Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
etatte kathitaṃ kṛṣṇa karmehāmutra siddhidam |
kriyātapojapadhyānasamuccayamayaṃ param || 1 ||
[Analyze grammar]

atha vakṣyāmi śaivānāmihaiva phaladaṃ nṛṇām |
pūjāhomajapadhyānatapodānamayaṃ mahat || 2 ||
[Analyze grammar]

tatra saṃsādhayetpūrvaṃ mantraṃ mantrārthavittamaḥ |
dṛṣṭasiddhikaraṃ karma nānyathā phaladaṃ yataḥ || 3 ||
[Analyze grammar]

siddhamantro 'pyadṛṣṭena prabalena tu kenacit |
pratibandhaphalaṃ karma na kuryātsahasā budhaḥ || 4 ||
[Analyze grammar]

tasya tu pratibandhasya kartuṃ śakyeha niṣkṛtiḥ |
parīkṣya śakunādyaistadādau niṣkṛtimācaret || 5 ||
[Analyze grammar]

yo 'nyathā kurute mohātkarmaihikaphalaṃ naraḥ |
na tena phalabhāksa syātprāpnuyāccopahāsyatām || 6 ||
[Analyze grammar]

abisrabdho na kurvīta karma dṛṣṭaphalaṃ kvacit |
sa khalvaśraddhadhānaḥ syānnāśraddhaḥ phalamṛcchati || 7 ||
[Analyze grammar]

nāparādhosti devasya karmaṇyapi tu niṣphale |
yathoktakāriṇāṃ puṃsāmihaiva phaladarśanāt || 8 ||
[Analyze grammar]

sādhakaḥ siddhamaṃtraśca nirastapratibaṃdhakaḥ |
viśvastaḥ śraddhadhānaśca kurvannāpnoti tatphalam || 9 ||
[Analyze grammar]

athavā tatphalāvāptyai brahmacaryarato bhavet |
rātrau haviṣyamaśnīyātpāyasaṃ vā phalāni vā || 10 ||
[Analyze grammar]

hiṃsādi yanniṣiddhaṃ syānna kuryānmanasāpi tat |
sadā bhasmānuliptāṃ gassuveṣaśca śucirbhavet || 11 ||
[Analyze grammar]

itthamācāravānbhūtvā svānukūle śubhe 'hani |
pūrvoktalakṣaṇe deśe puṣpadāmādyalaṃkṛte || 12 ||
[Analyze grammar]

ālipya śakṛtā 1 bhūmiṃ hastamānāvarāṃ yathā |
vilikhetkamale bhadre dīpyamānaṃ svatejasā || 13 ||
[Analyze grammar]

taptajāṃbūnadamayamaṣṭapatraṃ sakesaram |
madhye karṇikayā yuktaṃ sarvaratnairalaṃkṛtam || 14 ||
[Analyze grammar]

svākārasadṛśenaiva nālena ca samanvitam |
tādṛśe svarṇanirmāṇe kaṃde samyagvidhānataḥ || 15 ||
[Analyze grammar]

tatrāṇimādikaṃ sarvaṃ saṃkalpya manasā punaḥ |
ratnajaṃ vātha sauvarṇaṃ sphaṭikaṃ vā salakṣaṇam || 16 ||
[Analyze grammar]

liṅgaṃ savedikaṃ caiva sthāpayitvā vidhānataḥ |
tatrāvāhya yajeddevaṃ sāṃbaṃ sagaṇamavyayam || 16 ||
[Analyze grammar]

tatra māheśvarī kalpyā mūrtirmūrtimataḥ prabhoḥ |
caturbhujā caturvaktrā sarvābharaṇabhūṣitā || 17 ||
[Analyze grammar]

śārdūlacarmavasanā kiṃcidvihasitānanā |
varadābhayahastā ca mṛgaṭaṃkadharā tathā || 18 ||
[Analyze grammar]

atha vāṣṭabhujā ciṃtyā ciṃtakasya yathāruci |
tadā triśūlaparaśukhaḍgavajrāṇi dakṣiṇe || 19 ||
[Analyze grammar]

vāme pāśāṃkuśau tadvatkheṭaṃ nāgaṃ ca bibhratī |
bālārkasadṛśaprakhyā prativaktraṃ trilocanā || 20 ||
[Analyze grammar]

tasyāḥ pūrvamukhaṃ saumyaṃ svākārasadṛśaprabham |
dakṣiṇaṃ nīlajīmūtasadṛśaṃ ghoradarśanam || 21 ||
[Analyze grammar]

uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam |
paścimaṃ pūrṇacaṃdrābhaṃ saumyamiṃdukalādharam || 22 ||
[Analyze grammar]

tadaṃkamaṃḍalārūḍhā śaktirmāheśvarī parā |
mahālakṣmīriti khyātā śyāmā sarvamanoharā || 23 ||
[Analyze grammar]

mūrtiṃ kṛtvaivamākārāṃ sakalīkṛtya ca kramāt |
mūrtimaṃtamathāvāhya yajetparamakāraṇam || 24 ||
[Analyze grammar]

snānārthe kalpayettatra pañcagavyaṃ tu kāpilam |
pañcāmṛtaṃ ca pūrṇāni bījāni ca viśeṣataḥ || 25 ||
[Analyze grammar]

purastānmaṇḍalaṃ kṛtvā ratnacūrṇādyalaṃkṛtam |
karṇikāyāṃ pravinyasyedīśānakalaśaṃ punaḥ || 26 ||
[Analyze grammar]

sadyādikalaśānpaścātparitastasya kalpayet |
tato vidyeśakalaśānaṣṭau pūrvādivatkramāt || 27 ||
[Analyze grammar]

tīrthāmbupūritānkṛtvā sūtreṇāveṣṭya pūrvavat |
puṇyadravyāṇi nikṣipya samantraṃ savidhānakam || 28 ||
[Analyze grammar]

dukūlādyena vastreṇa samācchādya samaṃtataḥ |
sarvatra maṃtraṃ vinyasya tattanmaṃtrapurassaram || 29 ||
[Analyze grammar]

snānakāle tu saṃprāpte sarvamaṅgalanisvanaiḥ |
pañcagavyādibhiścaiva snāpayetparameśvaram || 30 ||
[Analyze grammar]

tataḥ kuśodakādyāni svarṇaratnodakānyapi |
gaṃdhapuṣpādisiddhāni mantrasiddhāni ca kramāt || 31 ||
[Analyze grammar]

uddhṛtyoddhṛtya mantreṇa taistaissnāpya maheśvaram |
gaṃdhaṃ puṣpādidīpāṃśca pūjākarma samācaret || 32 ||
[Analyze grammar]

palāvaraḥ syādālepa ekādaśapalottaraḥ |
suvarṇaratnapuṣpāṇi śubhāni surabhīṇi ca || 33 ||
[Analyze grammar]

nīlotpalādyutpalāni bilvapatrāṇyanekaśaḥ |
kamalāni ca raktāni śvetānyapi ca śaṃbhave || 34 ||
[Analyze grammar]

kṛṣṇāgurūdbhavo dhūpaḥ sakarpūrājyaguggulaḥ |
kapilāghṛtasaṃsiddhā dīpāḥ karpūravartijāḥ || 35 ||
[Analyze grammar]

pañcabrahmaṣaḍaṃgāni pūjyānyāvaraṇāni ca |
naivedyaḥ payasā siddhaḥ sa guḍājyo mahācaruḥ || 36 ||
[Analyze grammar]

pāṭalotpalapadmādyaiḥ pānīyaṃ ca sugandhitam |
pañcasaugaṃdhikopetaṃ tāṃbūlaṃ ca susaṃskṛtam || 37 ||
[Analyze grammar]

suvarṇaratnasiddhāni bhūṣaṇāni viśeṣataḥ |
vāsāṃsi ca vicitrāṇi sūkṣmāṇi ca navāni ca || 38 ||
[Analyze grammar]

darśanīyāni deyāni gānavādyādibhissaha |
japaśca mūlamaṃtrasya lakṣaḥ paramasaṃkhyayā || 39 ||
[Analyze grammar]

ekāvarā tryuttarā ca pūjā phalavaśādiha |
daśasaṃkhyāvaro homaḥ pratidravyaṃ śatottaraḥ || 40 ||
[Analyze grammar]

ghorarūpaśśivaściṃtyo māraṇoccāṭanādiṣu |
śivaliṃge śivāgnau ca hyanyāsu pratimāsu ca || 41 ||
[Analyze grammar]

ciṃtyassaumyatanuśśaṃbhuḥ kārye śāṃtikapauṣṭike |
āyasau sruksruvau kāryau māraṇādiṣu karmasu || 42 ||
[Analyze grammar]

tadanyatra tu sauvarṇau śāṃtikādyeṣu kṛtsnaśaḥ |
dūrvayā ghṛtagokṣīramiśrayā madhunā tathā || 43 ||
[Analyze grammar]

caruṇā saghṛtenaiva kevalaṃ payasāpi vā |
juhuyānmṛtyuvijaye tilai rogopaśāṃtaye || 44 ||
[Analyze grammar]

ghṛtena payasā caiva kamalairvātha kevalaiḥ |
samṛddhikāmo juhuyānmahādāridryaśāṃtaye || 45 ||
[Analyze grammar]

jātīpuṣpeṇa vaśyārthī juhuyātsaghṛtena tu |
ghṛtena karavīraiśca kuryādākarṣaṇaṃ dvijaḥ || 46 ||
[Analyze grammar]

tailenoccāṭanaṃ kuryātstaṃbhanaṃ madhunā punaḥ |
staṃbhanaṃ sarṣapeṇāpi laśunena tu pātanam || 47 ||
[Analyze grammar]

tāḍanaṃ rudhireṇa syātkharasyoṣṭrasya cobhayoḥ |
māraṇoccāṭane kuryādrohibījaistilānvitaiḥ || 48 ||
[Analyze grammar]

vidveṣaṇaṃ ca tailena kuryāllāṃgalakasya tu |
baṃdhanaṃ rohibījena senāstaṃbhanameva ca || 49 ||
[Analyze grammar]

raktasarṣapasaṃmiśrairhomadravyairaśeṣataḥ |
hastayaṃtrodbhavaistailairjuhuyādābhicārike || 50 ||
[Analyze grammar]

kaṭukītuṣasaṃyuktaiḥ kārpāsāsthibhireva ca |
sarṣapaistailasaṃmiśrairjuhuyādābhicārike || 51 ||
[Analyze grammar]

jvaropaśāṃtidaṃ kṣīraṃ saubhāgyaphaladaṃ tathā |
sarvasiddhikaro homaḥ kṣaudrājyadadhibhiryutaiḥ || 52 ||
[Analyze grammar]

kṣīreṇa taṃdulaiścaiva caruṇā kevalena vā |
śāṃtikaṃ pauṣṭikaṃ vāpi saptabhiḥ samidādibhiḥ || 53 ||
[Analyze grammar]

dravyairviśeṣato home vaśyamākarṣaṇaṃ tathā |
vaśyamākarṣaṇaṃ caiva śrīpadaṃ ca viśeṣataḥ || 54 ||
[Analyze grammar]

bilvapatraistu havanaṃ śatrorvijayadaṃ tathā |
samidhaḥ śāṃtikāryeṣu pālāśakhadirādikāḥ || 55 ||
[Analyze grammar]

karavīrārkajāḥ kraurye kaṇṭakinyaśca vigrahe |
praśāṃtaḥ śāṃtikaṃ kuryātpauṣṭikaṃ ca viśeṣataḥ || 56 ||
[Analyze grammar]

nirghṛṇaḥ kruddhacittastu prakuryādābhicārikam |
atīvaduravasthāyāṃ pratīkārāṃtaraṃ na cet || 57 ||
[Analyze grammar]

ātatāyinamuddiśya prakuryādābhicārikam |
svarāṣṭrapatimuddiśya na kuryādābhicārikam || 58 ||
[Analyze grammar]

yadyāstikassudharmiṣṭho mānyo vā yo 'pi kopi vā |
tamuddiśyāpi no kuryādātatāyinamapyuta || 59 ||
[Analyze grammar]

manasā karmaṇā vācā yo 'pi kopi śivāśritaḥ |
svarāṣṭrapatimuddiśya śivā śritamathāpi vā || 60 ||
[Analyze grammar]

kṛtvābhicārikaṃ karma sadyo vinipatennaraḥ |
svarāṣṭrapālakaṃ tasmācchivabhaktaṃ ca kañcana || 61 ||
[Analyze grammar]

na hiṃsyādabhicārādyairyadīcchetsukhamātmanaḥ |
anyaṃ kamapi coddiśya kṛtvā vai māraṇādikam || 62 ||
[Analyze grammar]

paścāttāpena saṃyuktaḥ prāyaścittaṃ samācaret |
bāṇaliṃge 'pi vā kuryānnirdhano dhanavānapi || 63 ||
[Analyze grammar]

svayaṃbhūte 'tha vā liṃge ārṣake vaidike 'pi vā |
abhāve hemaratnānāmaśaktau ca tadarjane || 64 ||
[Analyze grammar]

manasaivācaredetaddravyairvā pratirūpakaiḥ |
kvacidaṃśe tu yaḥ śaktastvaśaktaḥ kvacidaṃśake || 65 ||
[Analyze grammar]

so 'pi śaktyanusāreṇa kurvaṃścetphalamṛcchati |
karmaṇyanuṣṭhite 'pyasminphalaṃ yatra na dṛśyate || 66 ||
[Analyze grammar]

dvistrirvāvartayettatra sarvathā dṛśyate phalam |
pūjopayuktaṃ yaddravyaṃ hemaratnādyanuttamam || 67 ||
[Analyze grammar]

tatsarvaṃ gurave dadyāddakṣiṇāṃ ca tataḥ pṛthak |
sa cennecchati tatsarvaṃ śivāya vinivedayet || 68 ||
[Analyze grammar]

athavā śivabhaktebhyo nānyebhyastu pradīyate |
yaḥ svayaṃ sādhayecchaktyā gurvādinirapekṣayā || 69 ||
[Analyze grammar]

so 'pyevamācaredatra na gṛhṇīyātsvayaṃ punaḥ |
svayaṃ gṛhṇāti yo lobhātpūjāṃgadravyamuttamam || 70 ||
[Analyze grammar]

kāṃkṣitaṃ na labhenmūḍho nātra kāryā vicāraṇā |
arcitaṃ yattu talliṃgaṃ gṛhṇīyādvā navā svayam || 71 ||
[Analyze grammar]

gṛhṇīyādyadi tannityaṃ svayaṃ vānyo 'pi vārcayet |
yathoktameva karmaitadācaredyo 'napāyataḥ || 72 ||
[Analyze grammar]

phalaṃ vyabhicarennaivamityataḥ kiṃ prarocakam |
tathāpyuddeśato vakṣye karmaṇaḥ siddhimuttamam || 73 ||
[Analyze grammar]

api śatrubhirākrāṃto vyādhibhirvāpyanekaśaḥ |
mṛtyorāsyagataścāpi mucyate nirapāyataḥ || 74 ||
[Analyze grammar]

pūjāyate 'tikṛpaṇo rikto vaiśravaṇāyate |
kāmāyate virūpo 'pi vṛddho 'pi taruṇāyate || 75 ||
[Analyze grammar]

śatrurmitrāyate sadyo virodhī kiṃkarāyate |
viṣāyate yadamṛtaṃ viṣamapyamṛtāyate || 76 ||
[Analyze grammar]

sthalāyate samudro 'pi sthalamapyarṇavāyate |
mahīdharāyate śvabhraṃ sa ca śvabhrāyate giriḥ || 77 ||
[Analyze grammar]

padmākarāyate vahniḥ saro vaiśvānarāyate |
vanāyate yadudyānaṃ tadudyānāyate vanam || 78 ||
[Analyze grammar]

siṃhāyate mṛgaḥ kṣudraḥ siṃhaḥ krīḍāmṛgāyate |
striyo 'bhisārikāyante lakṣmīḥ sucaritāyate || 79 ||
[Analyze grammar]

svairapreṣyāyate vāṇī kīrtistu gaṇikāyate |
svairācārāyate medhā vajrasūcīyate manaḥ || 80 ||
[Analyze grammar]

mahāvātāyate śaktirbalaṃ mattagajāyate |
stambhāyate samudyogaiḥ śatrupakṣe sthitā kriyā || 81 ||
[Analyze grammar]

śatrupakṣāyate 'rīṇāṃ sarva eva suhṛjjanaḥ |
śatravaḥ kuṇapāyante jīvantopi sabāṃdhavāḥ || 82 ||
[Analyze grammar]

āpanno 'pi gatāriṣṭaḥ svayaṃ khalvamṛtāyate |
rasāya nāyate nityamapathyamapi sevitam || 83 ||
[Analyze grammar]

aniśaṃ kriyamāṇāpi ratistvabhinavāyate |
anāgatādikaṃ sarvaṃ karasthāmalakāyate || 84 ||
[Analyze grammar]

yādṛcchikaphalāyante siddhayo 'pyaṇimādayaḥ |
bahunātra kimuktena sarvakāmārthasiddhiṣu || 85 ||
[Analyze grammar]

asminkarmaṇi nirvṛtte tvanavāpyaṃ na vidyate || 86 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 32

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: