Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 27 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
athāgnikāryaṃ vakṣyāmi kuṇḍe vā sthaṃḍile 'pi vā |
vedyāṃ vā hyāyase pātre mṛnmaye vā nave śubhe || 1 ||
[Analyze grammar]

ādhāyāgniṃ vidhānena saṃskṛtya ca tataḥ param |
tatrārādhya mahādevaṃ homakarma samācaret || 2 ||
[Analyze grammar]

kuṇḍaṃ dvihastamānaṃ vā hastamātramathāpi vā |
vṛttaṃ vā caturasraṃ vā kuryādvediṃ ca maṇḍalam || 3 ||
[Analyze grammar]

kuṇḍaṃ vistāravannimnaṃ tanmadhye 'ṣṭadalāmbujam |
caturaṃgulamutsedhaṃ tasya dvyaṃgulameva vā || 4 ||
[Analyze grammar]

vitastidviguṇonnatyā nābhimantaḥ pracakṣate |
madhyaṃ ca madhyamāṃgulyā madhyamottamaparvaṇoḥ || 5 ||
[Analyze grammar]

aṃgulaiḥ kathyate sadbhiścaturviṃśatibhiḥ karaḥ |
mekhalānāṃ trayaṃ vāpi dvayamekamathāpi vā || 6 ||
[Analyze grammar]

yathāśobhaṃ prakurvīta ślakṣṇamiṣṭaṃ mṛdā sthiram |
aśvatthapatravadyoniṃ gajādhāravadeva vā || 7 ||
[Analyze grammar]

mekhalāmadhyataḥ kuryātpaścime dakṣiṇe 'pi vā |
śobhanāmagnitaḥ kiṃcinnimnāmunmīlikāṃ śanaiḥ || 8 ||
[Analyze grammar]

agreṇa kuṇḍābhimukhīṃ kiṃcidutsṛjya mekhalām |
notsedhaniyamo vedyāḥ sā mārdī vātha saikatī || 9 ||
[Analyze grammar]

maṃḍalaṃ gośakṛttoyairmānaṃ pātrasya noditam |
kuṇḍaṃ ca mṛnmayaṃ vedimālipedgomayāṃbunā || 10 ||
[Analyze grammar]

prakṣālya tāpayetpātraṃ prokṣayedanyadaṃbhasā |
svasūtroktaprakāreṇa kuṇḍādau villikhettataḥ || 11 ||
[Analyze grammar]

saṃprokṣya kalpayeddarbhaiḥ puṣpairvā vahniviṣṭaram |
arcanārthaṃ ca homārthaṃ sarvadravyāṇi sādhayet || 12 ||
[Analyze grammar]

prakṣālyakṣālanīyāni prokṣaṇyā prokṣya śodhayet |
maṇijaṃ kāṣṭhajaṃ vātha śrotriyāgārasambhavam || 13 ||
[Analyze grammar]

anyaṃ vābhyarhitaṃ vahniṃ tataḥ sādhāramānayet |
triḥ pradakṣiṇamāvṛtya kuṇḍāderupari kramāt || 14 ||
[Analyze grammar]

vahnibījaṃ samuccārya tvādadhītāgnimāsane |
yonimārgeṇa vā tadvadātmanaḥ saṃmukhena vā || 15 ||
[Analyze grammar]

niyogaḥ pradeśa sarvaṃ kuṃḍaṃ kuryādvicakṣaṇaḥ |
svanābhyaṃtaḥsthitaṃ vahniṃ tadraṃdhrādvisphuliṃgavad || 16 ||
[Analyze grammar]

nirgamya pāvake bāhye līnaṃ biṃbākṛti smaret |
ājyasaṃskāraparyaṃtamanvādhānapurassaram || 17 ||
[Analyze grammar]

svasūtroktakramātkuryānmūlamantreṇa mantravit |
śivamūrtiṃ samabhyarcya tato dakṣiṇapārśvataḥ || 18 ||
[Analyze grammar]

nyasya mantraṃ ghṛte mudrāṃ darśayeddhenusaṃjñitām |
sruksruvau taijasau grāhyau na kāṃsyāyasasaisakau || 19 ||
[Analyze grammar]

yajñadārumayau vāpi smārtau vā śilpasammatau |
parṇe vā brahmavṛkṣāderacchidre madhya utthite || 20 ||
[Analyze grammar]

saṃsṛjya darbhaistau vahnau saṃtāpya prokṣayetpunaḥ |
pārārṣarcyasvasūtroktakrameṇa śivapūrvakaiḥ || 21 ||
[Analyze grammar]

juhuyādaṣṭabhirbījairagnisaṃskārasiddhaye |
bhruṃstuṃbruśruṃ krameṇaiva puṃḍraṃdramityataḥ param || 22 ||
[Analyze grammar]

bījāni sapta saptānāṃ jihvānāmanupūrvaśaḥ |
triśikhā madhyamā jihvā bahurūpasamāhvayā || 23 ||
[Analyze grammar]

raktāgneyī nairṛtī ca kṛṣṇānyā suprabhā matā |
atiriktā marujjihvā svanāmānuguṇaprabhā || 24 ||
[Analyze grammar]

svabījānantaraṃ vācyā svāhāṃtañca yathākramam |
jihvāmaṃtraistu tairhutvājyaṃ jihvāstvekaikaśa kramāt || 25 ||
[Analyze grammar]

raṃ vahnayeti svāheti madhye hutvāhutitrayam |
sarpiṣā vā samidbhirvā pariṣecanamācaret || 26 ||
[Analyze grammar]

evaṃ kṛte śivāgniḥ syātsmarettatra śivāsanam |
tatrāvāhya yajeddevamardhanārīśvaraṃ śivam || 27 ||
[Analyze grammar]

dīpāntaṃ pariṣicyātha samiddhomaṃ samācaret |
tāḥ pālāśyaḥ parā vāpi yājñiyā dvādaśāṃgulāḥ || 27 ||
[Analyze grammar]

avakrā na svayaṃ śuṣkāssatvaco nirvraṇāḥ samāḥ |
daśāṃgulā vā vihitāḥ kaniṣṭhāṃgulisaṃmitāḥ || 28 ||
[Analyze grammar]

prādeśamātrā vālābhe hotavyāḥ sakalā api |
dūrvāpatrasamākārāṃ caturaṃgulamāyatām || 29 ||
[Analyze grammar]

dadyādājyāhutiṃ paścādannamakṣapramāṇataḥ |
lājāṃstathā sarṣapāṃśca yavāṃścaiva tilāṃstathā || 30 ||
[Analyze grammar]

sarpiṣāktāni bhakṣyāṇi lehyacoṣyāṇi sambhave |
daśaivāhutayastatra pañca vā tritayaṃ ca vā || 31 ||
[Analyze grammar]

hotavyāḥ śaktito dadyādekamevātha vāhutim |
śruveṇājyaṃ samityādyāsrucāśeṣātkareṇa vā || 32 ||
[Analyze grammar]

tatra divyena hotavyaṃ tīrthenārṣeṇa vā tathā |
dravyeṇaikena vā 'lābhe juhuyācchraddhayā punaḥ || 33 ||
[Analyze grammar]

prāyaścittāya juhuyānmaṃtrayitvāhutitrayam |
tato homaviśiṣṭena ghṛtenāpūrya vai srucam || 34 ||
[Analyze grammar]

nidhāya puṣpaṃ tasyāgre śruveṇādhomukhena tām |
sadarbhena samācchādya mūlenāṃjalinotthitaḥ || 35 ||
[Analyze grammar]

vauṣaḍaṃtena juhuyāddhārāṃ tu yavasaṃmitām |
itthaṃ pūrṇāhutiṃ kṛtvā pariṣiṃcecca pūrvavat || 36 ||
[Analyze grammar]

tata udvāsya deveśaṃ gopayettu hutāśanam |
tamapyudvāsya vā nābhau yajetsaṃdhāya nityaśaḥ || 37 ||
[Analyze grammar]

athavā vahnimānīya śivaśāstroktavartmanā |
vāgīśīgarbhasaṃbhūtaṃ saṃskṛtya vidhivadyajet || 38 ||
[Analyze grammar]

anvādhānaṃ punaḥ kṛtvā paridhīn paridhāya ca |
pātrāṇi dvandvarūpeṇa nikṣipyeṣṭvā śivaṃ tataḥ || 39 ||
[Analyze grammar]

saṃśodhya prokṣaṇīpātraṃ prokṣyatāni tadaṃbhasā |
praṇītāpātramaiśānyāṃ vinyasyā pūritaṃ jalaiḥ || 40 ||
[Analyze grammar]

ājyasaṃskāraparyaṃtaṃ kṛtvā saṃśodhya sraksruvau |
garbhādhānaṃ puṃsavanaṃ sīmantonnayanaṃ tataḥ || 41 ||
[Analyze grammar]

kṛtvā pṛthakpṛthagghutvā jātamagniṃ vicintayet |
tripādaṃ saptahastaṃ ca catuḥśṛṃgaṃ dviśīrṣakam || 42 ||
[Analyze grammar]

madhupiṃgaṃ trinayanaṃ sakapardenduśekharam |
raktaṃ raktāmbarālepaṃ mālyabhūṣaṇabhūṣitam || 43 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ sopavītaṃ trimekhalam |
śaktimantaṃ sruksruvau ca dadhānaṃ dakṣiṇe kare || 44 ||
[Analyze grammar]

tomaraṃ tālavṛṃtaṃ ca ghṛtapātraṃ tathetaraiḥ |
jātaṃ dhyātvaivamākāraṃ jātakarma samācaret || 45 ||
[Analyze grammar]

nālāpanayanaṃ kṛtvā tataḥ saṃśodhya sūtakam |
śivāgnirucināmāsya kṛtvāhutipurassaram || 46 ||
[Analyze grammar]

pitrorvisarjanaṃ kṛtvā caulopanayanādikam |
aptoryāmāvasānāntaṃ kṛtvā saṃskāramasya tu || 47 ||
[Analyze grammar]

ājyadhārādihomaṃ ca kṛtvā sviṣṭakṛtaṃ tataḥ |
ramityanena bījena pariṣiṃcettataḥ param || 48 ||
[Analyze grammar]

brahmaviṣṇuśiveśānāṃ lokeśānāṃ tathaiva ca |
tadastrāṇāṃ ca paritaḥ kṛtvā pūjāṃ yathākramam || 49 ||
[Analyze grammar]

dhūpadīpādisiddhyarthaṃ vahnimuddhṛtya kṛtyavit |
sādhayitvājyapūrvāṇi dravyāṇi punareva ca || 50 ||
[Analyze grammar]

kalpayitvāsanaṃ vahnau tatrāvāhya yathāpurā |
saṃpūjya devaṃ devīṃ ca tataḥ pūrṇāṃtamācaret || 51 ||
[Analyze grammar]

atha vā svāśramoktaṃ tu vahnikarma śivārpaṇam |
buddhvā śivāśramī kuryānna ca tatrāparo vidhiḥ || 52 ||
[Analyze grammar]

śivāgnerbhasmasaṃgrāhyamagnihotrodbhavaṃ tu vā |
vaivāhognibhavaṃ vāpi pakvaṃ śuci sugaṃdhi ca || 53 ||
[Analyze grammar]

kapilāyāḥ śakṛcchastaṃ gṛhītaṃ gagane patat |
na klinnaṃ nātikaṭhinaṃ na durgandhaṃ na śoṣitam || 54 ||
[Analyze grammar]

uparyadhaḥ parityajya gṛhṇīyātpatitaṃ yadi |
piṃḍīkṛtya śivāgnyādau tatkṣipenmūlamaṃtrataḥ || 55 ||
[Analyze grammar]

apakvamatipākvaṃ ca saṃtyajya bhasitaṃ sitam |
ādāya vā samāloḍya bhasmādhāre vinikṣipet || 56 ||
[Analyze grammar]

taijasaṃ dāravaṃ vāpi mṛnmayaṃ śailameva ca |
anyadvā śobhanaṃ śuddhaṃ bhasmādhāraṃ prakalpayet || 57 ||
[Analyze grammar]

same deśe śubhe śuddhe dhanavadbhasma nikṣipet |
na cāyuktakare dadyānnaivāśucitale kṣipet || 58 ||
[Analyze grammar]

na saṃspṛśecca nīcāṃgairnopekṣeta na laṃghayet |
tasmādbhasitamādāya viniyuṃjīta mantrataḥ || 59 ||
[Analyze grammar]

kāleṣūkteṣu nānyatra nāyogyebhyaḥ pradāpayet |
bhasmasaṃgrahaṇaṃ kuryāddeve 'nudvāsite sati || 60 ||
[Analyze grammar]

udvāsane kṛte yasmāccaṇḍabhasma prajāpate |
agnikārye kṛte paścācchivaśāstroktamārgataḥ || 61 ||
[Analyze grammar]

svasūtroktaprakārādvā balikarma samācaret |
atha vidyāsanaṃ nyasya supralipte tu maṇḍale || 62 ||
[Analyze grammar]

vidyākośaṃ pratiṣṭhāpya yajetpuṣpādibhiḥ kramāt |
vidyāyāḥ purataḥ kṛtvā gurorapi ca maṇḍalam || 63 ||
[Analyze grammar]

tatrāsanavaraṃ kṛtvā puṣpādyai gurumarcayet |
tatonupūjayetpūjyān bhojayecca bubhukṣitān || 64 ||
[Analyze grammar]

tatassvayaṃ ca bhuṃjīta śuddhamannaṃ yathāsukham |
niveditaṃ ca vā deve taccheṣaṃ cātmaśuddhaye || 65 ||
[Analyze grammar]

śraddadhāno na lobhena na caṇḍāya samarpitam |
gandhamālyādi yaccānyattatrāpyeṣa samo vidhiḥ || 66 ||
[Analyze grammar]

na tu tatra śivosmīti buddhiṃ kuryādvicakṣaṇaḥ |
bhuktvācamya śivaṃ dhyātvā hṛdaye mūlamuccaret || 67 ||
[Analyze grammar]

kālaśeṣaṃ nayedyogyaiḥ śivaśāstrakathādibhiḥ |
rātrau vyatīte pūrvāṃśe kṛtvā pūjāṃ manoharām || 68 ||
[Analyze grammar]

śivayoḥ śayanaṃ tvekaṃ kalpayedatiśobhanam |
bhakṣyabhojyāṃbarālepapuṣpamālādikaṃ tathā || 69 ||
[Analyze grammar]

manasā karmaṇā vāpi kṛtvā sarvaṃ manoharam |
tato devasya devyāśca pādamūle śucissvapet || 70 ||
[Analyze grammar]

gṛhastho bhāryayā sārdhaṃ tadanye 'pi tu kevalāḥ |
pratyūṣasamayaṃ buddhvā mātrāmādyāmudīrayet || 71 ||
[Analyze grammar]

praṇamya manasāṃ devaṃ sāṃbaṃ sagaṇamavyayam |
deśakālocitaṃ kṛtvā śaucādyamapi śaktitaḥ || 72 ||
[Analyze grammar]

śaṃkhādininadairdivyairdevaṃ devīṃ ca bodhayet |
tatastatsamayonnidraiḥ puṣpairatisugaṃdhibhiḥ || 73 ||
[Analyze grammar]

nirvartya śivayoḥ pūjāṃ prārabheta puroditam || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 27

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: