Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

īśvara uvāca |
ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnaṃ varānane |
ājñārthaṃ dakṣiṇāhīnaṃ sadā japtaṃ ca niṣphalam |
ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ mamātmakam |
evaṃ ceddakṣiṇāyuktaṃ maṃtrasiddhirmahatphalam || 1 ||
[Analyze grammar]

upagamya guruṃ vipramācāryaṃ tattvavedinam |
jāpitaṃ sadguṇopetaṃ dhyānayogaparāyaṇam |
toṣayettaṃ prayatnena bhāvaśuddhisamanvitaḥ |
vācā ca manasā caiva kāyena draviṇena ca || 3 ||
[Analyze grammar]

ācāryaṃ pūjayedvipraḥ sarvadātiprayatnataḥ |
hastyaśvaratharatnāni kṣetrāṇi ca gṛhāṇi ca |
bhūṣaṇāni ca vāsāṃsi dhānyāni ca dhanāni ca |
etāni gurave dadyādbhaktyā ca vibhave sati || 5 ||
[Analyze grammar]

vittaśāṭhyaṃ na kurvīta yadīcchetsiddhimātmanaḥ |
paścānnivedya svātmānaṃ gurave saparicchadam |
evaṃ saṃpūjya vidhivadyathāśaktitvavaṃcayan |
ādadīta gurormaṃtraṃ jñānaṃ caiva krameṇa tu || 7 ||
[Analyze grammar]

evaṃ tuṣṭo guruḥ śiṣyaṃ pūjakaṃ vatsaroṣitam |
śuśrūṣumanahaṃkāraṃ snātaṃ śucimupoṣitam |
snāpayitvā viśuddhyarthaṃ pūrṇakuṃbhaghṛtena vai |
jalena mantraśuddhena puṇyadravyayutena ca || 9 ||
[Analyze grammar]

alaṃkṛtya suveṣaṃ ca gaṃdhasragvastrabhūṣaṇaiḥ |
puṇyāhaṃ vācayitvā ca brāhmaṇānabhipūjya ca |
samudratīre nadyāṃ ca goṣṭhe devālaye 'pi vā |
śucau deśe gṛhe vāpi kāle siddhikare tithau || 11 ||
[Analyze grammar]

nakṣatre śubhayoge ca sarvadoṣavivarjite |
anugṛhya tato dadyājjñānaṃ mama yathāvidhi |
svareṇoccārayetsamyagekāṃte 'tiprasannadhīḥ |
uccāryoccārayitvā tamāvayormaṃtramuttamam || 13 ||
[Analyze grammar]

śivaṃ cāstu śubhaṃ cāstu śobhano 'stu priyo 'stviti |
evaṃ dadyādgururmaṃtramājñāṃ caiva tataḥ param |
evaṃ labdhvā gurormaṃtramājñāṃ caiva samāhitaḥ |
saṃkalpya ca japennityaṃ puraścaraṇapūrvakam || 15 ||
[Analyze grammar]

yāvajjīvaṃ japennityamaṣṭottarasahasrakam |
ananyastatparo bhūtvā sa yāti paramāṃ gatim |
japedakṣaralakṣaṃ vai caturguṇitamādarāt |
naktāśī saṃyamī yassa pauraścaraṇikaḥ smṛtaḥ || 17 ||
[Analyze grammar]

yaḥ puraścaraṇaṃ kṛtvā nityajāpī bhavetpunaḥ |
tasya nāsti samo loke sa siddhaḥ siddhado bhavet |
snānaṃ kṛtvā śucau deśe baddhvā ruciramānasam |
tvayā māṃ hṛdi saṃciṃtya saṃciṃtya svaguruṃ tataḥ || 19 ||
[Analyze grammar]

udaṅmukhaḥ prāṅmukho vā maunī caikāgramānasaḥ |
viśodhya pañcatattvāni dahanaplāvanādibhiḥ |
mantranyāsādikaṃ kṛtvā saphalīkṛtavigrahaḥ |
āvayorvigrahau dhyāyanprāṇāpānau niyamya ca || 21 ||
[Analyze grammar]

vidyāsthānaṃ svakaṃ rūpamṛṣiñchando 'dhidaivatam |
bījaṃ śaktiṃ tathā vākyaṃ smṛtvā pañcākṣarīṃ japet |
uttamaṃ mānasaṃ jāpyamupāṃśuṃ caivamadhyamam |
adhamaṃ vācikaṃ prāhurāgamārthaviśāradāḥ || 23 ||
[Analyze grammar]

uttamaṃ rudradaivatyaṃ madhyamaṃ viṣṇudaivatam |
adhamaṃ brahmadaivatyamityāhuranupūrvaśaḥ |
yaduccanīcasvaritaiḥspaṣṭāspaṣṭapadākṣaraiḥ |
maṃtramuccārayedvācā vāciko 'yaṃ japassmṛtaḥ || 25 ||
[Analyze grammar]

jihvāmātraparispaṃdādīṣaduccārito 'pi vā |
aparairaśrutaḥ kiṃcicchruto vopāṃśurucyate |
dhiyā yadakṣaraśreṇyā varṇādvarṇaṃ padātpadam |
śabdārthaciṃtanaṃ bhūyaḥ kathyate mānaso japaḥ || 27 ||
[Analyze grammar]

vācikastveka eva syādupāṃśuḥ śatamucyate |
sāhasraṃ mānasaḥ proktaḥ sagarbhastu śatādhikaḥ |
prāṇāyāmasamāyuktassagarbho japa ucyate |
ādyaṃtayoragarbho 'pi prāṇāyāmaḥ praśasyate || 29 ||
[Analyze grammar]

catvāriṃśatsamāvṛttīḥ prāṇānāyamya saṃsmaret |
maṃtraṃ maṃtrārthaviddhīmānaśaktaḥ śaktito japet |
pañcakaṃ trikamekaṃ vā prāṇāyāmaṃ samācaret |
agarbhaṃ vā sagarbhaṃ vā sagarbhastatra śasyate || 31 ||
[Analyze grammar]

sagarbhādapi sāhasraṃ sadhyāno japa ucyate |
eṣu pañcavidheṣvekaḥ kartavyaḥ śaktito japaḥ |
aṅgulyā japasaṃkhyānamekamevamudāhṛtam |
rekhayāṣṭaguṇaṃ vidyātputrajīvairdaśādhikam || 33 ||
[Analyze grammar]

śataṃ syācchaṃkhamaṇibhiḥ pravālaistu sahasrakam |
sphaṭikairdaśasāhasraṃ mauktikairlakṣamucyate |
padmākṣairdaśalakṣantu sauvarṇaiḥ koṭirucyate |
kuśagraṃthyā ca rudrākṣairanaṃtaguṇitaṃ bhavet || 35 ||
[Analyze grammar]

triṃśadakṣaiḥ kṛtā mālā dhanadā japakarmaṇi |
saptaviṃśatisaṃkhyātairakṣaiḥ puṣṭipradā bhavet |
pañcaviṃśatisaṃkhyātaiḥ kṛtā muktiṃ prayacchati |
akṣaistu pañcadaśabhirabhicāraphalapradā || 37 ||
[Analyze grammar]

aṃguṣṭhaṃ mokṣadaṃ vidyāttarjanīṃ śatrunāśinīm |
madhyamāṃ dhanadāṃ śāṃtiṃ karotyeṣā hyanāmikā |
aṣṭottaraśataṃ mālā tatra syāduttamottamā |
śatasaṃkhyottamā mālā pañcāśadbhistu madhyamā || 39 ||
[Analyze grammar]

catuḥ pañcāśadakṣaistu hṛcchreṣṭhā hi prakīrtitā |
ityevaṃ mālayā kuryājjapaṃ kasmai na darśayet |
kaniṣṭhā kṣariṇī proktā japakarmaṇi śobhanā |
aṃguṣṭhena japejjapyamanyairaṃgulibhissaha || 41 ||
[Analyze grammar]

aṃguṣṭhena vinā japyaṃ kṛtaṃ tadaphalaṃ yataḥ |
gṛhe japaṃ samaṃ vidyādgoṣṭhe śataguṇaṃ viduḥ |
puṇyāraṇye tathārāme sahasraguṇamucyate |
ayutaṃ parvate puṇye nadyāṃ lakṣamudāhṛtam || 43 ||
[Analyze grammar]

koṭiṃ devālaye prāhuranantaṃ mama sannidhau |
sūryasyāgnerguroriṃdordīpasya ca jalasya ca |
viprāṇāṃ ca gavāṃ caiva sannidhau śasyate japaḥ |
tatpūrvābhimukhaṃ vaśyaṃ dakṣiṇaṃ cābhicārikam || 45 ||
[Analyze grammar]

paścimaṃ dhanadaṃ vidyādauttaraṃ śātidaṃ bhavet |
sūryāgnivipradevānāṃ gurūṇāmapi sannidhau |
anyeṣāṃ ca prasaktānāṃ mantraṃ na vimukho japet |
uṣṇīṣī kuṃcukī namro muktakeśo galāvṛtaḥ || 47 ||
[Analyze grammar]

apavitrakaro 'śuddho vilapanna japetkvacit |
krodhaṃ madaṃ kṣutaṃ trīṇi niṣṭhīvanavijṛṃbhaṇe |
darśanaṃ ca śvanīcānāṃ varjayejjapakarmaṇi |
ācametsaṃbhave teṣāṃ smaredvā māṃ tvayā saha || 49 ||
[Analyze grammar]

jyotīṃṣi ca prapaśyedvā kuryādvā prāṇasaṃyamam |
anāsanaḥ śayāne vā gacchannutthita eva vā |
rathyāyāmaśive sthāne na japettimirāntare |
prasārya na japetpādau kukkuṭāsana eva vā || 51 ||
[Analyze grammar]

yānaśayyādhirūḍho vā ciṃtāvyākulito 'tha vā |
śaktaścetsarvamevaitadaśaktaḥ śaktito japet |
kimatra bahunoktena samāsena vacaḥ śṛṇu |
sadācāro japañchuddhaṃ dhyāyanbhadraṃ samaśnute || 53 ||
[Analyze grammar]

ācāraḥ paramo dharma ācāraḥ paramaṃ dhanaṃ |
ācāraḥ paramā vidyā ācāraḥ paramā gatiḥ |
ācārahīnaḥ puruṣo loke bhavati niṃditaḥ |
paratra ca sukhī na syāttasmādācāravānbhavet || 55 ||
[Analyze grammar]

yasya yadvihitaṃ karma vede śāstre ca vaidikaiḥ |
tasya tena samācāraḥ sadācāro na cetaraḥ |
sadbhirācaritatvācca sadācāraḥ sa ucyate |
sadācārasya tasyāhurāstikyaṃ mūlakāraṇam || 57 ||
[Analyze grammar]

āstikaścetpramādādyaiḥ sadācārādavicyutaḥ |
na duṣyati naro nityaṃ tasmādāstikatāṃ vrajet |
yathehāsti sukhaṃ duḥkhaṃ sukṛtairduṣkṛtairapi |
tathā paratra cāstīti matirāstikyamucyate || 59 ||
[Analyze grammar]

rahasyamanyadvakṣyāmi gopanīyamidaṃ priye |
na vācyaṃ yasya kasyāpi nāstikasyātha vā paśoḥ |
sadācāravihīnasya patitasyāntyajasya ca |
pañcākṣarātparaṃ nāsti paritrāṇaṃ kalau yuge || 61 ||
[Analyze grammar]

gacchatastiṣṭhato vāpi svecchayā karma kurvataḥ |
aśucervā śucervāpi mantro 'yanna ca niṣphalaḥ |
anācāravatāṃ puṃsāmaviśuddhaṣaḍadhvanām |
anādiṣṭo 'pi guruṇā mantro 'yaṃ na ca niṣphalaḥ || 63 ||
[Analyze grammar]

antyajasyāpi mūrkhasya mūḍhasya patitasya ca |
nirmaryādasya nīcasya maṃtro 'yaṃ na ca niṣphalaḥ |
sarvāvasthāṃ gatasyāpi mayi bhaktimataḥ param |
sidhyatyeva na saṃdeho nāparasya tu kasyacit || 65 ||
[Analyze grammar]

na lagnatithinakṣatravārayogādayaḥ priye |
asyātyaṃtamavekṣyāḥ syurnaiṣa saptassadoditaḥ |
na kadācinna kasyāpi ripureṣa mahāmanuḥ |
susiddho vāpi siddho vā sādhyo vāpi bhaviṣyati || 67 ||
[Analyze grammar]

siddhena guruṇādiṣṭassusiddha iti kathyate |
asiddhenāpi vā dattassiddhasādhyastu kevalaḥ |
asādhitassādhito vā sidhyatvena na saṃśayaḥ |
śraddhātiśayayuktasya mayi maṃtre tathā gurau || 69 ||
[Analyze grammar]

tasmānmaṃtrāntarāṃstyaktvā sāpāyān 1 dhikārataḥ |
āśrametparamāṃ vidyāṃ sākṣātpañcākṣarīṃ budhaḥ |
maṃtrāntareṣu siddheṣu maṃtra eṣa na sidhyati |
siddhe tvasminmahāmaṃtre te ca siddhā bhavaṃtyuta || 71 ||
[Analyze grammar]

yathā deveṣvalabdho 'smi labdheṣvapi maheśvari |
mayi labdhe tu te labdhā maṃtreṣveṣu samo vidhiḥ |
ye doṣāssarvamaṃtrāṇāṃ na te 'sminsaṃbhavaṃtyapi |
asya maṃtrasya jātyādīnanapekṣya pravartanāt || 73 ||
[Analyze grammar]

tathāpi naiva kṣudreṣu phaleṣu prati yogiṣu |
sahasā viniyuṃjīta tasmādeṣa mahābalaḥ |
upamanyuruvāca |
evaṃ sākṣānmahādevyai mahādevena śūlinā |
hitā ya jagatāmuktaḥ pañcākṣaravidhiryathā || 75 ||
[Analyze grammar]

ya idaṃ kīrtayedbhaktyā śṛṇuyādvā samāhitaḥ |
sarvapāpavinirmuktaḥ prayāti paramāṃ gatim || 77 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: