Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| subrahmaṇya uvāca |
ekādaśehni samprāpte yo vidhissamudāhṛtaḥ |
taṃ vakṣye muniśārdūla yatīnāṃ snehatastava || 1 ||
[Analyze grammar]

sammārjya vedīmālipya kṛtvā puṇyāhavācanam |
prokṣya paścimamārabhya pūrvāntampañca ca kramāt || 2 ||
[Analyze grammar]

maṇḍalānyuttarāśāsyaḥ kuryātsvayamavasthitaḥ |
prādeśamātraṃ saṃkalpya caturasraṃ ca madhyataḥ || 3 ||
[Analyze grammar]

bindutrikoṇaṣaṭkoṇavṛttākārāṇi ca kramāt |
śaṃkhaṃ ca puratasthāpya pūjoktakramamārgataḥ || 4 ||
[Analyze grammar]

prāṇānāyamya saṃkalpya pūjayitvā sureśvarī |
devatāḥ pañca pūrvoktā ativāhikarūpiṇīḥ || 5 ||
[Analyze grammar]

saṃtyajyottarato darbhān yaśca saṃspṛśate tataḥ |
paścimādi samārabhya ṣaḍutthāsanamārgataḥ || 6 ||
[Analyze grammar]

maṇḍalāni ca teṣvantaḥ puṣpāṇyādhāya pīṭhavat |
oṃ hrī mityuktvāgnirūpāntāmativāhikadevatām || 7 ||
[Analyze grammar]

āvāhayāmi nama ityantaṃ sarvatra bhāvayet |
darśayetsthāpanādyāstu mudrāḥ pratyekamādarāt || 8 ||
[Analyze grammar]

hrāṃhrīmityādinā kuryyādāsāmaṃgāni ca kramāt |
pāśāṃkuśābhayābhīṣṭapāṇicandropalaprabhāḥ || 9 ||
[Analyze grammar]

raktāṃgulīyakacchāyarañjitākhiladiṅmukhā |
raktāmbaradharāḥ kārapadapaṃkajaśobhitāḥ || 10 ||
[Analyze grammar]

trinetrollāsivadanapūrṇacandramanoharāḥ |
māṇikya mukuṭodbhāsicandralekhāvataṃsitāḥ || 11 ||
[Analyze grammar]

kuṇḍalāmṛṣṭagaṇḍāśca pīnonnatapayodharāḥ |
hārakeyūrakaṭakakāṃcīdāmamanoharāḥ || 12 ||
[Analyze grammar]

tanumadhyāḥ pṛthuśroṇyo raktadivyāmbarāvṛtāḥ |
māṇikyamayamaṃjīrasiṃjatpadasaroruhāḥ |
pādāṃgulīyakaśroṇīrmaṃjulātimanoharāḥ || 13 ||
[Analyze grammar]

anugraheṇa mūrtena śivavatkiṃ nu sādhyate |
tasmācchaktyātmamūrtena sarvaṃ sādhyaṃ maheśavat || 14 ||
[Analyze grammar]

sarvānugrahakartraiva svīkṛtāḥ paṃcamūrtaya |
sarvakāryyakarā divyāḥ parānugrahatatparāḥ || 15 ||
[Analyze grammar]

evaṃ dhyātvā tu tāḥ sarvā anugrahaparāśśivāḥ |
pādayoḥ pādyametāsāṃ dadyācchaṃkhodabindubhiḥ || 16 ||
[Analyze grammar]

hasteṣvācamanīyaṃ ca mauliṣvarghyaṃ pradāpayet |
śaṃkhoda bindubhistāsāṃ snānakarma ca bhāvayet || 17 ||
[Analyze grammar]

raktāmbarāṇi divyāni sottarīyāṇi dāpayet |
mukuṭādīnyanarghyāṇi dadyādābharaṇāni ca || 18 ||
[Analyze grammar]

suvāsitaṃ ca śrīkhaṇḍamakṣatāṃścātiśobhanān |
surabhīṇi manojñāni kusumāni ca dāpayet || 19 ||
[Analyze grammar]

dhūpaṃ ca paramāmodaṃ sājyavarti ca dīpakam |
sarvaṃ samarpayāmīti praṇavaṃ hrīmupakramāt || 20 ||
[Analyze grammar]

namo'ntaṃcatatodadyātpāyastamadhunāplutam |
sājyaśarkarayāpūpakadalīguḍapūritam || 21 ||
[Analyze grammar]

pratyekaṃ kadalīpatre bharitaṃ ca suvāsitam |
bhūrbhuvassvariti procya prokṣṇādīni kārayeta || 22 ||
[Analyze grammar]

oṃ hrīmiti samuccāryya naivedyaṃ vahnijāyayā |
pānīyaṃ nama ityuktvā parampremṇā samarpayet || 23 ||
[Analyze grammar]

tata udvāsayetprītyā pūrvato munisattama |
sthalaṃ viśodhya gaṃḍūṣācamanārghyāṇi dāpayet || 24 ||
[Analyze grammar]

tāṃbūlaṃ dhūpa dīpau ca pradakṣiṇanamaskṛtī |
vidhāya prārthayedetāśśirasyaṃjalimādadhat || 25 ||
[Analyze grammar]

śrīmātarassuprasannā yatiṃ śivapadaiṣiṇam |
rakṣaṇīya mprabruvantu parameśapadābjayoḥ || 26 ||
[Analyze grammar]

iti saṃprārthya tāssarvā visṛjya ca yathāgatam |
tāsāmprasādamuddhṛtya kanyakābhyaḥ pradāpayeta || 27 ||
[Analyze grammar]

gobhyo vā jalamadhye vā nikṣipennānyathā kvacit |
atraiva pārvaṇaṃ kuryyānnaikoddiṣṭaṃ yateḥ kvacit || 28 ||
[Analyze grammar]

atrāyaṃ pārvaṇaśrāddhe niyamaḥ procyate mayā |
taṃ śṛṇuṣva muniśreṣṭha yena śreyo bhavettataḥ || 29 ||
[Analyze grammar]

kartā snātvā dhṛtaprāṇa upavītī samāhitaḥ |
sapavitrakarastvasyāṃ puṇyatithyāmiti bruvan || 30 ||
[Analyze grammar]

kariṣye pārvaṇaṃ śrāddhamiti saṃkalpya cottare |
dadyāddarbhānuttamāṃśca hyāsanārthaṃ jalaṃ spṛśet || 31 ||
[Analyze grammar]

tatropaveśayedbhaktyā sābhyaṃgaṃ kṛtamajjanān |
āhūya caturo viprāñchivabhaktāndṛḍhavratān || 32 ||
[Analyze grammar]

viśvedevārthaṃ bhavatā prasādaḥ kriyatāmiti |
ātmane bhavatā paścādantarātmana ityapi || 33 ||
[Analyze grammar]

paramātmana ityevaṃ procya prārthyaṃ ca tānyatiḥ |
śraddhayā caraṇanteṣāṃ kuryyādyāthārthyamādarāt || 34 ||
[Analyze grammar]

pādau prakṣālya teṣāntu prāṅmukhānupaveśya ca |
gandhādibhiralaṃkṛtya bhojayecca śivā grataḥ || 35 ||
[Analyze grammar]

gomayenopalipyātra darbhānprāgagrakalpitān |
āstīryya saṃyataprāṇaḥ piṇḍānāṃ ca pradānakam || 36 ||
[Analyze grammar]

kariṣya iti saṃkalpya maṇḍalatrayamarcya ca |
ātmānamantarātmānaṃ paramātmanamapyataḥ || 37 ||
[Analyze grammar]

caturthyantaṃ vadanpaścādimaṃ piṇḍamitīrayan |
dadāmīti ca samprocya dadyātpiṇḍānsvabhaktitaḥ || 38 ||
[Analyze grammar]

kuśodakaṃ tato dadyādyathāvidhividhānataḥ |
tata utthāpya vai kuryyātpradakṣiṇanamaskṛtī || 39 ||
[Analyze grammar]

tato dattvā brāhmaṇebhyo dakṣiṇāṃ ca yathāvidhi |
nārāyaṇabaliṃ kuryyāttasminneva sthale dine || 40 ||
[Analyze grammar]

rakṣārthameva sarvatra viṣṇoḥ pūjāvidhiḥ smṛtaḥ |
kuryyādviṣṇormahāpūjāṃ pāyasānnaṃ nivedayet || 41 ||
[Analyze grammar]

dvādaśātha samāhūya brāhmaṇānvedapāragān |
keśavādibhirabhyarcya gandhapuṣpākṣatādibhiḥ || 42 ||
[Analyze grammar]

upānacchatravastrādi dattvā tebhyo yathāvidhi |
santoṣayenmahābhaktyā vividhairvaca naiśśubhaiḥ || 43 ||
[Analyze grammar]

āstīryya darbhānpūrvāgrānbhūssvāhā ca bhuvassuvaḥ |
praṇavādi procya bhūmau pāyasānnaṃ baliṃ haret || 44 ||
[Analyze grammar]

ekādaśāha suvidhirmayā prokto munīśvara |
dvādaśāhavidhiṃ vakṣye śṛṇuṣvādarato dvija || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ yatīnāmekādaśāhakṛtyavarṇanannāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: