Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kena mānena kālesminnāyussaṃkhyā prakalpyate |
saṃkhyārūpasya kālasya kaḥ punaḥ paramo 'vadhiḥ || 1 ||
[Analyze grammar]

vāyuruvāca |
āyuṣo 'tra nimeṣākhyamādyamānaṃ pracakṣate |
saṃkhyārūpasya kālasya śāṃttvatītakalāvadhi || 2 ||
[Analyze grammar]

akṣipakṣmaparikṣepo nimeṣaḥ parikalpitaḥ |
tādṛśānāṃ nimeṣāṇāṃ kāṣṭhā daśa ca pañca ca || 3 ||
[Analyze grammar]

kāṣṭhāṃstriṃśatkalā nāma kalāṃstriṃśanmuhūrtakaḥ |
muhūrtānāmapi triṃśadahorātraṃ pracakṣate || 4 ||
[Analyze grammar]

triṃśatsaṃkhyairahorātrairmāsaḥ pakṣadvayātmakaḥ |
jñeyaṃ pitryamahorātraṃ māsaḥ kṛṣṇasitātmakaḥ || 5 ||
[Analyze grammar]

māsaistairayanaṃ ṣaḍbhirvarṣaṃ dve cāyanaṃ matam |
laukikenaiva mānena abdo yo mānuṣaḥ smṛtaḥ || 7 ||
[Analyze grammar]

etaddivyamahorātramiti śāstrasya niścayaḥ |
dakṣiṇaṃ cāyanaṃ rātristathodagayanaṃ dinam || 8 ||
[Analyze grammar]

māsastriṃśadahorātrairdivyo mānuṣavatsmṛtaḥ |
saṃvatsaro 'pi devānāṃ māsairdvādaśabhistathā || 9 ||
[Analyze grammar]

trīṇi varṣaśatānyeva ṣaṣṭivarṣayutānyapi |
divyassaṃvatsaro jñeyo mānuṣeṇa prakīrtitaḥ || 10 ||
[Analyze grammar]

divyenaiva pramāṇena yugasaṃkhyā pravartate |
catvāri bhārate varṣe yugāni kavayo viduḥ || 11 ||
[Analyze grammar]

pūrvaṃ kṛtayugaṃ nāma tatastretā vidhīyate |
dvāparaṃ ca kaliścaiva yugānyetāni kṛtsnaśaḥ || 12 ||
[Analyze grammar]

catvāri tu sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam |
tasya tāvacchatīsaṃdhyā saṃdhyāṃśaśca tathāvidhaḥ || 13 ||
[Analyze grammar]

itareṣu sasaṃdhyeṣu sasaṃdhyāṃśeṣu ca triṣu |
ekāpāyena vartaṃte sahasrāṇi śatāni ca || 14 ||
[Analyze grammar]

etaddvādaśasāhasraṃ sādhikaṃ ca caturyugam |
caturyugasahasraṃ yatsaṃkalpa iti kathyate || 15 ||
[Analyze grammar]

caturyugaikasaptatyā manoraṃtaramucyate |
kalpe caturdaśaikasminmanūnāṃ parivṛttayaḥ || 16 ||
[Analyze grammar]

etena kramayogena kalpamanvaṃtarāṇi ca |
saprajāni vyatītāni śataśo 'tha sahasraśaḥ || 17 ||
[Analyze grammar]

ajñeyatvācca sarveṣāmasaṃkhyeyatayā punaḥ |
śakyo naivānupūrvyādvai teṣāṃ vaktuṃ suvistaraḥ || 18 ||
[Analyze grammar]

kalpo nāma divā prokto brahmaṇo 'vyaktajanmanaḥ |
kalpānāṃ vai sahasraṃ ca brāhmaṃ varṣamihocyate || 19 ||
[Analyze grammar]

varṣāṇāmaṣṭasāhasraṃ yacca tadbrahmaṇo yugam |
savanaṃ yugasāhasraṃ brahmaṇaḥ padmajanmanaḥ || 20 ||
[Analyze grammar]

savanānāṃ sahasraṃ ca triguṇaṃ trivṛtaṃ tathā |
kalpyate sakalaḥ kālo brahmaṇaḥ parameṣṭhinaḥ || 21 ||
[Analyze grammar]

tasya vai divase yāṃti caturdaśa puraṃdarāḥ |
śatāni māse catvāri viṃśatyā sahitāni ca || 22 ||
[Analyze grammar]

abde pañca sahasrāṇi catvāriṃśadyutāni ca |
catvāriṃśatsahasrāṇi pañca lakṣāṇi cāyuṣi || 23 ||
[Analyze grammar]

brahmā viṣṇordine caiko viṣṇū rudradine tathā |
īśvarasya dine rudrassadākhyasya tatheśvaraḥ || 24 ||
[Analyze grammar]

sākṣācchivasya tatsaṃkhyastathā so 'pi sadāśivaḥ |
catvāriṃśatsahasrāṇi pañcalakṣāṇi cāyuṣi || 25 ||
[Analyze grammar]

tasminsākṣācchivenaiṣa kālātmā sampravartate |
yattatsṛṣṭessamākhyātaṃ kālāntaramiha dvijāḥ |
etatkālāntaraṃ jñeyamaharvai pārameśvaram |
rātriśca tāvatī jñeyā parameśasya kṛtsnaśaḥ |
ahastasya tu yā sṛṣṭī rātriśca pralayaḥ smṛtaḥ || 26 ||
[Analyze grammar]

aharna vidyate tasya na rātririti dhārayet |
eṣopacāraḥ kriyate lokānāṃ hitakāmyayā || 27 ||
[Analyze grammar]

prajāḥ prajānāṃ patayo mūrtayaśca surāsurāḥ |
indriyāṇīndriyārthāśca mahābhūtāni pañca ca || 28 ||
[Analyze grammar]

tanmātrāṇyatha bhūtādirbuddhiśca saha daivataḥ |
ahastiṣṭhaṃti sarvāṇi pārameśasya dhīmataḥ || 29 ||
[Analyze grammar]

aharaṃte pralīyante rātryante viśvasaṃbhavaḥ |
yo viśvātmā karmakālasvabhāvādyarthe śaktiryasya nollaṃghanīyā || 30 ||
[Analyze grammar]

yasyaivājñādhīnametatsamastaṃ namastasmai mahate śaṃkarāya || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: