Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
namaśśivāya somāya sagaṇāya sasūnave |
pradhānapuruṣeśāya sargasthityaṃtahetave || 1 ||
[Analyze grammar]

śaktirapratimā yasya hyaiśvaryaṃ cāpi sarvagam |
svāmitvaṃ ca vibhutvaṃ ca svabhāvaṃ saṃpracakṣate || 2 ||
[Analyze grammar]

tamajaṃ viśvakarmāṇaṃ śāśvataṃ śivamavyayam |
mahādevaṃ mahātmānaṃ vrajāmi śaraṇaṃ śivam || 3 ||
[Analyze grammar]

dharmakṣetre mahātīrthe gaṃgākāliṃdisaṃgame |
prayāge naimiṣāraṇye brahmalokasya vartmani || 4 ||
[Analyze grammar]

munayaśśaṃsitātmānaḥ satyavrataparāyaṇāḥ |
mahaujaso mahābhāgā mahāsatraṃ vitenire || 5 ||
[Analyze grammar]

tatra satraṃ samākarṇya teṣāmakliṣṭakarmaṇām |
sākṣātsatyavatīsūnorvedavyāsasya dhīmataḥ || 6 ||
[Analyze grammar]

śiṣyo mahātmā medhāvī triṣu lokeṣu viśrutaḥ |
pañcāvayavayuktasya vākyasya guṇadoṣavit || 7 ||
[Analyze grammar]

uttarottaravaktā ca bruvato 'pi bṛhaspateḥ |
madhuraḥ śravaṇānāṃ ca manojñapadaparvaṇām || 8 ||
[Analyze grammar]

kathānāṃ nipuṇo vaktā kālavinnayavitkaviḥ |
ājagāma sa taṃ deśaṃ sūtaḥ paurāṇikottamaḥ || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā sūtamāyāṃtaṃ munayo hṛṣṭamānasāḥ |
tasmai sāma ca pūjāṃ ca yathāvatpratyapādayan || 10 ||
[Analyze grammar]

pratigṛhya satāṃ pūjāṃ munibhiḥ pratipāditām |
uddiṣṭamānasaṃ bheje niyukto yuktamātmanaḥ || 11 ||
[Analyze grammar]

tatastatsaṃgamādeva munīnāṃ bhāvitātmanām |
sotkaṃṭhamabhavaccitaṃ śrotuṃ paurāṇikīṃ kathām || 12 ||
[Analyze grammar]

tadā tamanukūlābhirvāgbhiḥ pūjya 1 maharṣayaḥ |
atīvābhimukhaṃ kṛtvā vacanaṃ cedamabruvan || 13 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
romaharṣaṇa sarvajña bhavānno bhāgyagauravāt |
saṃprāptodya mahābhāga śaivarāja mahāmate || 14 ||
[Analyze grammar]

purāṇavidyāmakhilāṃ vyāsātpratyakṣamīyivān |
tasmādāścaryabhūtānāṃ kathānāṃ tvaṃ hi bhājanam || 15 ||
[Analyze grammar]

ratnānāmurusārāṇāṃ ratnākara ivārṇavaḥ |
yacca bhūtaṃ yacca bhavyaṃ yaccānyadvastu vartate || 16 ||
[Analyze grammar]

na tavāviditaṃ kiñcittriṣu lokeṣu vidyate |
tvamadṛṣṭavaśādasmaddarśanārthamihāgataḥ || 17 ||
[Analyze grammar]

akurvankimapi śreyo na vṛthā gantumarhasi |
tasmācchrāvyataraṃ puṇyaṃ satkathājñānasaṃhitam || 17 ||
[Analyze grammar]

vedāṃtasārasarvasvaṃ purāṇaṃ śrāvayāśu naḥ |
evamabhyarthitassūto munibhirvedavādibhiḥ || 18 ||
[Analyze grammar]

ślakṣṇāṃ ca nyāyasaṃyuktāṃ pratyuvāca śubhāṃ giram |
sūta uvāca |
pūjito 'nugṛhītaśca bhavadbhiriti coditaḥ || 19 ||
[Analyze grammar]

kasmātsamyaṅna vibrūyāṃ purāṇamṛṣipūjitam |
abhivaṃdya mahādevaṃ devīṃ skaṃdaṃ vināyakam || 20 ||
[Analyze grammar]

naṃdinaṃ ca tathā vyāsaṃ sākṣātsatyavatīsutam |
vakṣyāmi paramaṃ puṇyaṃ purāṇaṃ vedasaṃmitam || 21 ||
[Analyze grammar]

śivajñānārṇavaṃ sākṣādbhaktimuktiphalapradam |
śabdārthanyāyasaṃyuktai rāgamārthairvibhūṣitam || 22 ||
[Analyze grammar]

śvetakalpaprasaṃgena vāyunā kathitaṃ purā |
vidyāsthānāni sarvāṇi purāṇānukramaṃ tathā || 23 ||
[Analyze grammar]

tatpurāṇasya cotpattiṃ bruvato me nibodhata |
aṃgāni vedāścatvāro mīmāṃsānyāyavistaraḥ || 24 ||
[Analyze grammar]

purāṇaṃ dharmaśāstraṃ ca vidyāścetāścaturdaśa |
āyurvedo dhanurvedo gāṃdharvaścetyanukramāt || 25 ||
[Analyze grammar]

arthaśāstraṃ paraṃ tasmādvidyā hyaṣṭādaśa smṛtāḥ |
aṣṭādaśānāṃ vidyānāmetāsāṃ bhinnavartmanām || 26 ||
[Analyze grammar]

ādikartā kavissākṣācchūlapāṇiriti śrutiḥ |
sa hi sarvajagannāthaḥ sisṛkṣurakhilaṃ jagat || 27 ||
[Analyze grammar]

brahmāṇaṃ vidadhe sākṣātputramagre sanātanam |
tasmai prathamaputrāya brahmaṇe viśvayonaye || 28 ||
[Analyze grammar]

vidyāścemā dadau pūrvaṃ viśvasṛṣṭyarthamīśvaraḥ |
pālanāya hariṃ devaṃ rakṣāśaktiṃ dadau tataḥ || 29 ||
[Analyze grammar]

madhyamaṃ tanayaṃ viṣṇuṃ pātāraṃ brahmaṇo 'pi hi |
labdhavidyena vidhinā prajāsṛṣṭiṃ vitanvatā || 30 ||
[Analyze grammar]

prathamaṃ sarvaśāstrāṇāṃ purāṇaṃ brahmaṇā smṛtam |
anaṃtaraṃ tu vaktrebhyo vedāstasya vinirgatāḥ || 31 ||
[Analyze grammar]

pravṛttissarvaśāstrāṇāṃ tanmukhādabhavattataḥ |
yadāsya vistaraṃ śaktā nādhigaṃtuṃ prajā bhuvi || 32 ||
[Analyze grammar]

tadā vidyāsamāsārthaṃ viśveśvaraniyogataḥ |
dvāparāṃteṣu viśvātmā viṣṇurviśvaṃbharaḥ prabhuḥ || 33 ||
[Analyze grammar]

vyāsanāmnā caratyasminnavatīrya mahītale |
evaṃ vyastāśca vedāśca dvāparedvāpare dvijāḥ || 34 ||
[Analyze grammar]

nirmitāni purāṇāni anyāni ca tataḥ param |
sa punardvāpare cāsminkṛṣṇadvaipāyanākhyayā || 35 ||
[Analyze grammar]

araṇyāmiva havyāśī satyavatyāmajāyata |
saṃkṣipya sa punarvedāṃścaturdhā kṛtavānmuniḥ || 36 ||
[Analyze grammar]

vyastavedatayā loke vedavyāsa iti śrutaḥ |
purāṇānāñca saṃkṣiptaṃ caturlakṣapramāṇataḥ || 37 ||
[Analyze grammar]

adyāpi devaloke tacchatakoṭipravistaram |
yo vidyāccaturo vedān sāṃgopaṇiṣadāndvijaḥ || 38 ||
[Analyze grammar]

na cetpurāṇaṃ saṃvidyānnaiva sa syādvicakṣaṇaḥ |
itihāsapurāṇābhyāṃ vedaṃ samupabṛṃhayet || 39 ||
[Analyze grammar]

bibhetyalpaśrutādvedo māmayaṃ pratariṣyati |
sargaśca pratisargaśca vaṃśo manvaṃtarāṇi ca || 40 ||
[Analyze grammar]

vaṃśānucaritaṃ caiva purāṇaṃ pañcalakṣaṇam |
daśadhā cāṣṭadhā caitatpurāṇamupadiśyate || 41 ||
[Analyze grammar]

bṛhatsūkṣmaprabhedena munibhistattvavittamaiḥ |
brāhmaṃ pādmaṃ vaiṣṇavaṃ ca śaivaṃ bhāgavataṃ tathā || 42 ||
[Analyze grammar]

bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param |
āgneyaṃ brahmavaivartaṃ laiṃgaṃ vārāhameva ca || 43 ||
[Analyze grammar]

skāndaṃ ca vāmanaṃ caiva kaurmyaṃ mātsyaṃ ca gāruḍam |
brahmāṃḍaṃ ceti puṇyo 'yaṃ purāṇānāmanukramaḥ || 44 ||
[Analyze grammar]

tatra śaivaṃ turīyaṃ yacchārvaṃ sarvārthasādhakam |
graṃtho lakṣapramāṇaṃ tadvyastaṃ dvādaśasaṃhitam || 45 ||
[Analyze grammar]

nirmitaṃ tacchivenaiva tatra dharmaḥ pratiṣṭhitaḥ |
taduktenaiva dharmeṇa śaivāstraivarṇikā narāḥ || 46 ||
[Analyze grammar]

tasmādvimukutimanvicchañcchivameva samāśrayet |
tamāśrityaiva devānāmapi muktirna cānyathā || 47 ||
[Analyze grammar]

yadidaṃ śaivamākhyātaṃ purāṇaṃ vedasaṃmitam |
tasya bhedānsamāsena bruvato me nibodhata || 49 ||
[Analyze grammar]

vidyeśvaraṃ tathā raudraṃ vaināyakamanuttamam |
aumaṃ mātṛpurāṇaṃ ca rudraikādaśakaṃ tathā || 50 ||
[Analyze grammar]

kailāsaṃ śatarudraṃ ca śatarudrākhyameva ca |
sahasrakoṭirudrākhyaṃ vāyavīyaṃ tataḥparam || 51 ||
[Analyze grammar]

dharmasaṃjñaṃ purāṇaṃ cetyevaṃ dvādaśa saṃhitāḥ |
vidyeśaṃ daśasāhasramuditaṃ graṃthasaṃkhyayā || 52 ||
[Analyze grammar]

raudraṃ vaināyakaṃ caumaṃ mātṛkākhyaṃ tataḥ param |
pratyekamaṣṭasāhasraṃ trayodaśasahasrakam || 53 ||
[Analyze grammar]

raudrakādaśakākhyaṃ yatkailāsaṃ ṣaṭsahasrakam |
śatarudraṃ trisāhasraṃ koṭirudraṃ tataḥ param || 54 ||
[Analyze grammar]

sahasrairnavabhiryuktaṃ sarvārthajñānasaṃyutam |
sahasrakoṭirudrākhyamekādaśasahasrakam || 55 ||
[Analyze grammar]

catussahasrasaṃkhyeyaṃ vāyavīyamanuttamam |
dharmasaṃjñaṃ purāṇaṃ yattaddvādaśasahasrakam || 56 ||
[Analyze grammar]

tadevaṃ lakṣamuddiṣṭaṃ śaivaṃ śākhāvibhedataḥ |
purāṇaṃ vedasāraṃ tadbhuktimuktiphalapradam || 57 ||
[Analyze grammar]

vyāsena tattu saṃkṣiptaṃ caturviṃśatsahasrakam |
śaivantatra purāṇaṃ vai caturthaṃ saptasaṃhitam || 58 ||
[Analyze grammar]

vidyeśvarākhyā tatrādyā dvitīyā rudrasaṃhitā |
tṛtīyā śatarudrākhyā koṭirudrā caturthikā || 59 ||
[Analyze grammar]

pañcamī kathitā comā ṣaṣṭhī kailāsasaṃhitā |
saptamī vāyavīyākhyā saptaivaṃ saṃhitā iha || 60 ||
[Analyze grammar]

vidyeśvaraṃ dvisāhasraṃ raudraṃ pañcaśatāyutam |
triṃśattathā dvisāhasraṃ sārdhaikaśatamīritam || 61 ||
[Analyze grammar]

śatarudrantathā koṭirudraṃ vyomayugādhikam |
dvisāhasraṃ ca dviśataṃ tathomaṃ bhūsahasrakam || 62 ||
[Analyze grammar]

catvāriṃśatsāṣṭaśataṃ kailāsaṃ bhūsahasrakam |
catvāriṃśacca dviśataṃ vāyavīyamataḥ param || 63 ||
[Analyze grammar]

catussāhasrasaṃkhyākamevaṃ saṃkhyāvibhedataḥ |
śrutamparamapuṇyantu purāṇaṃ śivasaṃjñakam || 64 ||
[Analyze grammar]

catuḥsāhasrakaṃ yattu vāyavīyamudīritam |
tadidaṃ vartayiṣyāmi bhāgadvayasamanvitam || 65 ||
[Analyze grammar]

nāvedaviduṣe vācyamidaṃ śāstramanuttamam |
na caivāśraddhadhānāya nāpurāṇavide tathā || 66 ||
[Analyze grammar]

parīkṣitāya śiṣyāya dhārmikāyānasūyave |
pradeyaṃ śivabhaktāya śivadharmānusāriṇe || 67 ||
[Analyze grammar]

purāṇasaṃhitā yasya prasādānmayi vartate |
namo bhagavate tasmai vyāsāyāmitatejase || 68 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: