Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

oṃ |
namassamastasaṃsāracakrabhramaṇahetave |
gaurīkucataṭadvandvakuṃkumāṃkitavakṣase || 1 ||
[Analyze grammar]

sūta uvāca |
uktvā bhagavato labdhaprasādādupamanyunā |
niyamādutthito vāyurmadhye prāpte divākare || 2 ||
[Analyze grammar]

ṛṣayaścāpi te sarve naimiṣāraṇyavāsinaḥ |
athāyamarthaḥ praṣṭavya iti kṛtvā viniścayam || 3 ||
[Analyze grammar]

kṛtvā yathā svakaṃ kṛtyaṃ pratyahaṃ te yathā purā |
bhagavaṃtamupāyāṃtaṃ samīkṣya samupāviśan || 4 ||
[Analyze grammar]

athāsau niyamasyāṃte bhagavānambarodbhavaḥ |
madhye munisabhāyāstu bheje kḷptaṃ varāsanam || 5 ||
[Analyze grammar]

sukhāsanopaviṣṭaśca vāyurlokanamaskṛtaḥ |
śrīmadvibhūtimīśasya hṛdi kṛtvedamabravīt || 6 ||
[Analyze grammar]

taṃ prapadye mahādevaṃ sarvajñamaparājitam |
vibhūtissakalaṃ yasya carācaramidaṃ jagat || 7 ||
[Analyze grammar]

ityākarṇya śubhāṃ vāṇīmṛṣayaḥ kṣīṇakalmaṣāḥ |
vibhūtivistaraṃ śrotumūcuste paramaṃ vacaḥ || 8 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
uktaṃ bhagavatā vṛttamupamanyormahātmanaḥ |
kṣīrārthenāpi tapasā yatprāptaṃ parameśvarāt || 9 ||
[Analyze grammar]

dṛṣṭo 'sau vāsudevena kṛṣṇenākliṣṭakarmaṇā |
dhaumyāgrajastatastena kṛtvā pāśupataṃ vratam || 10 ||
[Analyze grammar]

prāptaṃ ca paramaṃ jñānamiti prāgeva śuśruma |
kathaṃ sa labdhavān kṛṣṇo jñānaṃ pāśupataṃ param || 11 ||
[Analyze grammar]

vāyuruvāca |
svecchayā hyavatīrṇopi vāsudevassanātanaḥ |
niṃdayanniva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ || 12 ||
[Analyze grammar]

putrārthaṃ hi tapastaptuṃ gatastasya mahāmuneḥ |
āśramaṃ munibhirdṛṣṭaṃ dṛṣṭavāṃstatra vai munim || 13 ||
[Analyze grammar]

bhasmāvadātasarvāṃgaṃ tripuṃḍrāṃkitamastakam |
rudrākṣamālābharaṇaṃ jaṭāmaṃḍalamaṃḍitam || 14 ||
[Analyze grammar]

tacchiṣyabhūtairmunibhiśśāstrairvedamivāvṛtam |
śivadhyānarataṃ śāṃtamupamanyuṃ mahādyutim || 15 ||
[Analyze grammar]

namaścakāra taṃ dṛṣṭvā hṛṣṭasarvatanūruhaḥ |
bahumānena kṛṣṇo 'sau triḥ kṛtvā tu pradakṣiṇām || 16 ||
[Analyze grammar]

stutiṃ cakāra suprītyā nataskaṃdhaḥ kṛtāñjaliḥ |
tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ || 16 ||
[Analyze grammar]

naṣṭamāsīnmalaṃ sarvaṃ māyājaṃ kārmameva ca |
tapaḥkṣīṇamalaṃ kṛṣṇamupamanyuryathāvidhiḥ || 17 ||
[Analyze grammar]

bhasmanoddhūlya taṃ mantrairagnirityādibhiḥ kramāt |
atha pāśupataṃ sākṣādvrataṃ dvādaśamāsikam || 18 ||
[Analyze grammar]

kārayitvā munistasmai pradadau jñānamuttamam |
tadāprabhṛti taṃ kṛṣṇaṃ munayaśśaṃsitavratāḥ || 19 ||
[Analyze grammar]

divyāḥ pāśupatāḥ sarve parivṛtyopatasthire |
tato guruniyogādvai kṛṣṇaḥ paramaśaktimān || 20 ||
[Analyze grammar]

tapaścakāra putrārthaṃ sāṃbamuddiśya śaṃkaram |
tapaso tena varṣāṃte dṛṣṭo 'sau parameśvaraḥ || 21 ||
[Analyze grammar]

śriyā paramayā yuktassāṃbaśca sagaṇaśśivaḥ |
varārthamāvirbhūtasya harasya subhagākṛteḥ || 22 ||
[Analyze grammar]

stutiṃ cakāra natvāsau kṛṣṇaḥ samyakkṛtāṃjaliḥ |
sāṃbaṃ samagaṇavyagro labdhavānputramātmanaḥ || 23 ||
[Analyze grammar]

tapasā tuṣṭacittena dattaṃ viṣṇośśivena vai |
yasmātsāṃbo mahādevaḥ pradadau putramātmanaḥ || 24 ||
[Analyze grammar]

tasmājjāṃbavatīsūnuṃ sāṃbaṃ cakre sa nāmataḥ |
tadetatkathitaṃ sarvaṃ kṛṣṇasyāmitakarmaṇaḥ || 25 ||
[Analyze grammar]

maharṣerjñānalābhaśca putralābhaśca śaṃkarāt |
ya idaṃ kīrtayennityaṃ śṛṇuyācchrāvayettathā || 26 ||
[Analyze grammar]

sa viṣṇorjñānamāsādya tenaiva saha modate || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: