Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
puṇye 'hani śucau deśe bahudoṣavivarjite |
deśikaḥ prathamaṃ kuryātsaṃskāraṃ samayāhvayam || 1 ||
[Analyze grammar]

parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ |
śilpiśāstroktamārgeṇa maṇḍapaṃ tatra kalpayet || 2 ||
[Analyze grammar]

kṛtvā vediṃ ca tanmadhye kuṇḍāni parikalpayet |
aṣṭadikṣu tathā dikṣu tatraiśānyāṃ punaḥ kramāt || 3 ||
[Analyze grammar]

pradhānakuṃḍaṃ kurvīta yadvā paścimabhāgataḥ |
pradhānamekamevātha kṛtvā śobhāṃ prakalpayet || 4 ||
[Analyze grammar]

vitānadhvajamālābhirvividhābhiranekaśaḥ |
vedimadhye tataḥ kuryānmaṃḍalaṃ śubhalakṣaṇam || 5 ||
[Analyze grammar]

raktahemādibhiścūrṇairīśvarāvāhanocitam |
siṃdūraśālinīvāracūrṇairevātha nirdhanaḥ || 6 ||
[Analyze grammar]

ekahastaṃ dvihastaṃ vā sitaṃ vā raktameva vā |
ekahastasya padmasya karṇikāṣṭāṃgulā matā || 7 ||
[Analyze grammar]

kesarāṇi tadardhāni śeṣaṃ cāṣṭadalādikam |
dvihastasya tu padmasya dviguṇaṃ karṇikādikam || 8 ||
[Analyze grammar]

kṛtvā śobhopaśobhāḍhyamaiśānyāṃ tasya kalpayet |
ekahastaṃ tadardhaṃ vā punarvedyaḥ tu maṃḍalam || 9 ||
[Analyze grammar]

vrīhitaṃdulasiddhārthatilapuṣpakuśāstṛte |
tatra lakṣaṇasaṃyuktaṃ śivakuṃbhaṃ prasādhayet || 10 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi tāmrajaṃ mṛnmayaṃ tu vā |
gandhapuṣpākṣatākīrṇaṃ kuśadūrvāṃkurācitam || 11 ||
[Analyze grammar]

sitasūtrāvṛtaṃ kaṃṭhe navavastrayugāvṛtam |
śuddhāmbupūrṇamutkūrcaṃ sadravyaṃ sapidhānakam || 12 ||
[Analyze grammar]

bhṛṅgāraṃ vardhanīṃ cāpi śaṃkhaṃ ca cakrameva vā |
vinā sūtrādikaṃ sarvaṃ padmapatramathāpi vā || 13 ||
[Analyze grammar]

tasyāsanāraviṃdasya kalpayeduttare dale |
agrataścaṃdanāṃbhobhirastrarājasya vardhanīm || 14 ||
[Analyze grammar]

maṇḍalasya tataḥ prācyāṃ maṃtrakuṃbhe ca pūrvavat |
kṛtvā vidhivadīśasya mahāpūjāṃ samācaret || 15 ||
[Analyze grammar]

athārṇavasya tīre vā nadyāṃ goṣṭhe 'pi vā girau |
devāgare gṛhe vāpi deśe 'nyasminmanohare || 16 ||
[Analyze grammar]

kṛtvā pūrvoditaṃ sarvaṃ vinā vā maṃḍapādikam |
maṃḍalaṃ pūrvavatkṛtvā sthaṃḍilaṃ ca vibhāvasoḥ || 17 ||
[Analyze grammar]

praviśya pūjābhavanaṃ prahṛṣṭavadano guruḥ |
sarvamaṃgalasaṃyuktaḥ samācaritanaityakaḥ || 18 ||
[Analyze grammar]

mahāpūjāṃ maheśasya kṛtvā maṇḍalamadhyataḥ |
śivakuṃbhe tathā bhūyaḥ śivamāvāhya pūjayet || 19 ||
[Analyze grammar]

paścimābhimukhaṃ dhyātvā yajñarakṣakamīśvaram |
arcayedastravardhanyāmastramīśasya dakṣiṇe || 20 ||
[Analyze grammar]

mantrakumbhe ca vinyasya mantraṃ mantraviśāradaḥ |
kṛtvā mudrādikaṃ sarvaṃ mantrayāgaṃ samācaret || 21 ||
[Analyze grammar]

tataśśivānale homaṃ kuryāddeśikasattamaḥ |
pradhānakuṇḍe parito juhuyuścāpare dvijāḥ || 22 ||
[Analyze grammar]

ācāryātpādamardhaṃ vā homasteṣāṃ vidhīyate |
pradhānakuṇḍa evātha juhuyāddeśikottamaḥ || 23 ||
[Analyze grammar]

svādhyāyamapare kuryuḥ stotraṃ maṃgalavācanam |
japaṃ ca vidhivaccānye śivabhaktiparāyaṇāḥ || 24 ||
[Analyze grammar]

nṛtyaṃ gītaṃ ca vādyaṃ ca maṃgalānyaparāṇi ca |
pūjanaṃ ca sadasyānāṃ kṛtvā samyagvidhānataḥ || 25 ||
[Analyze grammar]

puṇyāhaṃ kārayitvātha punaḥ saṃpūjya śaṃkaram |
prārthayeddeśiko devaṃ śiṣyānugrahakāmyayā || 26 ||
[Analyze grammar]

prasīda devadeveśa dehamāviśya māmakam |
vimocayainaṃ viśveśa ghṛṇayā ca ghṛṇānidhe || 27 ||
[Analyze grammar]

atha caivaṃ karomīti labdhānujñastu deśikaḥ |
ānīyopoṣitaṃ śiṣyaṃ haviṣyāśinameva vā || 28 ||
[Analyze grammar]

ekāśanaṃ vā virataṃ snātaṃ prātaḥkṛtakriyam |
japaṃtaṃ praṇavaṃ devaṃ dhyāyaṃtaṃ kṛtamaṃgalam || 29 ||
[Analyze grammar]

dvārasya paścimasyāgramaṇḍale dakṣiṇasya vā |
darbhāsane samāsīnaṃ vidhāyodaṅmukhaṃ śiśum || 30 ||
[Analyze grammar]

svayaṃ prāgvadanastiṣṭhannūrdhvakāyaṃ kṛtāṃjalim |
saṃprokṣya prokṣaṇautoyairmūrdhanyastreṇa mudrayā || 31 ||
[Analyze grammar]

puṣpakṣepeṇa saṃtāḍya badhnīyāllocanaṃ guruḥ |
dukūlārdhena vastreṇa maṃtritena navena ca || 32 ||
[Analyze grammar]

tataḥ praveśayecchiṣyaṃ gururdvāreṇa maṃḍalam |
so 'pi teneritaḥ śaṃbhorācarettriḥ pradakṣiṇam || 33 ||
[Analyze grammar]

tatassuvarṇasaṃmiśraṃ dattvā puṣpāṃjaliṃ prabhoḥ |
prāṅmukhaścodaṅmukho vā praṇameddaṃḍavatkṣito || 34 ||
[Analyze grammar]

tatassaṃprokṣya mūlena śirasyastreṇa pūrvavat |
saṃtāḍya deśikastasya mocayennetrabaṃdhanam || 35 ||
[Analyze grammar]

sa dṛṣṭvā maṃḍalaṃ bhūyaḥ praṇametsāñjaliḥ prabhum |
athāsīnaṃ śivācāryo maṃḍalasya tu dakṣiṇe || 36 ||
[Analyze grammar]

upaveśyātmanassavye śiṣyaṃ darbhāsane guruḥ |
ārādhya ca mahādevaṃ śivahastaṃ pravinyaset || 37 ||
[Analyze grammar]

śivatejomayaṃ pāṇiṃ śivamaṃtramudīrayet |
śivābhimānasaṃpanno nyasecchiṣyasya mastake || 38 ||
[Analyze grammar]

sarvāṃgālaṃbanaṃ caiva kuryāttenaiva deśikaḥ |
śiṣyo 'pi praṇamedbhūmau deśikākṛtamīśvaram || 39 ||
[Analyze grammar]

tataśśivānale devaṃ samabhyarcya yathāvidhi |
hutāhutitrayaṃ śiṣyamupaveśya yathā purā || 40 ||
[Analyze grammar]

darbhāgraiḥ saṃspṛśaṃstaṃ ca vidyayātmānamāviśet |
namaskṛtya mahādevaṃ nāḍīsaṃdhānamācaret || 41 ||
[Analyze grammar]

śivaśāstroktamārgeṇa kṛtvā prāṇasya nirgamam |
śiṣyadehapraveśaṃ ca smṛtvā maṃtrāṃstu tarpayet || 42 ||
[Analyze grammar]

saṃtarpaṇāya mūlasya tenaivāhutayo daśa |
deyāstisrastathāṃgānāmaṃgaireva yathākramam || 43 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ dattvā prāyaścittāya deśikaḥ |
punardaśāhutīnkuryānmūlamaṃtreṇa maṃtravit || 44 ||
[Analyze grammar]

punaḥ saṃpūjya deveśaṃ samyagācamya deśikaḥ |
hutvā caiva yathānyāyaṃ svajātyā vaiśyamuddharet || 45 ||
[Analyze grammar]

tasyaivaṃ janayetkṣātramuddhāraṃ ca tataḥ punaḥ |
kṛtvā tathaiva vipratvaṃ janayedasya deśikaḥ || 46 ||
[Analyze grammar]

rājanyaṃ caivamuddhṛtya kṛtvā vipraṃ punastayoḥ |
rudratvaṃ janayedvipre rudranāmaiva sādhayet || 47 ||
[Analyze grammar]

prokṣaṇaṃ tāḍanaṃ kṛtvā śiśossvātmānamātmani |
śivātmakamanusmṛtya sphuraṃtaṃ visphuliṃgavat || 48 ||
[Analyze grammar]

nāḍyā yathoktayā vāyuṃ recayenmaṃtrato guruḥ |
nirgamya praviśennāḍyā śiṣyasya hṛdayaṃ tathā || 49 ||
[Analyze grammar]

praviśya tasya caitanyaṃ nīlabindunibhaṃ smaran |
svatejasāpāstamalaṃ jvalaṃtamanuciṃtayet || 50 ||
[Analyze grammar]

tamādāya tayā nāḍyā maṃtrī saṃhāramudrayā |
na pūrakeṇa niveśyainamekībhāvārthamātmanaḥ || 51 ||
[Analyze grammar]

kuṃbhakena tathā nāḍyā recakena yathā purā |
tasmādādāya śiṣyasya hṛdaye tanniveśayet || 52 ||
[Analyze grammar]

tamālabhya śivāllabdhaṃ tasmai dattvopavītakam |
hutvāhutitrayaṃ paścāddadyātpūrṇāhutiṃ tataḥ || 53 ||
[Analyze grammar]

devasya dakṣiṇe śiṣyamupaveśyavarāsane |
kuśapuṣpaparistīrṇe baddhāṃjalirudaṅmukham || 54 ||
[Analyze grammar]

svastikāsanamārūḍhaṃ vidhāya prāṅmukhaḥ svayam |
varāsanasthito maṃtrairmahāmaṃgalaniḥsvanaiḥ || 55 ||
[Analyze grammar]

samādāya ghaṭaṃ pūrṇaṃ pūrṇameva prasāditam |
dhyāyamānaḥ śivaṃ śiṣyamābhiṣiṃceta deśikaḥ || 56 ||
[Analyze grammar]

athāpanudya snānāṃbu paridhāya sitāṃbaram |
ācāntolaṃkṛtaśśiṣyaḥ prāṃjalirmaṃḍapaṃ vrajet || 57 ||
[Analyze grammar]

upaveśya yathāpūrvaṃ taṃ gururdarbhaviṣṭare |
saṃpūjya maṃḍalaṃ devaṃ karanyāsaṃ samācaret || 58 ||
[Analyze grammar]

tatastu bhasmanā devaṃ dhyāyanmanasi deśikaḥ |
samālabheta pāṇibhyāṃ śiśuṃ śivamudīrayet || 59 ||
[Analyze grammar]

atha tasya śivācāryo dahanaplāvanādikam |
sakalīkaraṇaṃ kṛtvā mātṛkānyāsavartmanā || 60 ||
[Analyze grammar]

tataḥ śivāsanaṃ dhyātvā śiṣyamūrdhni deśikaḥ |
tatrāvāhya yathānyāyamarcayenmanasā śivam || 61 ||
[Analyze grammar]

prārthayetprāṃjalirdevaṃ nityamatra sthito bhava |
iti vijñāpya taṃ śaṃbhostejasā bhāsuraṃ smaret || 62 ||
[Analyze grammar]

saṃpūjyātha śivaṃ śaivīmājñāṃ prāpya śivātmikām |
karṇe śiṣyasya śanakaiśśivamantramudīrayet || 63 ||
[Analyze grammar]

sa tu baddhāṃjaliḥ śrutvā mantraṃ tadgatamānasaḥ |
śanaistaṃ vyāharecchiṣyaśivācāryasya śāsanāt || 64 ||
[Analyze grammar]

tataḥ śāktaṃ ca saṃdiśya mantraṃ mantravicakṣaṇaḥ |
uccārayitvā ca sukhaṃ tasmai maṃgalamādiśet || 65 ||
[Analyze grammar]

tatassamāsānmantrārthaṃ vācyavācakayogataḥ |
samadiśyeśvaraṃ rūpaṃ yogamāsanamādiśet || 66 ||
[Analyze grammar]

atha gurvājñayā śiṣyaḥ śivāgnigurusannidhau |
bhaktyaivamabhisaṃdhāya dīkṣāvākyamudīrayet || 67 ||
[Analyze grammar]

varaṃ prāṇaparityāgaśchedanaṃ śiraso 'pi vā |
na tvanabhyarcya bhuṃjīya bhagavantaṃ trilocanam || 68 ||
[Analyze grammar]

sa eva dadyānniyato yāvanmohaviparyayaḥ |
tāvadārādhayeddevaṃ tanniṣṭhastatparāyaṇaḥ || 69 ||
[Analyze grammar]

tataḥ sa samayo nāma bhaviṣyati śivāśrame |
labdhādhikāro gurvājñāpālakastadvaśo bhavet || 70 ||
[Analyze grammar]

ataḥ paraṃ nyastakaro bhasmādāya svahastataḥ |
dadyācchiṣyāya mūlena rudrākṣaṃ cābhimaṃtritam || 71 ||
[Analyze grammar]

pratimā vāpi devasya gūḍhadehamathāpi vā |
pūjāhomajapadhyānasādhanāni ca saṃbhave || 72 ||
[Analyze grammar]

sopi śiṣyaḥ śivācāryāllabdhāni bahumānataḥ |
ādadītājñayā tasya deśikasya na cānyathā || 73 ||
[Analyze grammar]

ācāryādāptamakhilaṃ śirasyādhāya bhaktitaḥ |
rakṣayetpūjayecchaṃbhuṃ maṭhe vā gṛha evavā || 74 ||
[Analyze grammar]

ataḥ paraṃ śivācāramādiśedasya deśikaḥ |
bhaktiśraddhānusāreṇa prajñāyāścānusārataḥ || 75 ||
[Analyze grammar]

yaduktaṃ yatsamājñātaṃ yaccaivānyatprakīrtitam |
śivācāryeṇa samaye tatsarvaṃ śirasā vahet || 76 ||
[Analyze grammar]

śivāgamasya grahaṇaṃ vācanaṃ śravaṇaṃ tathā |
deśikadeśataḥ kuryānna svecchāto na cānyataḥ || 77 ||
[Analyze grammar]

iti saṃkṣepataḥ proktaḥ saṃskāraḥ samayāhvayaḥ |
sākṣācchivapuraprāptau nṛṇāṃ paramasādhanam || 78 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: