Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
tataḥ snānādikaṃ sarvaṃ samāpyācāryacoditaḥ |
gacchedbaddhāṃjalirdhyāyañchivamaṇḍalapārśvataḥ || 1 ||
[Analyze grammar]

atha pūjāṃ vinā sarvaṃ kṛtvā pūrvadine yathā |
netrabaṃdhanaparyaṃtaṃ darśayenmaṇḍalaṃ guruḥ || 2 ||
[Analyze grammar]

baddhanetreṇa śiṣyeṇa puṣpāvakiraṇe kṛte |
yatrāpataṃti puṣṇāṇi tasya nāmā 'sya saṃdiśet || 3 ||
[Analyze grammar]

taṃ copanīya nirmālyamaṇḍale 'sminyathā purā |
pūjayeddevamīśānaṃ juhuyācca śivānale || 4 ||
[Analyze grammar]

śiṣyeṇa yadi duḥsvapno dṛṣṭastaddoṣaśāṃtaye |
śatamardhaṃ tadardhaṃ vā juhuyānmūlavidyayā || 5 ||
[Analyze grammar]

tataḥ sūtraṃ śikhābaddhaṃ laṃbayitvā yathā purā |
ādhārapūjāprabhṛti yannivṛttikalāśrayam || 6 ||
[Analyze grammar]

vāgīśvarīpūjanāṃtaṃ kuryāddhomapurassaram |
atha praṇamya vāgīśaṃ nivṛttervyāpikāṃ satīm || 7 ||
[Analyze grammar]

maṇḍale devamabhyarcya hutvā caivāhutitrayam |
prāpayecca śiśoḥ prāptiṃ yugapatsarvayoniṣu || 8 ||
[Analyze grammar]

sūtradehe 'tha śiṣyasya tāḍanaprokṣaṇādikam |
kṛtvātmānaṃ samādāya dvādaśāṃte nivedya ca || 9 ||
[Analyze grammar]

tato 'pyādāya mūlena mudrayā śāstradṛṣṭayā |
yojayenmanasācāryo yugapatsarvayoniṣu || 10 ||
[Analyze grammar]

devānāṃ jātayaścāṣṭau tiraścāṃ pañca jātayaḥ |
jātyaikayā ca mānuṣyā yonayaśca caturdaśa || 11 ||
[Analyze grammar]

tāsu sarvāsu yugapatpraveśāya śiśordhiyā |
vāgīśānyāṃ yathānyāyaṃ śiṣyātmānaṃ niveśayet || 12 ||
[Analyze grammar]

garbhaniṣpattaye devaṃ saṃpūjya praṇipatya ca |
hutvā caiva yathānyāyaṃ niṣpannaṃ tadanusmaret || 13 ||
[Analyze grammar]

niṣpannasyaivamutpattimanuvṛttiṃ ca karmaṇā |
ārjavaṃ bhoganiṣpattiḥ kuryātprītiṃ parāṃ tathā || 14 ||
[Analyze grammar]

niṣkṛtyarthaṃ ca jātyāyurbhogasaṃskārasiddhaye |
hutvāhutitrayaṃ devaṃ prārthayeddeśikottamaḥ || 15 ||
[Analyze grammar]

bhoktṛtvaviṣayāsaṃgamalaṃ tatkāyaśodhanam |
kṛtvaivameva śiṣyasya chiṃdyātpāśatrayaṃ tataḥ || 16 ||
[Analyze grammar]

nikṛtyā pari baddhasya pāśasyātyaṃtabhedataḥ |
kṛtvā śiṣyasya caitanyaṃ svacchaṃ manyeta kevalam || 17 ||
[Analyze grammar]

hutvā pūrṇāhutiṃ vahnau brahmāṇaṃ pūjayettataḥ |
hutvāhutitrayaṃ tasmai śivājñāmanusaṃdiśet || 18 ||
[Analyze grammar]

pitāmaha tvayā nāsya yātuḥ śaivaṃ paraṃ padam |
pratibandho vidhātavyaḥ śaivājñaiṣā garīyasī || 19 ||
[Analyze grammar]

ityādiśya tamabhyarcya visṛja ca vidhānataḥ |
samabhyarcya mahādevaṃ juhuyādāhutitrayam || 20 ||
[Analyze grammar]

nivṛttyā śuddhamuddhṛtya śiṣyātmānaṃ yathā purā |
niveśyātmani sūtre ca vāgīśaṃ pūjayettataḥ || 21 ||
[Analyze grammar]

hutvāhutitrayaṃ tasmai praṇamya ca visṛjya tām |
kuryānnivṛttaḥ saṃdhānaṃ pratiṣṭhāṃ kalayā saha || 22 ||
[Analyze grammar]

saṃdhāne yugapatpūjāṃ kṛtvā hutvāhutitrayam |
śiṣyātmanaḥ pratiṣṭhāyāṃ praveśaṃ tvatha bhāvayet || 23 ||
[Analyze grammar]

tataḥ pratiṣṭhāmāvāhya kṛtvāśeṣaṃ puroditam |
tadvyāptiṃ vyāpikāṃ tasya vāgīśānīṃ ca bhāvayet || 24 ||
[Analyze grammar]

pūrṇedumaṃḍalaprakhyāṃ kṛtvā śeṣaṃ ca pūrvavat |
viṣṇave saṃviśedājñāṃ śivasya paramātmanaḥ || 25 ||
[Analyze grammar]

viṣṇorvisarjanādyaṃ ca kṛtvā śeṣaṃ ca vidyayā |
pratiṣṭhāmanusaṃdhāya tasyāṃ cāpi yathā purā || 26 ||
[Analyze grammar]

kṛtvānucintya tadvyāptiṃ vāgīśāṃ ca yathākramam |
dīptāgnau pūrṇahomāntaṃ kṛtvā śeṣaṃ ca pūrvavat || 27 ||
[Analyze grammar]

nīlarudramupasthāpya tasmai pūjādikaṃ tathā |
kṛtvā karma śivājñāṃ ca dadyātpūrvoktavartmanā || 28 ||
[Analyze grammar]

tapastamapi codvāsya kṛtvā tasyātha śāṃtaye |
vidyākalāṃ samādhāya tadvyāptiṃ cāvalokayet || 29 ||
[Analyze grammar]

svātmano vyāpikāṃ tadvadvāgīśīṃ ca yathā purā |
bālārkasadṛśākārāṃ bhāsayaṃtīṃ diśo daśa || 30 ||
[Analyze grammar]

tataḥ śeṣaṃ yathāpūrvaṃ kṛtvā devaṃ maheśvaram |
āvāhyārādhya hutvāsmai śivājñāṃ manasā diśet || 31 ||
[Analyze grammar]

maheśvaraṃ tathotsṛjya kṛtvānyāṃ ca kalāmimām |
śāṃtyatītāṃ kalāṃ nītvā tadvyāptimavalokayet || 32 ||
[Analyze grammar]

svātmano vyāpikāṃ tadvadvāgīśāṃ ca viciṃtayet |
nabhomaṃḍalasaṃkāśāṃ pūrṇāṃtaṃ cāpi pūrvavat || 33 ||
[Analyze grammar]

kṛtvā śeṣavidhānena samabhyarcya sadāśivam |
tasmai samādiśedājñāṃ śaṃbhoramitakarmaṇaḥ || 34 ||
[Analyze grammar]

tatrāpi ca yathāpūrvaṃ śivaṃ śirasi pūrvavat |
samabhyarcya ca vāgīśaṃ praṇamya ca visarjayet || 35 ||
[Analyze grammar]

tataśśivena samprokṣya śiṣyaṃ śirasi pūrvavat |
vilayaṃ śāṃtyatītāyāḥ śaktitattve 'tha ciṃtayet || 36 ||
[Analyze grammar]

ṣaḍadhvanaḥ pare pāre sarvādhvavyāpinī parām |
koṭisūryapratīkāśaṃ śaivīṃ śaktiñca cintayet || 37 ||
[Analyze grammar]

tadagre śiṣyamānīya śuddhasphaṭikanirmalam |
prakṣālya kartarīṃ paścācchivaśāstroktamārgataḥ || 38 ||
[Analyze grammar]

kuryāttasya śikhācchedaṃ saha sūtreṇa deśikaḥ |
tatastāṃ gomaye nyasya śivāgnau juhuyācchikhām || 39 ||
[Analyze grammar]

vauṣaḍaṃtena mūlena punaḥ prakṣālya kartarīm |
haste śiṣyasya caitanyaṃ taddehe vinivartayet || 40 ||
[Analyze grammar]

tataḥ snātaṃ samācāṃtaṃ kṛtasvastyayanaṃ śiśum |
praveśya maṃḍalābhyāsaṃ praṇipatya ca daṃḍavat || 41 ||
[Analyze grammar]

pūjāṃ kṛtvā yathānyāyaṃ kriyāvaikalyaśuddhaye |
vācakenaiva maṃtreṇa juhuyādāhutitrayam || 42 ||
[Analyze grammar]

upāṃśūccārayogena juhuyādāhutitrayam |
punassaṃpūjya deveśaṃ mantravaikalyaśuddhaye || 43 ||
[Analyze grammar]

mānasoccārayogena juhuyādāhutitrayam |
tatra śaṃbhuṃ samārādhya maṃḍalasthaṃ sahāṃbayā || 44 ||
[Analyze grammar]

hutvāhutitrayaṃ paścātprārthayetprāṃjalirguruḥ |
bhagavaṃstvatprasādena śuddhirasya ṣaḍadhvanaḥ || 44 ||
[Analyze grammar]

kṛtā tasmātparaṃ dhāma gamayainaṃ tavāvyayam |
iti vijñāpya devāya nāḍīsaṃdhānapūrvakam || 45 ||
[Analyze grammar]

pūrṇāṃtaṃ pūrvavatkṛtvā tato bhūtāni śodhayet |
sthirāsthire tataḥ śuddhyai śītoṣṇe ca tataḥ pade || 46 ||
[Analyze grammar]

dhyāyedvyāptyaikatākāre bhūtaśodhanakarmaṇi |
bhūtānāṃ graṃthivicchedaṃ kṛtvā tyaktvā sahādhipaiḥ || 47 ||
[Analyze grammar]

bhūtāni sthitayogena yo japetparame śive |
viśodhyāsya tanuṃ dagdhvā plāvayitvā sudhākaṇaiḥ || 48 ||
[Analyze grammar]

sthāpyātmānaṃ tataḥ kuryādviśuddhādhvamayaṃ vapuḥ |
tatrādau śāntyatītāṃ tu vyāpikāṃ svādhvanaḥ kalām || 49 ||
[Analyze grammar]

śuddhāmeva śiśormūrdhni nyasecchāntimukhe tathā |
vidyāṃ galādinābhyaṃtaṃ pratiṣṭhāṃ tadadhaḥ kramāt || 50 ||
[Analyze grammar]

jānvaṃtaṃ tadadho nyasyennivṛttiṃ cānuciṃtayet |
svabījaissūtramaṃtraṃ ca nyasyāṃ gaistaṃ śivātmakam || 51 ||
[Analyze grammar]

buddhvā taṃ hṛdayāṃbhoje devamāvāhya pūjayet |
āśāsya nityasāṃnidhyaṃ śivasvātmyaṃ śiśau guruḥ || 52 ||
[Analyze grammar]

śivatejomayasyāsya śiśorāpādayedguṇān |
aṇimādīnprasīdeti pradadyādāhutitrayam || 53 ||
[Analyze grammar]

tathaiva tu guṇāneva punarasyopapādayet |
sarvajñātāṃ tathā tṛptiṃ bodhaṃ cādyantavarjitam || 54 ||
[Analyze grammar]

aluptaśaktiṃ svātantryamanaṃtāṃ śaktimeva ca |
tato devamanujñāpya sadyādikalaśaistu tam || 55 ||
[Analyze grammar]

abhiṣiṃceta deveśaṃ dhyāyanhṛdi yathākramam |
athopaveśya taṃ śiṣyaṃ śivamabhyarcya pūrvavat || 56 ||
[Analyze grammar]

labdhānujñaḥ śivācchaivīṃ vidyāmasmai samādiśet |
oṃkārapūrvikāṃ tatra saṃpuṭāntu namo 'ṃtagām || 57 ||
[Analyze grammar]

śivaśaktiyutāñcaiva śaktividyāṃ ca tādṛśīm |
ṛṣiṃ chandaśca devaṃ ca śivatāṃ śivayostathā || 58 ||
[Analyze grammar]

pūjāṃ sāvaraṇāṃ śambhorāsanāni ca sandiśet |
punaḥ saṃpūjya deveśaṃ yanmayā samanuṣṭhitam || 59 ||
[Analyze grammar]

sukṛtaṃ kuru tatsarvamiti vijñāpayecchivam |
sahaśiṣyo gururdevaṃ daṇḍavatkṣitimaṃḍale || 60 ||
[Analyze grammar]

praṇamyodvāsayettasmānmaṃḍalātpāvakādapi |
tataḥ sadasikāḥ sarve pūjyāḥ pūjārhakāḥ kramāt || 61 ||
[Analyze grammar]

sevyā vittānusāreṇa sadasyāśca sahartvijaḥ |
vittaśāṭhyaṃ na kurvīta yadīcchecchivamātmanaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: