Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 26 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāyuruvāca |
utpādya kauśikīṃ gaurī brahmaṇe pratipādya tām |
tasya pratyupakārāya pitāmahamathābravīt || 1 ||
[Analyze grammar]

devyuvāca |
dṛṣṭaḥ kimeṣa bhavatā śārdūlo madupāśrayaḥ |
anena duṣṭasattvebhyo rakṣitaṃ mattapovanam || 2 ||
[Analyze grammar]

mayyarpitamanā eṣa bhajate māmananyadhīḥ |
asya saṃrakṣaṇādanyatpriyaṃ mama na vidyate || 3 ||
[Analyze grammar]

bhavitavyamanenāto mamāntaḥpuracāriṇā |
gaṇeśvarapadaṃ cāsmai prītyā dāsyati śaṃkaraḥ || 4 ||
[Analyze grammar]

enamagresaraṃ kṛtvā sakhībhirgantumutsahe |
pradīyatāmanujñā me prajānāṃ patinā 1 tvayā || 5 ||
[Analyze grammar]

ityuktaḥ prahasanbrahmā devīmmugdhāmiva smayan |
tasya tīvraiḥ purāvṛttairdaurātmyaṃ samavarṇayat1 || 6 ||
[Analyze grammar]

brahmovāca |
paśau devi mṛgāḥ krūrāḥ kva ca te 'nugrahaḥ śubhaḥ |
āśīviṣamukhe sākṣādamṛtaṃ kiṃ niṣicyate || 7 ||
[Analyze grammar]

vyāghramātreṇa sanneṣa duṣṭaḥ ko 'pi niśācaraḥ |
anena bhakṣitā gāvo brāhmaṇāśca tapodhanāḥ || 8 ||
[Analyze grammar]

tarpayaṃstānyathākāmaṃ kāmarūpī caratyasau |
avaśyaṃ khalu bhoktavyaṃ phalaṃ pāpasya karmaṇaḥ || 9 ||
[Analyze grammar]

ataḥ kiṃ kṛpayā kṛtyamīdṛśeṣu durātmasu |
anena devyāḥ kiṃ kṛtyaṃ prakṛtyā kaluṣātmanā || 10 ||
[Analyze grammar]

devyuvāca |
yaduktaṃ bhavatā sarvaṃ tathyamastvayamīdṛśaḥ |
tathāpi māṃ prapanno 'bhūnna tyājyo māmupāśritaḥ || 11 ||
[Analyze grammar]

brahmovāca |
asya bhaktimavijñāya prāgvṛttaṃ te niveditam |
bhaktiścedasya kiṃ pāpairna te bhaktaḥ praṇaśyati || 12 ||
[Analyze grammar]

puṇyakarmāpi kiṃ kuryāttvadīyājñānapekṣayā |
ajā prajñā purāṇī ca tvameva parameśvarī || 13 ||
[Analyze grammar]

tvadadhīnā hi sarveṣāṃ baṃdhamokṣavyavasthitiḥ |
tvadṛte paramā śaktiḥ saṃsiddhiḥ kasya karmaṇā || 14 ||
[Analyze grammar]

tvameva vividhā śaktiḥ bhavānāmatha vā svayam |
aśaktaḥ karmakaraṇe kartā vā kiṃ kariṣyati || 15 ||
[Analyze grammar]

viṣṇośca mama cānyeṣāṃ devadānavarakṣasām |
tattadaiśvaryasamprāptyai tavaivājñā hi kāraṇam || 16 ||
[Analyze grammar]

atītāḥ khalvasaṃkhyātā brahmāṇo harayo bhavāḥ |
anāgatāstvasaṃkhyātāstvadājñānuvidhāyinaḥ || 17 ||
[Analyze grammar]

tvāmanārādhya deveśi puruṣārthacatuṣṭayam |
labdhuṃ na śakyamasmābhirapi sarvaiḥ surottamaiḥ || 18 ||
[Analyze grammar]

vyatyāso 'pi bhavetsadyo brahmatvasthāvaratvayoḥ |
sukṛtaṃ duṣkṛtaṃ cāpi tvayeva sthāpitaṃ yataḥ || 19 ||
[Analyze grammar]

tvaṃ hi sarvajagadbhartuśśivasya paramātmanaḥ |
anādimadhyanidhanā śaktirādyā sanātanī || 20 ||
[Analyze grammar]

samastalokayātrārthaṃ mūrtimāviśya kāmapi |
krīḍase 2 vividhairbhāvaiḥ kastvāṃ jānāti tattvataḥ || 21 ||
[Analyze grammar]

ato duṣkṛtakarmāpi vyāghro 'yaṃ tvadanugrahāt |
prāpnotu paramāṃ siddhimatra kaḥ pratibandhakaḥ || 22 ||
[Analyze grammar]

ityātmanaḥ paraṃ bhāvaṃ smārayitvānurūpataḥ |
brahmaṇābhyarthitā gaurī tapaso 'pi nyavartata || 23 ||
[Analyze grammar]

tato devīmanujñāpya brahmaṇyantarhite sati |
devīṃ ca mātaraṃ dṛṣṭvā menāṃ himavatā saha || 24 ||
[Analyze grammar]

praṇamyāśvāsya bahudhā pitarau virahāsahau |
tapaḥ praṇayino devī tapovanamahīruhān || 25 ||
[Analyze grammar]

viprayogaśucevāgre puṣpabāṣpaṃ vimuṃcataḥ |
tattucchākhāsamārūḍhavihago dīritai rutaiḥ || 26 ||
[Analyze grammar]

vyākulaṃ bahudhā dīnaṃ vilāpamiva kurvataḥ |
sakhībhyaḥ kathayaṃtyevaṃ sattvarā bhartṛdarśane || 27 ||
[Analyze grammar]

puraskṛtya ca taṃ vyāghraṃ snehātputramivaurasam |
dehasya prabhayā caiva dīpayantī diśo daśa || 28 ||
[Analyze grammar]

prayayau maṃdaraṃ gaurī yatra bhartā maheśvaraḥ |
sarveṣāṃ jagatāṃ dhātā kartā pātā vināśakṛt || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 26

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: