Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
ataḥ paraṃ samāvekṣya guruḥ śiṣyasya yogyatām |
ṣaḍadhvaśuddhiṃ kurvīta sarvabaṃdhavimuktaye || 1 ||
[Analyze grammar]

kalāṃ tattvaṃ ca bhuvanaṃ varṇaṃ padamataḥ param |
maṃtraśceti samāsena ṣaḍadhvā paripaṭhyate || 2 ||
[Analyze grammar]

nivṛttyādyāḥ kalāḥ pañca kalādhvā kathyate budhaiḥ |
vyāptāḥ kalābhiritare tvadhvānaḥ pañca pañcabhiḥ || 3 ||
[Analyze grammar]

śivatattvādibhūmyaṃtaṃ tattvādhvā samudāhṛtaḥ |
ṣaḍviṃśatsaṃkhyayopetaḥ śuddhāśuddhobhayātmakaḥ || 4 ||
[Analyze grammar]

ādhārādyunmanāṃtaśca bhuvanādhvā prakīrtitaḥ |
vinā bhedopabhedābhyāṃ ṣaṣṭisaṃkhyāsamanvitaḥ || 5 ||
[Analyze grammar]

pañcāśadrudrarūpāstu varṇā varṇādhvasaṃjñitāḥ |
anekabhedasaṃpannaḥ padādhvā samudāhṛtaḥ || 6 ||
[Analyze grammar]

sarvopamaṃtrairmaṃtrādhvā vyāptaḥ paramavidyayā |
yathā śivo na tattveṣu gaṇyate tattvanāyakaḥ || 7 ||
[Analyze grammar]

maṃtrādhvani na gaṇyeta tathāsau maṃtranāyakaḥ |
kalādhvano vyāpakatvaṃ vyāpyatvaṃ cetarādhvanām || 8 ||
[Analyze grammar]

na vetti tattvato yasya naivārhatyadhvaśodhanam |
ṣaḍvidhasyādhvano rūpaṃ na yena viditaṃ bhavet || 9 ||
[Analyze grammar]

vyāpyavyāpakatā tena jñātumeva na śakyate |
tasmādadhvasvarūpaṃ ca vyāpyavyāpakatāṃ tathā || 10 ||
[Analyze grammar]

yathāvadavagamyaiva kuryādadhvaviśodhanam |
kuṃḍamaṃḍalaparyaṃtaṃ tatra kṛtvā yathā purā || 11 ||
[Analyze grammar]

dvihastamānaṃ kurvīta prācyāṃ kalaśamaṃḍalam |
tataḥ snātaśśivācāryaḥ saśiṣyaḥ kṛtanaityakaḥ || 12 ||
[Analyze grammar]

praviśya maṃḍalaṃ śaṃbhoḥ pūjāṃ pūrvavadācaret |
tatrāḍhakāvaraissiddhaṃ taṃdulaiḥ pāyasaṃ prabhoḥ || 13 ||
[Analyze grammar]

ardhaṃ nivedya homārthaṃ śeṣaṃ samupakalpayet |
purataḥ kalpite vātha maṃḍale varṇimaṃḍite || 14 ||
[Analyze grammar]

sthāpayetpañcakalaśāndikṣu madhye ca deśikaḥ |
teṣu brahmāṇi mūlārṇairbindunādasamanvitaiḥ || 15 ||
[Analyze grammar]

nama ādyairyakarāṃtaiḥ kalpayetkalpavittamaḥ |
īśānaṃ madhyame kuṃbhe puruṣaṃ purataḥ sthite || 16 ||
[Analyze grammar]

aghoraṃ dakṣiṇe vāme vāmaṃ sadyaṃ ca paścime |
rakṣāṃ vidhāya mudrā ca baddhvā kuṃbhābhimaṃtraṇam || 17 ||
[Analyze grammar]

kṛtvā śivānalairhomaṃ prārabhetyathā purā |
yadardhaṃ pāyasaṃ pūrvaṃ homārthaṃ parikalpitam || 18 ||
[Analyze grammar]

hutvā śiṣyasya taccheṣaṃ bhoktuṃ samupakalpayet |
tarpaṇāṃtaṃ ca maṃtrāṇāṃ kṛtvā karma yathā purā || 19 ||
[Analyze grammar]

hutvā pūrṇāhutiṃ teṣāṃ tataḥ kuryātpradīpanam |
oṃkārādanu huṃkāraṃ tato mūlaṃ phaḍaṃtakam || 20 ||
[Analyze grammar]

svāhāṃtaṃ dīpane prāhuraṃgāni ca yathākramam |
teṣāmāhutayastisro deyā dīpanakarmaṇi || 21 ||
[Analyze grammar]

maṃtrairekaikaśastaistu vicintyā dīptamūrtayaḥ |
triguṇaṃ triguṇī kṛtya dvijakanyākṛtaṃ sitam || 22 ||
[Analyze grammar]

sūtraṃ sūtreṇa saṃmaṃtrya śikhāgre baṃdhayecchiśoḥ |
caraṇāṃguṣṭhaparyaṃtamūrdhvakāyasya tiṣṭhataḥ || 23 ||
[Analyze grammar]

laṃbayitvā tu tatsūtraṃ suṣumṇāṃ tatra yojayet |
śāṃtayā mudrayādāya mūlamaṃtreṇa maṃtravit || 24 ||
[Analyze grammar]

hutvāhutitrayaṃ tasyāssānnidhyamupakalpayet |
hṛdi saṃtāḍya śiṣyasya puṣpakṣepeṇa pūrvavat || 25 ||
[Analyze grammar]

caitanyaṃ samupādāya dvādaśāṃte nivedya ca |
sūtraṃ sūtreṇa saṃyojya saṃrakṣyāstreṇa varmaṇā || 26 ||
[Analyze grammar]

avaguṃṭhyātha tatsūtraṃ śiṣyadehaṃ viciṃtayet |
mūlatrayamayaṃ pāśaṃ bhogabhogyatvalakṣaṇam || 27 ||
[Analyze grammar]

viṣayendriyadehādijanakaṃ tasya bhāvayet |
vyomādibhūtarūpiṇyaḥ śāṃtyatītādayaḥ kalāḥ || 28 ||
[Analyze grammar]

sūtre svanāmabhiryojyaḥ pūjyaścaiva namoyutaiḥ |
athavā bījabhūtaistatkṛtvā pūrvoditaṃ kramāt || 29 ||
[Analyze grammar]

tato malādestattvādau vyāptiṃ samalokayet |
kalāvyāptiṃ malādau ca hutvā saṃdīpayetkalāḥ || 30 ||
[Analyze grammar]

śiṣyaṃ śirasi saṃtāḍya sūtraṃ dehe yathākramam |
śāṃtyatītapade sūtraṃ lāñchayenmaṃtramuccaran || 31 ||
[Analyze grammar]

evaṃ kṛtvā nivṛttyantaṃ śāṃtyatītamanukramāt |
hutvāhutitrayaṃ paścānmaṇḍale ca śivaṃ yajet || 32 ||
[Analyze grammar]

devasya dakṣiṇe śiṣyamupaveśyottarāmukham |
sadarbhe maṇḍale dadyāddhomaśiṣṭaṃ caruṃ guruḥ || 33 ||
[Analyze grammar]

śiṣyastadguruṇā dattaṃ satkṛtya śivapūrvakam |
bhuktvā paścāddvirācamya śivamantramudīrayet || 34 ||
[Analyze grammar]

apare maṇḍale dadyātpañcagavyaṃ tathā guruḥ |
so 'pi tacchaktitaḥ pītvā dvirācamya śivaṃ smaret || 35 ||
[Analyze grammar]

tṛtīye maṇḍale śiṣyamupaveśya yathā purā |
pradadyāddaṃtapavanaṃ yathāśāstroktalakṣaṇam || 36 ||
[Analyze grammar]

agreṇa tasya mṛdunā prāṅmukho vāpyudaṅmukhaḥ |
vācaṃ niyamya cāsīnaśśiṣyo daṃtānviśodhayet || 37 ||
[Analyze grammar]

prakṣālya daṃtapavanaṃ tyaktvācamya śivaṃ smaret |
praviśeddeśikādiṣṭaḥ prāṃjaliḥ śivamaṇḍalam || 38 ||
[Analyze grammar]

tyaktaṃ taddantapavanaṃ dṛśyate guruṇā yadi |
prāgudakpaścime vāgre śivamanyacchivetaram || 39 ||
[Analyze grammar]

aśastāśāmukhe tasmingurustaddoṣaśāṃtaye |
śatamardhaṃ tadardhaṃ vājuhuyānmūlamantrataḥ || 40 ||
[Analyze grammar]

tataḥ śiṣyaṃ samālabhya japitvā karṇayoḥ śivam |
devasya dakṣiṇe bhāge taṃ śiṣyamadhivāsayet || 41 ||
[Analyze grammar]

ahatāstaraṇāstīrṇe sa darbhaśayane śuciḥ |
maṃtrite 'ntaḥ śivaṃ dhyāyañśayīta prākchirā niśi || 42 ||
[Analyze grammar]

śikhāyāṃ baddhasūtrasya śikhayā tacchikhāṃ guruḥ |
ābadhyāhatavastreṇa tamācchādya ca varmaṇā || 43 ||
[Analyze grammar]

rekhātrayaṃ ca parito bhasmanā tilasarṣapaiḥ |
kṛtvāstrajaptaistadvāhye digīśānāṃ baliṃ haret || 44 ||
[Analyze grammar]

śiṣyo 'pi parato 'naśnankṛtvaivamadhivāsanam |
prabudhyotthāya gurave svapnaṃ dṛṣṭaṃ nivedayet || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: