapya hāheti sadyaḥpraṇayabhaṃgataḥ |
kimasatyamidaṃ vṛttamiti coktvā parasparam || 82 ||
[Analyze grammar]

aciṃtyavaibhavaṃ śaṃbhorviciṃtya ca gatavyathau |
abhyupetya parāṃ maitrīmāliṃgya ca parasparam || 83 ||
[Analyze grammar]

jagadvyāpāramuddiśya jagmaturdevapuṃgavau |
tataḥ prabhṛti śakrādyāḥ sarva eva surāsurāḥ || 84 ||
[Analyze grammar]

ṛṣayaśca narā nāgā nāryaścāpi vidhānataḥ |
liṃgapratiṣṭhā kurvaṃti liṃge taṃ pūjayaṃti ca || 85 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 35

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: