Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
purā kālena mahatā kalpetīte punaḥpunaḥ |
asminnupasthite kalpe pravṛtte sṛṣṭhikarmaṇi || 1 ||
[Analyze grammar]

pratiṣṭhitāyāṃ vārtāyāṃ prabuddhāsu prajāsu ca |
munīnāṃ ṣaṭkulīyānāṃ bruvatāmitaretaram || 2 ||
[Analyze grammar]

idaṃ paramidaṃ neti vivādassumahānabhūt |
parasya durnirūpatvānna jātastatra niścayaḥ || 3 ||
[Analyze grammar]

te 'bhijagmurvidhātāraṃ draṣṭuṃ brahmāṇamavyayam |
yatrāste bhagavān brahmā stūyamānassurāsuraiḥ || 4 ||
[Analyze grammar]

meruśṛṃge śubhe ramye devadānavasaṃkule |
siddhacāraṇasaṃvāde yakṣagaṃdharvasevite || 5 ||
[Analyze grammar]

vihaṃgasaṃghasaṃghuṣṭe maṇividrumabhūṣite |
nikuṃjakaṃdaradarīgṛhānirjharaśobhite || 6 ||
[Analyze grammar]

tatra brahmavanaṃ nāma nānāmṛgasamākulam |
daśayojanavistīrṇaṃ śatayojanamāyatam || 7 ||
[Analyze grammar]

surasāmalapānīyapūrṇaramyasarovaram |
mattabhramarasaṃchannaramyapuṣpitapādapam || 8 ||
[Analyze grammar]

taruṇādityasaṃkāśaṃ tatra cāru mahatpuram |
durdharṣabaladṛptānāṃ daityadānavarakṣasām || 9 ||
[Analyze grammar]

taptajāṃbūnadamayaṃ prāṃśuprākāratoraṇam |
nirvyūhavalabhīkūṭapratolīśatamaṃḍitam || 10 ||
[Analyze grammar]

mahārhamaṇicitrābhirlelihānamivāṃbaram |
mahābhavanakoṭībhiranekābhiralaṃkṛtam || 11 ||
[Analyze grammar]

tasminnivasati brahmā sabhyaiḥ sārdhaṃ prajāpatiḥ |
tatra gatvā mahātmānaṃ sākṣāllokapitāmaham || 12 ||
[Analyze grammar]

daddaśurmunayo devā devarṣigaṇasevitam |
śuddhacāmīkaraprakhyaṃ sarvābharaṇabhūṣitam || 13 ||
[Analyze grammar]

prasannavadanaṃ saumyaṃ padmapatrāyatekṣaṇam |
divyakāṃtisamāyuktaṃ divyagaṃdhānulepanam || 14 ||
[Analyze grammar]

divyaśuklāṃbaradharaṃ divyamālāvibhūṣitam |
surāsurendrayogīṃdravaṃdyamānapadāṃbujam || 15 ||
[Analyze grammar]

sarvalakṣaṇayuktāṃgyā labdhacāmarahastayā |
bhrājamānaṃ sarasvatyā prabhayeva divākaram || 16 ||
[Analyze grammar]

taṃ dṛṣṭvā munayassarve prasannavadanekṣaṇāḥ |
śirasyaṃjalimādhāya tuṣṭuvussurapuṃgavam || 17 ||
[Analyze grammar]

munaya ūcuḥ |
namastrimūrtaye tubhyaṃ sargasthityaṃtahetave |
puruṣāya purāṇāya brahmaṇe paramātmane || 18 ||
[Analyze grammar]

namaḥ pradhānadehāya pradhānakṣobhakāriṇe |
trayoviṃśatibhedena vikṛtāyāvikāriṇe || 19 ||
[Analyze grammar]

namo brahmāṇḍadehāya brahmāṃḍodaravartine |
tatra saṃsiddhakāryāya saṃsiddhakaraṇāya ca || 20 ||
[Analyze grammar]

namostu sarvalokāya sarvalokavidhāyine |
sarvātmadehasaṃyoga viyogavidhihetave || 21 ||
[Analyze grammar]

tvayaiva nikhilaṃ sṛṣṭaṃ saṃhṛtaṃ pālitaṃ jagat |
tathāpi māyayā nātha na vidmastvāṃ pitāmaha || 22 ||
[Analyze grammar]

sūta uvāca |
evaṃ brahmā mahābhāgairmaharṣibhirabhiṣṭutaḥ |
prāha gaṃbhīrayā vācā munīn prahlādayanniva || 23 ||
[Analyze grammar]

brahmovāca |
ṛṣayo he mahābhāgā mahāsattvā mahaujasaḥ |
kimarthaṃ sahitāssarve yūyamatra samāgatāḥ || 24 ||
[Analyze grammar]

tamevaṃvādinaṃ devaṃ brahmāṇaṃ brahmavittamāḥ |
vāgbhirvinayagarbhābhissarve prāṃjalayo 'bruvan || 25 ||
[Analyze grammar]

munaya ūcuḥ |
bhagavannaṃdhakāreṇa mahatā vayamāvṛtāḥ |
khinnā vivadamānāśca na paśyāmo 'tra yatparam || 26 ||
[Analyze grammar]

tvaṃ hi sarvajagaddhātā sarvakāraṇakāraṇam |
tvayā hyaviditaṃ nātha neha kiṃcana vidyate || 27 ||
[Analyze grammar]

kaḥ pumān sarvasattvebhyaḥ purāṇaḥ puruṣaḥ paraḥ |
viśuddhaḥ paripūrṇaśca śāśvataḥ parameśvaraḥ || 28 ||
[Analyze grammar]

kenaiva citrakṛtyena prathamaṃ sṛjyate jagat |
tattvaṃ vada mahāprājña svasaṃdehāpanuttaye || 29 ||
[Analyze grammar]

evaṃ pṛṣṭastadā brahmā vismayasmeravīkṣaṇaḥ |
devānāṃ dānavānāṃ ca munīnāmapi sannidhau || 30 ||
[Analyze grammar]

utthāya suciraṃ dhyātvā rudra ityuddharan girim |
ānaṃdaklinnasarvāṃgaḥ kṛtāṃjalirabhāṣata || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: