Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

kṛṣṇa uvāca |
bhagavansarvayogīṃdra gaṇeśvara munīśvara |
ṣaḍānanasamaprakhya sarvajñānanidhe guro |
prāyastvamavatīryorvyāṃ pāśavicchittaye nṛṇām |
maharṣivapurāsthāya sthito 'si parameśvara || 1 ||
[Analyze grammar]

anyathā hi jagatyasmin devo vā dānavo 'pi vā |
tvattonyaḥ paramaṃ bhāvaṃ ko jānīyācchivātmakam |
tasmāttava mukhodgīrṇaṃ sākṣādiva pinākinaḥ |
śivajñānāmṛtaṃ pītvā na me tṛptamabhūnmanaḥ || 3 ||
[Analyze grammar]

sākṣātsarvajagatkarturbharturaṃkaṃ samāśritā |
bhagavankinnu papraccha bhartāraṃ parameśvarī |
upamanyuruvāca |
sthāne pṛṣṭaṃ tvayā kṛṣṇa tadvakṣyāmi yathātatham |
bhavabhaktasya yuktasya tava kalyāṇacetasaḥ || 5 ||
[Analyze grammar]

mahīdharavare divye maṃdare cārukaṃdare |
devyā saha mahādevo divyo dhyānagato 'bhavat |
tadā devyāḥ priyasakhī susmitāsyā śubhāvatī |
phullānyatimanojñāni puṣpāṇi samudāharat || 7 ||
[Analyze grammar]

tataḥ svamaṃkamāropya devīṃ devavarorahaḥ |
alaṃkṛtya ca taiḥ puṣpairāste hṛṣṭataraḥ svayam |
athāṃtaḥpuracāriṇyo devyo divyavibhūṣaṇāḥ |
aṃtaraṃgā gaṇendrāśca sarvalokamaheśvarīm || 9 ||
[Analyze grammar]

bhartāraṃ paripūrṇaṃ ca sarvalokamaheśvaram |
cāmarāsaktahastāśca devīṃ devaṃ siṣevire |
tataḥ priyāḥ kathā vṛttā vinodāya maheśayoḥ |
trāṇāya ca nṛṇāṃ loke ye śivaṃ śaraṇaṃ gatāḥ || 11 ||
[Analyze grammar]

tadāvasaramālokya sarvalokamaheśvarī |
bhartāraṃ paripapraccha sarvalokamaheśvaram |
devyuvāca |
kena vaśyo mahādevo martyānāṃ maṃdacetasām |
ātmatattvādyaśaktānāmātmanāmakṛtātmanām || 13 ||
[Analyze grammar]

īśvara uvāca |
na karmaṇā na tapasā na japairnāsanādibhiḥ |
na jñānena na cānyena vaśyo 'haṃ śraddhayā vinā |
śraddhā mayyasti cetpuṃsāṃ yena kenāpi hetunā |
vaśyaḥ spṛśyaśca dṛśyaśca pūjyassaṃbhāṣya eva ca || 15 ||
[Analyze grammar]

sādhyā tasmānmayi śaddhā māṃ vaśīkartumicchatā |
śraddhā hetussvadharmasya rakṣaṇaṃ varṇināmiha |
svavarṇāśramadharmeṇa vartate yastu mānavaḥ |
tasyaiva bhavati śraddhā mayi nānyasya kasyacit || 17 ||
[Analyze grammar]

āmnāyasiddhamakhilaṃ dharmamāśramiṇāmiha |
brahmaṇā kathitaṃ pūrvaṃ mamaivājñāpurassaram |
sa tu paitāmaho dharmo bahuvittakriyānvitaḥ |
nātyanta phalabhūyiṣṭhaḥ kleśāyā sasamanvitaḥ || 19 ||
[Analyze grammar]

tena dharmeṇa mahatāṃ śraddhāṃ prāpya sudurllabhām |
varṇino ye prapadyaṃte māmananyasamāśrayāḥ |
teṣāṃ sukhena mārgeṇa dharmakāmārthamuktayaḥ || 20 ||
[Analyze grammar]

varṇāśramasamācāro mayā bhūyaḥ prakalpitaḥ |
tasminbhaktimatāmeva madīyānāṃ tu varṇinām |
adhikāro na cānyeṣāmityājñā naiṣṭhikī mama || 22 ||
[Analyze grammar]

tadājñaptena mārgeṇa varṇino madupāśrayāḥ |
malamāyādipāśebhyo vimuktā matprasādataḥ |
paraṃ madīyamāsādya punarāvṛttidurlabham |
paramaṃ mama sādharmyaṃ prāpya nirvṛtimāyayuḥ || 24 ||
[Analyze grammar]

tasmāllabdhvāpyalabdhvā vā varṇadharmaṃ mayeritam |
āśritya mama bhaktaścetsvātmanātmānamuddharet |
alabdhalābha evaiṣa koṭikoṭiguṇādhikaḥ |
tasmānme mukhato labdhaṃ varṇadharmaṃ samācaret || 25 ||
[Analyze grammar]

mamāvatārā hi śubhe yogācāryacchalena tu |
sarvāṃtareṣu santyārye saṃtatiśca sahasraśaḥ |
ayuktānāmabuddhīnāmabhaktānāṃ sureśvari |
durlabhaṃ saṃtatijñānaṃ tato yatnātsamāśrayet || 27 ||
[Analyze grammar]

sā hānistanmahacchidraṃ sa mohassāṃdhamūkatā |
yadanyatra śramaṃ kuryānmokṣamārgabahiṣkṛtaḥ |
jñānaṃ kriyā ca caryā ca yogaśceti sureśvari |
catuṣpādaḥ samākhyāto mama dharmassanātanaḥ || 29 ||
[Analyze grammar]

paśupāśapatijñānaṃ jñānamityabhidhīyate |
ṣaḍadhvaśuddhirvidhinā gurvadhīnā kriyocyate |
varṇāśramaprayuktasya mayaiva vihitasya ca |
mamārcanādidharmasya caryā caryeti kathyate || 31 ||
[Analyze grammar]

maduktenaiva mārgeṇa mayyavasthitacetasaḥ |
vṛttyaṃtaranirodho yo yoga ityabhidhīyate |
aśvamedhagaṇācchreṣṭhaṃ devi cittaprasādhanam |
muktidaṃ ca tathā hyetadduṣprāpyaṃ viṣayaiṣiṇām || 33 ||
[Analyze grammar]

vijiteṃdriyavargasya yamena niyamena ca |
pūrvapāpaharo yogo viraktasyaiva kathyate |
vairāgyājjāyate jñānaṃ jñānādyogaḥ pravartate || 35 ||
[Analyze grammar]

yogajñaḥ patito vāpi mucyate nātra saṃśayaḥ |
dayā kāryātha satatamahiṃsā jñānasaṃgrahaḥ |
satyamasteyamāstikyaṃ śraddhā ceṃdriyanigrahaḥ || 37 ||
[Analyze grammar]

adhyāpanaṃ cādhyayanaṃ yajanaṃ yājanaṃ tathā |
dhyānamīśvarabhāvaśca satataṃ jñānaśīlatā |
ya evaṃ vartate vipro jñānayogasya siddhaye |
acirādeva vijñānaṃ labdhvā yogaṃ ca viṃdati |
dagdhvā dehamimaṃ jñānī kṣaṇājjñānāgninā priye || 39 ||
[Analyze grammar]

prasādānmama yogajñaḥ karmabaṃdhaṃ prahāsyati |
puṇyaḥpuṇyātmakaṃ karmamuktestatpratibaṃdhakam |
tasmānniyogato yogī puṇyāpuṇyaṃ vivarjayet || 41 ||
[Analyze grammar]

phalakāmanayā karmakaraṇātpratibadhyate |
na karmamātrakaraṇāttasmātkarmaphalaṃ tyajet |
prathamaṃ karmayajñena bahiḥ sampūjya māṃ priye |
jñānayogarato bhūtvā paścādyogaṃ samabhyaset || 42 ||
[Analyze grammar]

vidite mama yāthātmye karmayajñena dehinaḥ |
na yajaṃti hi māṃ yuktāḥ samaloṣṭāśmakāṃcanāḥ |
nityayukto muniḥ śreṣṭho madbhaktaśca samāhitaḥ |
jñānayogarato yogī mama sāyujyamāpnuyāt || 44 ||
[Analyze grammar]

athāviraktacittā ye varṇino madupāśritāḥ |
jñānacaryākriyāsveva te 'dhikuryustadarhakāḥ |
dvidhā matpūjanaṃ jñeyaṃ bāhyamābhyaṃtaraṃ tathā |
vāṅmanaḥkāyabhedācca tridhā madbhajanaṃ viduḥ || 46 ||
[Analyze grammar]

tapaḥ karma japo dhyānaṃ jñānaṃ vetyanupūrvaśaḥ |
pañcadhā kathyate sadbhistadeva bhajanaṃ punaḥ |
anyātmaviditaṃ bāhyamasmadabhyarcanādikam |
tadeva tu svasaṃvedyamābhyaṃtaramudāhṛtam || 48 ||
[Analyze grammar]

manomatpravaṇaṃ cittaṃ na manomātramucyate |
mannāmaniratā vāṇī vāṅmatā khalu netarā |
liṃgairmacchāsanādiṣṭaistripuṃḍrādibhiraṃkitaḥ |
mamopacāranirataḥ kāyaḥ kāyo na cetaraḥ || 50 ||
[Analyze grammar]

madarcākarma vijñeyaṃ bāhye yāgādinocyate |
madarthe dehasaṃśoṣastapaḥ kṛcchrādi no matam |
japaḥ pañcākṣarābhyāsaḥ praṇavābhyāsa eva ca |
rudrādhyāyādikābhyāso na vedādhyayanādikam || 52 ||
[Analyze grammar]

dhyānammadrūpaciṃtādyaṃ nātmādyarthasamādhayaḥ |
mamāgamārthavijñānaṃ jñānaṃ nānyārthavedanam |
bāhye vābhyaṃtare vātha yatra syānmanaso ratiḥ |
prāgvāsanāvaśāddevi tattvaniṣṭhāṃ samācaret || 54 ||
[Analyze grammar]

bāhyādābhyaṃtaraṃ śreṣṭhaṃ bhavecchataguṇādhikam |
asaṃkaratvāddoṣāṇāṃ dṛṣṭānāmapyasambhavāt |
śaucamābhyaṃtaraṃ vidyānna bāhyaṃ śaucamucyate |
aṃtaḥ śaucavimuktātmā śucirapyaśuciryataḥ || 56 ||
[Analyze grammar]

bāhyamābhyaṃrtaraṃ caiva bhajanaṃ bhavapūrvakam |
na bhāvarahitaṃ devi vipralaṃbhaikakāraṇam |
kṛtakṛtyasya pūtasya mama kiṃ kriyate naraiḥ |
bahirvābhyaṃtaraṃ vātha mayā bhāvo hi gṛhyate || 58 ||
[Analyze grammar]

bhāvaikātmā kriyā devi mama dharmassanātanaḥ |
manasā karmaṇā vācā hyanapekṣya phalaṃ kvacit |
phaloddeśena deveśi laghurmama samāśrayaḥ |
phalārthī tadabhāve māṃ parityaktuṃ kṣamo yataḥ || 60 ||
[Analyze grammar]

phalārthino 'pi yasyaiva mayi cittaṃ pratiṣṭhitam |
bhāvānurūpaphaladastasyāpyahamanindite |
phalānapekṣayā yeṣāṃ mano matpravaṇaṃ bhavet |
prārthayeyuḥ phalaṃ paścādbhaktāste 'pi mama priyāḥ || 62 ||
[Analyze grammar]

prāksaṃskāravaśādeva ye viciṃtya phalāphale |
vivaśā māṃ prapadyaṃte mama priyatamā matāḥ |
mallābhānna paro lābhasteṣāmasti yathātatham |
mamāpi lābhastallābhānnāparaḥ parameśvari || 64 ||
[Analyze grammar]

madanugrahatasteṣāṃ bhāvo mayi samarpitaḥ |
phalaṃ paramanirvāṇaṃ prayacchati balādiva |
mahātmanāmananyānāṃ mayi saṃnyastacetasām |
aṣṭadhā lakṣaṇaṃ prāhurmama dharmādhikāriṇām || 66 ||
[Analyze grammar]

madbhaktajanavātsalyaṃ pūjāyāṃ cānumodanam |
svayamabhyarcanaṃ caiva madarthe cāṃgaceṣṭitam |
matkathāśravaṇe bhaktiḥ svaranetrāṃgavikriyāḥ |
mamānusmaraṇaṃ nityaṃ yaśca māmupajīvati || 68 ||
[Analyze grammar]

evamaṣṭavidhaṃ cihnaṃ yasminmlecche 'pi vartate |
sa viprendro muniḥ śrīmānsa yatissa ca paṃḍitaḥ |
na me priyaścaturvedī madbhakto śvapaco 'pi yaḥ |
tasmai deyaṃ tato grāhyaṃ sa ca pūjyo yathā hyaham || 70 ||
[Analyze grammar]

patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati |
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati || 72 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: