Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

subrahmaṇya uvāca |
dvādaśāhe samutthāya prātaḥ snātvā kṛtāhnikaḥ |
śivabhaktānyatīnvāpi brāhmaṇānvā śivapriyān || 1 ||
[Analyze grammar]

vimantrya tānsamāhūya madhyāhna cāplutāñchucīn |
vidhivadbhojayedbhaktyā svādvannairvividhaiśśubhaiḥ || 2 ||
[Analyze grammar]

sannidhau parameśasya paṃcāvaraṇamārgataḥ |
pūjayettasya saṃsthāpya prāṇānāyamya vāgyataḥ || 3 ||
[Analyze grammar]

mahāsaṃkalpamārgeṇa saṃkalpyāsmadguroriha |
pūjāṃ kariṣya ityuktvā tato darbhānuspapṛśet || 4 ||
[Analyze grammar]

pādau prakṣālya cācamya svayaṃ kartā ca vāgyataḥ |
sthāpayedāsane tānvai prāṅmukhānbhasmabhūṣitān || 5 ||
[Analyze grammar]

sadāśivādikramato dhyāyedaṣṭau ca tatra tān |
parayā sambhāvanayetarānapi mune dvijān |
parameṣṭhiguruṃ dhyāyetsāṃbabuddhyā svanāmataḥ |
guruśca paramantasmātparāparaguruṃ tataḥ || 6 ||
[Analyze grammar]

idamāsanamityuktvā cāsanāni prakalpayet |
praṇavādidvitīyāṃte svasya nāma samuccaran || 7 ||
[Analyze grammar]

āvāhayāmi nama ityāvāhyārghodakena tu |
pādyamācamanaṃ cārghyaṃ vastragandhākṣatānapi || 8 ||
[Analyze grammar]

dattvā puṣpairalaṃkṛtya praṇavādyaṣṭanāmabhiḥ |
sacaturthauṃnamo'ntaiśca sugandhakusumaistataḥ || 9 ||
[Analyze grammar]

dhūpadīpau hi dattvā ca sakalārādhanaṃ kṛtam |
sampūrṇamastviti procya namaskuryātsamutthitaḥ || 10 ||
[Analyze grammar]

pātrāṇi kadalīpatrāṇyāstīryādbhiviśodhya ca |
śuddhānnapāyasāpūpasūpavyañjanapūrvakam || 11 ||
[Analyze grammar]

dattvā padārthānkadalīnālikeraguḍānvitān |
pātrāsanāni ca pṛthagdadyātsamprocya ca kramāt || 12 ||
[Analyze grammar]

pariṣicya ca samprokṣya viṣṇorhavyamiti bruvan |
rakṣasveti karasparśaṃ kārayitvā samutthitaḥ || 13 ||
[Analyze grammar]

āpośanaṃ samarpyātha prārthayettānidamprati |
sadāśivādayaḥ prītā varadāśca bhavantu me || 14 ||
[Analyze grammar]

ye devā iti ca tato japtvedaṃ sākṣataṃ tyajet |
namaskṛtya samutthāya sarvatrāmṛtamastviti || 15 ||
[Analyze grammar]

uktvā prasādya ca japangaṇānāṃtvetyupa kramāt |
vedādīn rudracamakau rudrasūktaṃ ca paṃca ca || 16 ||
[Analyze grammar]

brahmāṇi bhojanānte tu yāvanmantrāṃśca sākṣatān |
dattvottarāpośanaṃ ca hastāṃghrimukhaśodhanam || 17 ||
[Analyze grammar]

kṛtvā cāntānsvāsaneṣu sthāpayitvā yathāsukham |
śuddhodakampradāyātha karppūrādi yathoditam || 18 ||
[Analyze grammar]

mukhavāsaṃ dakṣiṇāṃ ca pādukāsanapatrakam |
vyajanaṃ phalakāndaṇḍaṃ vaiṇavaṃ ca pradāya tān || 19 ||
[Analyze grammar]

pradakṣiṇanamaskāraissaṃtoṣyāśiṣamā vaheta |
punaḥ praṇamya samprārthya gurubhaktimacaṃcalām || 20 ||
[Analyze grammar]

sadāśivādayaḥ prītā gacchantu ca yathāsukham |
ityudvāsya dvāradeśāvadhi samyaganuvrajan || 21 ||
[Analyze grammar]

niruddhastaḥ parāvṛtya dvāsthairvipraiśca bandhubhiḥ |
dīnānāthaiśca sahito bhuktvā tiṣṭhedyathāsukham || 22 ||
[Analyze grammar]

vikṛtaṃ na bhavetkvāpi satyaṃ satyaṃ punaḥ punaḥ |
pratyabdameva kurvāṇo gurvārādhanamuttamam |
iha bhuktvā mahābhogāñchivalokamavāpnuyāt || 23 ||
[Analyze grammar]

|| sūta uvāca |
evaṃ kṛtānugrahamātmaśiṣyaṃ śrīvāmadevaṃ munivaryyamuktvā |
prasannadhīrjñānivaro mahātmā kṛtvā parānugrahamāśu devaḥ || 24 ||
[Analyze grammar]

yannaimiṣāraṇyamunīśvarāṇāṃ proktaṃ purā vyāsamunīśvareṇa |
tasmādasāvādigururbhavāṃstu dvitīya āryyo bhuvane prasiddhaḥ || 25 ||
[Analyze grammar]

śrutvā munīndro bhavato mukhājjātsanatkumāraḥ śivabhaktipūrṇaḥ |
vyāsāya vaktā sa ca śaivavaryyaśśukāya vaktā bhavitā ca pūrṇaḥ || 26 ||
[Analyze grammar]

pratyekaṃ muniśārdūlaṃ śiṣyavargacatuṣṭayam |
vedādhyayanasaṃvṛttaṃ dharmasthāpanapūrvakam || 27 ||
[Analyze grammar]

vaiśampāyana eva syātpailo jaiminireva ca |
sumantuśceti catvāro vyāsaśiṣyā mahaujasaḥ || 28 ||
[Analyze grammar]

agastyaśca pulastyaśca pulahaḥ kratureva ca |
tava śiṣyā mahātmāno vāmadeva mahāmune || 29 ||
[Analyze grammar]

sanakaśca sanandaśca sanātanamunistataḥ |
sanatsujāta ityete yogivaryāḥ śivapriyāḥ || 30 ||
[Analyze grammar]

sanatkumāraśiṣyāste sarvavedārthavittamāḥ |
guruśca paramaścaiva parātparagurustataḥ |
parameṣṭhiguruścaite pūjyāssyuśśukayoginaḥ || 31 ||
[Analyze grammar]

idaṃ praṇavavijñānaṃ sthitaṃ vargacatuṣṭaye |
sarvotkṛṣṭanidānaṃ ca kāśyāṃ sanmuktikāraṇam || 32 ||
[Analyze grammar]

etanmaṇḍalamadbhutaṃ paraśivādhiṣṭhāna rūpaṃ sadāvedāntārthavicārapūrṇamatibhiḥ pūjyaṃ yatīndraiḥ param |
vedādipravibhāgakalpitamahākāśādināpyāvṛtantvatsaṃtoṣakaraṃ tathāstu jagatāṃ śreyaskaraṃ śrīpradam || 33 ||
[Analyze grammar]

idaṃ rahasyamparamaṃ śivoditaṃ vedāntasiddhātaviniścitamparam |
mattaśśrutaṃ yadbhavatā tato mune bhavanmatamprājñatamā vadaṃti || 34 ||
[Analyze grammar]

tasmādanenaiva pathā gataśśivaṃ śivohamasmīti śivo bhavedyatiḥ |
pitāmahādipravibhāgamuktaye nadyo yathāsindhumimāḥ prayānti || 35 ||
[Analyze grammar]

śrīsūta uvāca |
evammunīśvarāyaitadupadiśya sureśvaraḥ |
saṃsmṛtya caraṇāmbhoje pitro ssarvvasurārcite || 36 ||
[Analyze grammar]

kailāsaśikharamprāpa kumāraśśikharāvṛtam |
rājitamparamāścaryyadivyajñānaprado guruḥ || 37 ||
[Analyze grammar]

vāmadevo'pi sacchiṣyaissaṃvṛtaśśikhivāhanam |
sampraṇamya jagāmāśu kailāsamparamādbhutam || 38 ||
[Analyze grammar]

gatvā kailāsaśikharamprāpyeśanikaṭammuniḥ |
dadarśa mokṣadammāyānāśañcaraṇamīśayoḥ || 39 ||
[Analyze grammar]

bhaktyā cārpitasarvāṃgo vismṛtya svakalevaram |
papāta sannidhau bhūyo bhūyo natvā samu tthitaḥ || 40 ||
[Analyze grammar]

tato bahuvidhaiḥ stotrairvedāgamarasotkaṭaiḥ |
tuṣṭāva parameśānaṃ sāṃbikaṃ sasutaṃ muniḥ || 41 ||
[Analyze grammar]

nidhāya caraṇatmbhojandeva devyossvamūrddhani |
pūrṇānugrahamāsādya tatraiva nyavasatsukham || 42 ||
[Analyze grammar]

bhavanto'pi viditvaivampraṇavārthammaheśvaram |
vedaguhyaṃ ca sarvasvantāra kambrahma muktidam || 43 ||
[Analyze grammar]

atraiva sukhamāsīnāḥ śrīviśveśvarapādayoḥ |
sāyujyarūpāmatulāmbhajadhvammuktimuttamām || 44 ||
[Analyze grammar]

ahaṃ gurupadāmbhojasevāyai bādarāśramam |
gamiṣye bhavatāmbhūyassatsambhāṣaṇamastu me || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ dvādaśāhakṛtyavarṇanapūrvvakavyāsādiśiṣyavargakathanannāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: