Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
stotraṃ vakṣyāmi te kṛṣṇa pañcāvaraṇamārgataḥ |
yogeśvaramidaṃ puṇyaṃ karma yena samāpyate || 1 ||
[Analyze grammar]

jaya jaya jagadekanātha śaṃbho prakṛtimanohara nityacitsvabhāva |
atigatakaluṣaprapañcavācāmapi manasāṃ padavīmatītatattvam || 2 ||
[Analyze grammar]

svabhāvanirmalābhoga jaya sundaraceṣṭita |
svātmatulyamahāśakte jaya śuddhaguṇārṇava || 3 ||
[Analyze grammar]

anantakāṃtisaṃpanna jayāsadṛśavigraha |
atarkyamahimādhāra jayānākulamaṃgala || 4 ||
[Analyze grammar]

niraṃjana nirādhāra jaya niṣkāraṇodaya |
nirantaraparānanda jaya nirvṛtikāraṇa || 5 ||
[Analyze grammar]

jayātiparamaiśvarya jayātikaruṇāspada |
jaya svataṃtrasarvasva jayāsadṛśavaibhava || 6 ||
[Analyze grammar]

jayāvṛtamahāviśva jayānāvṛta kenacit |
jayottara samastasya jayātyantaniruttara || 7 ||
[Analyze grammar]

jayādbhuta jayākṣudra jayākṣata jayāvyaya |
jayāmeya jayāmāya jayābhāva jayāmala || 8 ||
[Analyze grammar]

mahābhuja mahāsāra mahāguṇa mahākatha |
mahābala mahāmāya mahārasa mahāratha || 9 ||
[Analyze grammar]

namaḥ paramadevāya namaḥ paramahetave |
namaśśivāya śāṃtāya namaśśivatarāya te || 10 ||
[Analyze grammar]

tvadadhīnamidaṃ kṛtsnaṃ jagaddhi sasurāsuram |
atastvadvihitāmājñāṃ kṣamate ko 'tivartitum || 11 ||
[Analyze grammar]

ayaṃ punarjano nityaṃ bhavadekasamāśrayaḥ |
bhavānato 'nugṛhyāsmai prārthitaṃ saṃprayacchatu || 13 ||
[Analyze grammar]

jayāṃbike jaganmātarjaya sarvajaganmayi |
jayānavadhikaiśvarye jayānupamavigrahe || 14 ||
[Analyze grammar]

jaya vāṅmanasātīte jayāciddhvāṃtabhaṃjike |
jaya janmajarāhīne jaya kālottarottare || 15 ||
[Analyze grammar]

jayānekavidhānasthe jaya viśveśvarapriye |
jaya viśvasurārādhye jaya viśvavijṛṃbhiṇi || 16 ||
[Analyze grammar]

jaya maṃgaladivyāṃgi jaya maṃgaladīpike |
jaya maṃgalacāritre jaya maṃgaladāyini || 17 ||
[Analyze grammar]

namaḥ paramakalyāṇaguṇasaṃcayamūrtaye |
tvattaḥ khalu samutpannaṃ jagattvayyeva līyate || 18 ||
[Analyze grammar]

tvadvinātaḥ phalaṃ dātumīśvaropi na śaknuyāt |
janmaprabhṛti deveśi janoyaṃ tvadupāśritaḥ || 19 ||
[Analyze grammar]

ato 'sya tava bhaktasya nirvartaya manoratham |
pañcavaktro daśabhujaḥ śuddhasphaṭikasannibhaḥ || 20 ||
[Analyze grammar]

varṇabrahmakalādeho devassakalaniṣkalaḥ |
śivabhaktisamārūḍhaḥ śāṃtyatītassadāśivaḥ || 21 ||
[Analyze grammar]

bhaktyā mayārcito mahyaṃ prārthitaṃ śaṃ prayacchatu |
sadāśivāṃkamārūḍhā śaktiricchā śivāhvayā || 21 ||
[Analyze grammar]

jananī sarvalokānāṃ prayacchatu manoratham |
śivayordayitā putrau devau heraṃbaṣaṇmukhau || 22 ||
[Analyze grammar]

śivānubhāvau sarvajñau śivajñānāmṛtāśinau |
tṛptau parasparaṃ snigdhau śivābhyāṃ nityasatkṛtau || 23 ||
[Analyze grammar]

satkṛtau ca sadā devau brahmādyaistridaśairapi |
sarvalokaparitrāṇaṃ kartumabhyuditau sadā || 24 ||
[Analyze grammar]

svecchāvatāraṃ kurvaṃtau svāṃśabhedairanekaśaḥ |
tāvimau śivayoḥ pārśve nityamitthaṃ mayārcitau || 25 ||
[Analyze grammar]

tayorājñāṃ puraskṛtya prārthitaṃ me prayacchatām |
śuddhasphaṭikasaṃkāśamīśānākhyaṃ sadāśivam || 26 ||
[Analyze grammar]

mūrdhābhimāninī mūrtiḥ śivasya paramātmanaḥ |
śivārcanarataṃ śāṃtaṃ śāṃtyatītaṃ makhāsthitam || 27 ||
[Analyze grammar]

pañcākṣarāṃtimaṃ bījaṃ kalābhiḥ pañcabhiryutam |
prathamāvaraṇe pūrvaṃ śaktyā saha samarcitam || 28 ||
[Analyze grammar]

pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu |
bālasūryapratīkāśaṃ puruṣākhyaṃ purātanam || 29 ||
[Analyze grammar]

pūrvavaktrābhimānaṃ ca śivasya parameṣṭhinaḥ |
śāṃtyātmakaṃ marutsaṃsthaṃ śambhoḥ pādārcane ratam || 30 ||
[Analyze grammar]

prathamaṃ śivabījeṣu kalāsu ca catuṣkalam |
pūrvabhāge mayā bhaktyā śaktyā saha samarcitam || 31 ||
[Analyze grammar]

pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu |
añjanādipratīkāśamaghoraṃ ghoravigraham || 32 ||
[Analyze grammar]

devasya dakṣiṇaṃ vaktraṃ devadevapadārcakam |
vidyāpādaṃ samārūḍhaṃ vahnimaṇḍalamadhyagam || 33 ||
[Analyze grammar]

dvitīyaṃ śivabījeṣu kalāsvaṣṭakalānvitam |
śaṃbhordakṣiṇadigbhāge śaktyā saha samarcitam || 34 ||
[Analyze grammar]

pavitraṃ madhyamaṃ brahma prārthitaṃ me prayacchatu |
kuṃkumakṣodasaṃkāśaṃ vāmākhyaṃ varaveṣadhṛk || 35 ||
[Analyze grammar]

vaktramuttaramīśasya pratiṣṭhāyāṃ pratiṣṭhitam |
vārimaṃḍalamadhyasthaṃ mahādevārcane ratam || 36 ||
[Analyze grammar]

turīyaṃ śivabījeṣu trayodaśakalānvitam |
devasyottaradigbhāge śaktyā saha samarcitam || 37 ||
[Analyze grammar]

pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu |
śaṃkhakuṃdeṃdudhavalaṃ saṃdhyākhyaṃ saumyalakṣaṇam || 38 ||
[Analyze grammar]

śivasya paścimaṃ vaktraṃ śivapādārcane ratam |
nivṛttipadaniṣṭhaṃ ca pṛthivyāṃ samavasthitam || 39 ||
[Analyze grammar]

tṛtīyaṃ śivabījeṣu kalābhiścāṣṭabhiryutam |
devasya paścime bhāge śaktyā saha samarcitam || 40 ||
[Analyze grammar]

pavitraṃ paramaṃ brahma prārthitaṃ me prayacchatu |
śivasya tu śivāyāśca hṛnmūrtiśivabhāvite || 41 ||
[Analyze grammar]

tayorājñāṃ puraskṛtya te me kāmaṃ prayacchatām |
śivasya ca śivāyāśca śikhāmūrtiśivāśrite || 42 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām |
śivasya ca śivāyāśca varmaṇā śivabhāvite || 43 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām |
śivasya ca śivāyāśca netramūrtiśivāśrite || 44 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām |
astramūrtī ca śivayornityamarcanatatpare || 45 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ te me kāmaṃ prayacchatām |
vāmau jyeṣṭhastathā rudraḥ kālo vikaraṇastathā || 46 ||
[Analyze grammar]

balo vikaraṇaścaiva balapramathanaḥ paraḥ |
sarvabhūtasya damanastādṛśāścāṣṭaśaktayaḥ || 47 ||
[Analyze grammar]

prārthitaṃ me prayacchaṃtu śivayoreva śāsanāt |
athānaṃtaśca sūkṣmaśca śivaścāpyekanetrakaḥ || 48 ||
[Analyze grammar]

eka rudrākhyamartiśca śrīkaṇṭhaśca śikhaṃḍakaḥ |
tathāṣṭau śaktayasteṣāṃ dvitīyāvaraṇe 'rcitāḥ || 49 ||
[Analyze grammar]

te me kāmaṃ prayacchaṃtu śivayoreva śāsanāt |
bhavādyā mūrtayaścāṣṭau tāsāmapi ca śaktayaḥ || 50 ||
[Analyze grammar]

mahādevādayaścānye tathaikādaśamūrtayaḥ |
śaktibhissahitāssarve tṛtīyāvaraṇe sthitāḥ || 51 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ diśaṃtu phalamīpsitam |
vṛkṣarājo mahātejā mahāmeghasamasvanaḥ || 52 ||
[Analyze grammar]

merumaṃdarakailāsahimādriśikharopamaḥ |
sitābhraśikharākāraḥ kakudā pariśobhitaḥ || 53 ||
[Analyze grammar]

mahābhogīṃdrakalpena vālena ca virājitaḥ |
raktāsyaśṛṃgacaraṇau raktaprāyavilocanaḥ || 54 ||
[Analyze grammar]

pīvaronnatasarvāṃgassucārugamanojjvalaḥ |
praśastalakṣaṇaḥ śrīmānprajvalanmaṇibhūṣaṇaḥ || 55 ||
[Analyze grammar]

śivapriyaḥ śivāsaktaḥ śivayordhvajavāhanaḥ |
tathā taccaraṇanyāsapāvitāparavigrahaḥ || 56 ||
[Analyze grammar]

gorājapuruṣaḥ śrīmāñchrīmacchūlavarāyudhaḥ |
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu || 57 ||
[Analyze grammar]

nandīśvaro mahātejā nagendratanayātmajaḥ |
sanārāyaṇakairdevairnityamabhyarcya vaṃditaḥ || 58 ||
[Analyze grammar]

śarvasyāṃtaḥpuradvāri sārdhaṃ parijanaiḥ sthitaḥ |
sarveśvarasamaprakhyassarvāsuravimardanaḥ || 59 ||
[Analyze grammar]

sarveṣāṃ śivadharmāṇāmadhyakṣatve 'bhiṣecitaḥ |
śivapriyaśśivāsaktaśśrīmacchūlavarāyudhaḥ || 60 ||
[Analyze grammar]

śivāśriteṣu saṃsaktastvanuraktaśca tairapi |
satkṛtya śivayorājñāṃ sa me kāmaṃ prayacchatu || 61 ||
[Analyze grammar]

mahākālo mahābāhurmahādeva ivāparaḥ |
mahādevāśritānāṃ 1 tu nityamevābhirakṣatu || 62 ||
[Analyze grammar]

śivapriyaḥ śivāsaktaśśivayorarcakassadā |
satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam || 63 ||
[Analyze grammar]

sarvaśāstrārthatattvajñaḥ śāstā viṣnoḥ parā tanuḥ |
mahāmohātmatanayo madhumāṃsāsavapriyaḥ || 64 ||
[Analyze grammar]

tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu |
brahmāṇī caiva māheśī kaumārī vaiṣṇavī tathā || 64 ||
[Analyze grammar]

vārāhī caiva māheṃdrī cāmuṃḍā caṃḍavikramā |
etā vai mātaraḥ sapta sarvalokasya mātaraḥ || 65 ||
[Analyze grammar]

prārthitaṃ me prayacchaṃtu parameśvaraśāsanāt |
mattamātaṃgavadano gaṃgomāśaṃkarātmajaḥ || 66 ||
[Analyze grammar]

ākāśadeho digbāhussomasūryāgnilocanaḥ |
airāvatādibhirdivyairdiggajairnityamarcitaḥ || 67 ||
[Analyze grammar]

śivajñānamadodbhinnarstridaśānāmavighnakṛt |
vighnakṛccāsurādīnāṃ vighneśaḥ śivabhāvitaḥ || 68 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam |
ṣaṇmukhaśśivasambhūtaḥ śaktivajradharaḥ prabhuḥ || 69 ||
[Analyze grammar]

agneśca tanayo devo hyaparṇātanayaḥ punaḥ |
gaṃgāyāśca gaṇāṃbāyāḥ kṛttikānāṃ tathaiva ca || 70 ||
[Analyze grammar]

viśākhena ca śākhena naigameyena cāvṛtaḥ |
iṃdrajiccaṃdrasenānīstārakāsurajittathā || 71 ||
[Analyze grammar]

śailānāṃ merumukhyānāṃ vedhakaśca svatejasā |
taptacāmīkaraprakhyaḥ śatapatradalekṣaṇaḥ || 72 ||
[Analyze grammar]

kumārassukumārāṇāṃ rūpodāharaṇaṃ mahat |
śivapriyaḥ śivāsaktaḥ śivapadārcakassadā || 73 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam |
jyeṣṭhā variṣṭhā varadā śivayoryajaneratā || 74 ||
[Analyze grammar]

tayorājñāṃ puraskṛtya sā me diśatu kāṃkṣitam |
trailokyavaṃditā sākṣādulkākārā gaṇāṃbikā || 75 ||
[Analyze grammar]

jagatsṛṣṭivivṛddhyarthaṃ brahmaṇā 'bhyarthitā śivāt |
śivāyāḥ pravibhaktāyā bhruvorantaranissṛtāḥ || 76 ||
[Analyze grammar]

dakṣāyaṇī satī menā tathā haimavatī hyumā |
kauśikyāścaiva jananī bhadrakālyāstathaiva ca || 77 ||
[Analyze grammar]

aparṇāyāśca jananī pāṭalāyāstathaiva ca |
śivārcanaratā nityaṃ rudrāṇī rudravallabhā || 78 ||
[Analyze grammar]

satkṛṭya śivayorājñāṃ sā me diśatu kāṃkṣitam |
caṃḍaḥ sarvagaṇeśānaḥ śaṃbhorvadanasaṃbhavaḥ || 79 ||
[Analyze grammar]

satkṛtya śivayorājñāṃ sa me diśatu kāṃkṣitam |
piṃgalo gaṇapaḥ śrīmāñchivāsaktaḥ śivapriyaḥ || 80 ||
[Analyze grammar]

ājñayā śivayoreva sa me kāmaṃ prayacchatu |
bhṛṃgīśo nāma gaṇapaḥ śivarādhanatatparaḥ || 81 ||
[Analyze grammar]

sambandhasāmānyavivakṣayā karmaṇi paṣṭhī |
prayacchatu sa me kāmaṃ patyurājñā puraḥsaram |
vīrabhadro mahātejā himakuṃdeṃdusannibhaḥ || 82 ||
[Analyze grammar]

bhadrakālīpriyo nityaṃ mātḥṇāṃ cābhirakṣitā |
yajñasya ca śirohartā dakṣasya ca durātmanaḥ || 83 ||
[Analyze grammar]

upeṃdreṃdrayamādīnāṃ devānāmaṃgatakṣakaḥ |
śivasyānucaraḥ śrīmāñchivaśāsanapālakaḥ || 84 ||
[Analyze grammar]

śivayoḥ śāsanādeva sa me diśatu kāṃkṣitam |
sarasvatī maheśasya vāksarojasamudbhavā || 85 ||
[Analyze grammar]

śivayoḥ pūjane saktā sa me diśatu kāṃkṣitam |
viṣṇorvakṣaḥsthitā lakṣmīḥ śivayoḥ pūjane ratā || 86 ||
[Analyze grammar]

śivayoḥ śāsanādeva sā me diśatu kāṃkṣitam |
mahāmoṭī mahādevyāḥ pādapūjāparāyaṇā || 87 ||
[Analyze grammar]

tasyā eva niyogena sā me diśatu kāṃkṣitam |
kauśikī siṃhamārūḍhā pārvatyāḥ paramā sutā || 88 ||
[Analyze grammar]

viṣṇornidrāmahāmāyā mahāmahiṣamardinī |
niśaṃbhaśuṃbhasaṃhatrī madhumāṃsāsavapriyā || 89 ||
[Analyze grammar]

satkṛtya śāsanaṃ mātussā me diśatu kāṃkṣitam |
rudrā rudrasamaprakhyāḥ prathamāḥ prathitaujasaḥ || 90 ||
[Analyze grammar]

bhūtākhyāśca mahāvīryā mahādevasamaprabhāḥ |
nityamuktā nirupamā nirdvandvā nirupaplavāḥ || 91 ||
[Analyze grammar]

saśaktayassānucarāssarvalokanamaskṛtāḥ |
sarveṣāmeva lokānāṃ sṛṣṭisaṃharaṇakṣamāḥ || 92 ||
[Analyze grammar]

parasparānuraktāśca parasparamanuvratāḥ |
parasparamatisnigdhāḥ parasparanamaskṛtāḥ || 93 ||
[Analyze grammar]

śivapriyatamā nityaṃ śivalakṣaṇalakṣitāḥ |
saumyādhārāstathā miśrāścāṃtarāladvayātmikāḥ || 94 ||
[Analyze grammar]

virūpāśca surūpāśca nānārūpadharāstathā |
satkṛtya śivayorājñāṃ te me kāmaṃ diśaṃtu vai || 95 ||
[Analyze grammar]

devyā priyasakhīvargo devīlakṣaṇalakṣitaḥ |
sahito rudrakanyābhiḥ śaktibhiścāpyanekaśaḥ || 96 ||
[Analyze grammar]

tṛtīyāvaraṇe śaṃbhorbhaktyā nityaṃ samarcitaḥ |
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam || 97 ||
[Analyze grammar]

divākaro maheśasya mūrtirdīptisumaṃḍalaḥ |
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ || 98 ||
[Analyze grammar]

avikārātmakaścādya ekassāmānyavikriyaḥ |
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt || 99 ||
[Analyze grammar]

evaṃ tridhā caturdhā ca vibhaktāḥ pañcadhā punaḥ |
caturthāvaraṇe śaṃbhoḥ pūjitaścānugaiḥ saha || 100 ||
[Analyze grammar]

śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ |
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam || 101 ||
[Analyze grammar]

divākaraṣaḍaṃgāni dīptādyāścāṣṭaśaktayaḥ |
ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ || 102 ||
[Analyze grammar]

arko brahmā tathā rudro viṣnuścādityamūrtayaḥ |
vistarāsutarābodhinyāpyāyinyaparāḥ punaḥ || 103 ||
[Analyze grammar]

uṣā prabhā tathā prājñā saṃdhyā cetyapi śaktayaḥ |
somādiketuparyaṃtā grahāśca śivabhāvitāḥ || 104 ||
[Analyze grammar]

śivayorājñayānunnā maṃgalaṃ pradiśaṃtu me |
athavā dvādaśādityāstathā dvādaśa śaktayaḥ || 105 ||
[Analyze grammar]

ṛṣayo devagaṃdharvāḥ pannagāpsarasāṃ gaṇāḥ |
grāmaṇyaśca tathā yakṣā rākṣasāścāsurāstathā || 106 ||
[Analyze grammar]

saptasaptagaṇāścaite saptacchaṃdomayā hayāḥ |
vālakhilyā dayaścaiva sarve śivapadārcakāḥ || 107 ||
[Analyze grammar]

satkṛtyaśivayorājñāṃ maṃgalaṃ pradiśaṃtu me |
brahmātha devadevasya mūrtirbhūmaṇḍalādhipaḥ || 108 ||
[Analyze grammar]

catuḥṣaṣṭiguṇaiśvaryo buddhitattve pratiṣṭhitaḥ |
nirguṇo guṇasaṃkīrṇastathaiva guṇakevalaḥ || 109 ||
[Analyze grammar]

avikārātmako devastatassādhāraṇaḥ puraḥ |
asādhāraṇakarmā ca sṛṣṭisthitilayakramāt || 110 ||
[Analyze grammar]

bhuvaṃ tridhā caturdhā ca vibhaktaḥ pañcadhā punaḥ |
caturthāvaraṇe śaṃbho pūjitaśca sahānugaiḥ || 111 ||
[Analyze grammar]

śivapriyaḥ śivāsaktaśśivapādārcane rataḥ |
satkṛtya śivayorājñāṃ sa me diśatu maṃgalam || 112 ||
[Analyze grammar]

hiraṇyagarbho lokeśo virāṭkālaśca pūruṣaḥ |
sanatkumāraḥ sanakaḥ sanaṃdaśca sanātanaḥ || 113 ||
[Analyze grammar]

prajānāṃ patayaścaiva dakṣādyā brahmasūnavaḥ |
ekādaśa sapatnīkā dharmassaṃkalpa eva ca || 114 ||
[Analyze grammar]

śivārcanaratāścaite śivabhaktiparāyaṇāḥ |
śivājñāvaśagāssarve diśaṃtu mama maṃgalam || 115 ||
[Analyze grammar]

catvāraśca tathā vedāssetihāsapurāṇakāḥ |
dharmaśāstrāṇi vidyābhirvaidikībhissamanvitāḥ || 116 ||
[Analyze grammar]

parasparaviruddhārthāḥ śivaprakṛtipādakāḥ |
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me || 117 ||
[Analyze grammar]

atha rudro mahādevaḥ śaṃbhormūrtirgarīyasī |
vāhneyamaṇḍalādhīśaḥ pauruṣaiśvaryavānprabhuḥ || 118 ||
[Analyze grammar]

śivābhimānasaṃpanno nirguṇastriguṇātmakaḥ |
kevalaṃ sāttvikaścāpi rājasaścaiva tāmasaḥ || 119 ||
[Analyze grammar]

avikārarataḥ pūrvaṃ tatastu samavikriyaḥ |
asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak || 120 ||
[Analyze grammar]

brahmaṇopi śiraśchettā janakastasya tatsutaḥ |
janakastanayaścāpi viṣṇorapi niyāmakaḥ || 121 ||
[Analyze grammar]

bodhakaśca tayornityamanugrahakaraḥ prabhuḥ |
aṃḍasyāṃtarbahirvartī rudro lokadvayādhipaḥ || 122 ||
[Analyze grammar]

śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ |
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam || 123 ||
[Analyze grammar]

tasya brahma ṣaḍaṃgāni vidyeśāṃtaṃ tathāṣṭakam |
catvāro mūrtibhedāśca śivapūrvāḥ śivārcakāḥ || 124 ||
[Analyze grammar]

śivo bhavo haraścaiva mṛḍaścaiva tathāparaḥ |
śivasyājñāṃ puraskṛtya maṃgalaṃ pradiśaṃtu me || 125 ||
[Analyze grammar]

atha viṣṇurmaheśasya śivasyaiva parā tanuḥ |
vāritattvādhipaḥ sākṣādavyaktapadasaṃsthitaḥ || 126 ||
[Analyze grammar]

nirguṇassattvabahulastathaiva guṇakevalaḥ |
avikārābhimānī ca trisādhāraṇavikriyaḥ || 127 ||
[Analyze grammar]

asādhāraṇakarmā ca sṛṣṭyādikaraṇātpṛthak |
dakṣiṇāṃgabhavenāpi spardhamānaḥ svayaṃbhuvā || 128 ||
[Analyze grammar]

ādyena brahmaṇā sākṣātsṛṣṭaḥ sraṣṭā ca tasya tu |
aṃḍasyāṃtarbahirvartī viṣṇurlokadvayādhipaḥ || 129 ||
[Analyze grammar]

asurāṃtakaraścakrī śakrasyāpi tathānujaḥ |
prādurbhūtaśca daśadhā bhṛguśāpacchalādiha || 130 ||
[Analyze grammar]

bhūbhāranigrahārthāya svecchayāvātarakṣitau |
aprameyabalo māyī māyayā mohayañjagat || 131 ||
[Analyze grammar]

mūrtiṃ kṛtvā mahāviṣṇuṃ sadāśiṣṇumathāpi vā |
vaiṣṇavaiḥ pūjito nityaṃ mūrtitrayamayāsane || 132 ||
[Analyze grammar]

śivapriyaḥ śivāsaktaḥ śivapādārcane rataḥ |
śivasyājñāṃ puraskṛtya sa me diśatu maṃgalam || 133 ||
[Analyze grammar]

vāsudevo 'niruddhaśca pradyumnaśca tataḥ paraḥ |
saṃkarṣaṇassamākhyātāścatasro mūrtayo hareḥ || 134 ||
[Analyze grammar]

matsyaḥ kūrmo varāhaśca nārasiṃho 'tha vāmanaḥ |
rāmatrayaṃ tathā kṛṣṇo viṣṇusturagavaktrakaḥ || 135 ||
[Analyze grammar]

cakraṃ nārāyaṇasyāstraṃ pāṃcajanyaṃ ca śārṅgakam |
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me || 136 ||
[Analyze grammar]

prabhā sarasvatī gaurī lakṣmīśca śivabhāvitā |
śivayoḥ śāsanādetā maṃgalaṃ pradiśaṃtu me || 137 ||
[Analyze grammar]

indro 'gniśca yamaścaiva nirṛtirvaruṇastathā |
vāyuḥ somaḥ kuberaśca tatheśānastriśūladhṛk || 138 ||
[Analyze grammar]

sarve śivārcanaratāḥ śivasadbhāvabhāvitāḥ |
satkṛtya śivayorājñāṃ maṃgalaṃ pradiśaṃtu me || 139 ||
[Analyze grammar]

triśūlamatha vajraṃ ca tathā paraśusāyakau |
khaḍgapāśāṃkuśāścaiva pinākaścāyudhottamaḥ || 140 ||
[Analyze grammar]

divyāyudhāni devasya devyāścaitāni nityaśaḥ |
satkṛtya śivayorājñāṃ rakṣāṃ kurvaṃtu me sadā || 141 ||
[Analyze grammar]

vṛṣarūpadharo devaḥ saurabheyo mahābalaḥ |
vaḍavākhyānalaspardhāṃ pañcagomātṛbhirvṛtaḥ || 142 ||
[Analyze grammar]

vāhanatvamanuprāptastapasā parameśayoḥ |
tayorājñāṃ puraskṛtya sa me kāmaṃ prayacchatu || 143 ||
[Analyze grammar]

naṃdā sunaṃdā surabhiḥ suśīlā sumanāstathā |
pañcagomātarastvetāśśivaloke vyavasthitāḥ || 144 ||
[Analyze grammar]

śivabhaktiparā nityaṃ śivārcanaparāyaṇāḥ |
śivayoḥ śāsanādeva diśaṃtu mama vāṃchitam || 145 ||
[Analyze grammar]

kṣetrapālo mahātejā nīla jīmūtasannibhaḥ |
daṃṣṭrākarālavadanaḥ sphuradraktādharojjvalaḥ || 146 ||
[Analyze grammar]

raktordhvamūrdhajaḥ śrīmānbhrukuṭīkuṭilekṣaṇaḥ |
raktavṛttatrinayanaḥ śaśipannagabhūṣaṇaḥ || 147 ||
[Analyze grammar]

nagnastriśūlapāśāsikapālodyatapāṇikaḥ |
bhairavo bhairavaiḥ siddhairyoginībhiśca saṃvṛtaḥ || 148 ||
[Analyze grammar]

kṣetrekṣetre samāsīnaḥ sthito yo rakṣakassatām |
śivapraṇāmaparamaḥ śivasadbhāvabhāvitaḥ || 149 ||
[Analyze grammar]

śivaśritānviśeṣeṇa rakṣanputrānivaurasān |
satkṛtya śivayorājñāṃ sa me diśatu maṅgalam || 150 ||
[Analyze grammar]

tālajaṅghādayastasya prathamāvaraṇercitāḥ |
satkṛtya śivayorājñāṃ catvāraḥ samavantu mām || 151 ||
[Analyze grammar]

bhairavādyāśca ye cānye samaṃtāttasya veṣṭitāḥ |
te 'pi māmanugṛhṇaṃtu śivaśāsanagauravāt || 152 ||
[Analyze grammar]

nāradādyāśca munayo divyā devaiśca pūjitāḥ |
sādhyā māgāśca ye devā janalokanivāsinaḥ || 153 ||
[Analyze grammar]

vinivṛttādhikārāśca maharlokanivāsinaḥ |
saptarṣayastathānye vai vaimānikaguṇaissaha || 154 ||
[Analyze grammar]

sarve śivārcanaratāḥ śivājñāvaśavartinaḥ |
śivayorājñayā mahyaṃ diśaṃtu mama kāṃkṣitam 1 || 155 ||
[Analyze grammar]

gaṃdharvādyāḥ piśācāṃtāścatasro devayonayaḥ |
siddhā vidyādharādyāśca ye 'pi cānye nabhaścarāḥ || 156 ||
[Analyze grammar]

asurā rākṣasāścaiva pātālatalavāsinaḥ |
anaṃtādyāśca nāgendrā vainateyādayo dvijāḥ || 157 ||
[Analyze grammar]

kūṣmāṃḍāḥ pretavetālā grahā bhūtagaṇāḥ pare |
ḍākinyaścāpi yoginyaḥ śākinyaścāpi tādṛśāḥ || 158 ||
[Analyze grammar]

kṣetrārāmagṛhādīni tīrthānyāyatanāni ca |
dvīpāḥ samudrā nadyaśca nadāścānye sarāṃsi ca || 159 ||
[Analyze grammar]

girayaśca sumervādyāḥ kananāni samaṃtataḥ |
paśavaḥ pakṣiṇo vṛkṣāḥ kṛmikīṭādayo mṛgāḥ || 160 ||
[Analyze grammar]

bhuvanānyapi sarvāṇi bhuvanānāmadhīśvaraḥ |
aṇḍānyāvaraṇaissārdhaṃ māsāśca daśa diggajāḥ || 161 ||
[Analyze grammar]

varṇāḥ padāni maṃtrāśca tattvānyapi sahādhipaiḥ |
brahmāṃḍadhārakā rudrā rudrāścānye saśaktikāḥ || 162 ||
[Analyze grammar]

yacca kiṃcijjagatyasmindṛṣṭaṃ cānumitaṃ śrutam |
sarve kāmaṃ prayacchantu śivayoreva śāsanāt || 163 ||
[Analyze grammar]

atha vidyā parā śaivī paśupāśavimocinī |
pañcārthasaṃjñitā divyā paśuvidyābahiṣkṛtā || 164 ||
[Analyze grammar]

śāstraṃ ca śivadharmākhyaṃ dharmākhyaṃ ca taduttaram |
śaivākhyaṃ śivadharmākhyaṃ purāṇaṃ śrutisaṃmitam || 165 ||
[Analyze grammar]

śaivāgamāśca ye cānye kāmikādyāścaturvidhāḥ |
śivābhyāmaviśeṣeṇa satkṛtyeha samarcitāḥ || 166 ||
[Analyze grammar]

tābhyāmeva samājñātā mamābhipretasiddhaye |
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam || 167 ||
[Analyze grammar]

śvetādyā nakulīśāṃtāḥ saśiṣyāścāpi deśikāḥ |
tatsaṃtatīyā guravo viśeṣādguravo mama || 168 ||
[Analyze grammar]

śaivā māheśvarāścaiva jñānakarmaparāyaṇāḥ |
karmedamanumanyaṃtāṃ saphalaṃ sādhvanuṣṭhitam || 169 ||
[Analyze grammar]

laukikā brāhmaṇāssarve kṣatriyāśca viśaḥ kramāt |
vedavedāṃgatattvajñāḥ sarvaśāstraviśāradāḥ || 170 ||
[Analyze grammar]

sāṃkhyā vaiśeṣikāścaiva yaugā naiyāyikā narāḥ |
saurā brahmāstathā raudrā vaiṣṇavāścāpare narāḥ || 171 ||
[Analyze grammar]

śiṣṭāḥ sarve viśiṣṭā ca śivaśāsanayaṃtritāḥ |
karmedamanumanyaṃtāṃ mamābhipretasādhakam || 172 ||
[Analyze grammar]

śaivāḥ siddhāṃtamārgasthāḥ śaivāḥ pāśupatāstathā |
śaivā mahāvratadharāḥ śaivāḥ kāpālikāḥ pare || 173 ||
[Analyze grammar]

śivājñāpālakāḥ pūjyā mamāpi śivaśāsanāt |
sarve mamānugṛhṇaṃtu śaṃsaṃtu saphalakriyām || 174 ||
[Analyze grammar]

dakṣiṇajñānaniṣṭhāśca dakṣiṇottaramārgagāḥ |
avirodhena vartaṃtāṃ maṃtraśreyo 'rthino mama || 175 ||
[Analyze grammar]

nāstikāśca śaṭhāścaiva kṛtaghnāścaiva tāmasāḥ |
pāṣaṃḍāścātipāpāśca vartaṃtāṃ dūrato mama || 176 ||
[Analyze grammar]

bahubhiḥ kiṃ stutairatra ye 'pi ke 'picidāstikāḥ |
sarve māmanugṛhṇaṃtu saṃtaḥ śaṃsaṃtu maṃgalam || 177 ||
[Analyze grammar]

namaśśivāya sāṃbāya sasutāyādihetave |
pañcāvaraṇarūpeṇa prapañcenāvṛtāya te || 178 ||
[Analyze grammar]

ityuktvā daṃḍavadbhūmau praṇipatya śivaṃ śivām |
japetpañcākṣarīṃ vidyāmaṣṭottaraśatāvarām || 179 ||
[Analyze grammar]

tathaiva śaktividyāṃ ca japitvā tatsamarpaṇam |
kṛtvā taṃ kṣamayitveśaṃ pūjāśeṣaṃ samāpayet || 180 ||
[Analyze grammar]

etatpuṇyatamaṃ stotraṃ śivayorhṛdayaṃgamam |
sarvābhīṣṭapradaṃ sākṣādbhuktimuktyaikasādhanam || 181 ||
[Analyze grammar]

ya idaṃ kīrtayennityaṃ śṛṇuyādvā samāhitaḥ |
sa vidhūyāśu pāpāni śivasāyujyamāpnuyāt || 182 ||
[Analyze grammar]

goghnaścaiva kṛtaghnaśca vīrahā bhrūṇahāpi vā |
śaraṇāgataghātī ca mitraviśraṃbhaghātakaḥ || 183 ||
[Analyze grammar]

duṣṭapāpasamācāro mātṛhā pitṛhāpi vā |
stavenānena japtena tattatpāpātpramucyate || 184 ||
[Analyze grammar]

duḥsvapnādimahānarthasūcakeṣu bhayeṣu ca |
yadi saṃkīrtayedetanna tato nārthabhāgbhavet || 185 ||
[Analyze grammar]

āyurārogyamaiśvaryaṃ yaccānyadapi vāñchitam |
stotrasyāsya jape tiṣṭhaṃstatsarvaṃ labhate naraḥ || 186 ||
[Analyze grammar]

asaṃpūjya śivastotraṃ japātphalamudāhṛtam |
saṃpūjya ca jape tasya phalaṃ vaktuṃ na śakyate || 187 ||
[Analyze grammar]

āstāmiyaṃ phalāvāptirasminsaṃkīrtite sati |
sārdhamaṃbikayā devaḥ śrutyaivaṃ divi tiṣṭhati || 188 ||
[Analyze grammar]

tasmānnabhasi saṃpūjya devaṃ devaṃ sahomayā |
kṛtāṃjalipuṭastiṣṭhaṃstotrametadudīrayet || 189 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 31

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: