Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāmadeva uvāca |
ye muktā yatayasteṣāṃ dāhakarmma na vidyate |
mṛte śarīre khananaṃ taddehasya śrutaṃ mayā || 1 ||
[Analyze grammar]

tatkarmācakṣva suprītyā kārtikeya guro mama |
tvattonyo na hi saṃvaktā triṣu lokeṣu vidyate || 2 ||
[Analyze grammar]

pūrṇāhaṃ bhāvamāśritya ye muktā dehapaṃjarāt |
ye tūpāsanamārgeṇa dehamuktāḥ paraṃgataḥ || 3 ||
[Analyze grammar]

teṣāṃ gativiśeṣañca bhagavañchaṃkarātmaja |
vaktumarhasi suprītyā māṃ vicāryya svaśiṣyataḥ || 4 ||
[Analyze grammar]

||sūta uvāca |
munivijñaptimākarṇya śaktiputrassurārihā |
prāhātyantarahasyaṃ tadbhṛguṇā śrutamīśvarāt || 5 ||
[Analyze grammar]

|| subrahmaṇya uvāca |
idameva mune guhyaṃ bhṛgave śivayogine |
uktaṃ bhagavatā sākṣātsarvajñena pinākinā || 6 ||
[Analyze grammar]

vakṣye tadadya te brahmanna deyaṃ yasya kasyacit |
deyaṃ śiṣyāya śāntāya śivabhaktiyutāya vai || 7 ||
[Analyze grammar]

samādhistho yatiḥ kaścicchivabhāvena dehabhuk |
asti cetsa mahādhīraḥ paripūrṇaśśivo bhavet || 8 ||
[Analyze grammar]

adhairyyacitto yaḥ kaścitsamādhiṃ na ca viṃdati |
tadupāyampravakṣyāmi sāvadhānatayā śṛṇu || 9 ||
[Analyze grammar]

tripadārthaparijñānaṃ vedāntāgamavākyajam |
śrutvā gurormukhādyogamabhyasetsa yamādikam || 10 ||
[Analyze grammar]

tatkurvansa yatissamyakchivadhyānaparo bhavet |
niyamena mune nityaṃ praṇavāsaktamānasaḥ || 11 ||
[Analyze grammar]

dehadaurbalyavaśato yadyadhairyyadharo yatiḥ |
akāmaśca śivaṃ smṛtvā sa jīrṇāṃ svāṃ tanuṃ tyajet || 12 ||
[Analyze grammar]

sadāśivānugrahato naṃdinā preritā mune |
ātivāhikarūpiṇyo devatāḥ pañca viśrutāḥ || 13 ||
[Analyze grammar]

ātmahantākṛtiḥ kācijjyottiḥpuṃjavapuṣmatī |
ahno'bhimāninī kācicchuklapakṣābhimāninī || 14 ||
[Analyze grammar]

uttarāyaṇarūpā ca paṃcānugrahatatparā |
dhūmrā tamasvinī rātriḥ kṛṣṇapakṣābhimāninī || 15 ||
[Analyze grammar]

dakṣiṇāyanarūpeti viśrutāḥ pañca devatāḥ |
tāsāṃ vṛttiṃ śṛṇuṣvādya vāmadeva mahāmune || 16 ||
[Analyze grammar]

tāḥ paṃcadevatā jīvānkarmānuṣṭhāna tatparān |
gṛhītvā tridivaṃ yāṃti tatpuṇyavaśato mune || 17 ||
[Analyze grammar]

bhuktvā bhogānyathoktāṃśca te tatpuṇyakṣaye punaḥ |
mānuṣaṃ lokamāsādya bhajate janmapūrvavat || 18 ||
[Analyze grammar]

tāḥ punaḥ paṃcadhā mārgaṃ vibhajyārabhya bhūtalam |
agnyādikramatāṃ gṛhyaṃ sadāśivapadaṃ yatiḥ || 19 ||
[Analyze grammar]

ninīya vandyacaraṇau devadevasya pṛṣṭhataḥ |
tiṣṭhaṃtyanugrahākārāḥ karmmaṇyeva prayojitāḥ || 20 ||
[Analyze grammar]

samāgatamabhiprekṣya devadevassadā śivaḥ |
viraktaścenmahāmaṃtratātparyamupadiśya ca || 21 ||
[Analyze grammar]

svasāmyaṃ ca vapurdatte gāṇapatyebhiṣicya ca |
anugṛhṇāti sarveśaśśaṃkaraḥ sarvanāyakaḥ || 22 ||
[Analyze grammar]

mṛgaṭaṃkatriśūlāgryavaradānavibhūṣitam |
trinetraṃ candraśakalaṃ gaṃgollāsijaṭādharam || 23 ||
[Analyze grammar]

adhiṣṭhitavimānāgryaṃ sarvadaṃ sarvakāmadam |
iti śākhāviraktaścedrudrakanyāsamāvṛtam || 24 ||
[Analyze grammar]

nṛtyagītamṛdaṃgādivādyaghoṣamanoharam |
divyāmbarasragālepa bhūṣaṇairapi bhūṣitam || 25 ||
[Analyze grammar]

divyāmṛtaghaṭaiḥ pūrṇaṃ divyāṃbhaḥparipūritam |
sūryakoṭipratīkāśaṃ caṃdrakoṭisuśītalam || 26 ||
[Analyze grammar]

manovegaṃ sarvagaṃ ca vimānamanugṛhya ca |
bhuktabhogasya tasyāpi bhogakautūhalakṣaye || 27 ||
[Analyze grammar]

nipātya śaktiṃ tīvratarāṃ prakṛtyā hyati durgamām |
kāntāraṃ dagdhukāmāntānmalayānalasuprabhām || 28 ||
[Analyze grammar]

anugṛhya mahāmaṃtratātparyamparameśvaraḥ |
pūrṇohaṃ bhāvanārūpaḥ śaṃbhura smīti niścalam || 29 ||
[Analyze grammar]

anugṛhya samādhiśca svadāsyaspandarūpiṇīḥ |
ravyādikarmmasāmarthyarūpāḥ siddhīranargalāḥ || 30 ||
[Analyze grammar]

āyuḥ kṣaye padmayoneḥ punarāvṛttivarjitām |
muktiṃ ca paramāṃ tasmai prayacchati jagadguruḥ || 31 ||
[Analyze grammar]

etadeva padaṃ tasmātsarvaiśvaryyaṃ samaṣṭimat |
muktighaṃṭāpathaṃ ceti vedāṃtānāṃ viniścayaḥ || 32 ||
[Analyze grammar]

mumūrṣostasya mandasya yatessatsampradāyinaḥ |
yatayaḥ sānukūlatvāttiṣṭheyuḥ parita stadā || 33 ||
[Analyze grammar]

tatassarve ca te tatra praṇavādīnyanukramāt |
upadiśya ca vākyāni tātparyaṃ ca samāhitāḥ || 34 ||
[Analyze grammar]

varṇayeyuḥ sphuṭaṃ prītyā śivaṃ saṃsmārayansadā |
nirguṇaṃ paramajyotiḥ praṇamya vilayāvadhi || 35 ||
[Analyze grammar]

eteṣāṃ samamevātra saṃskārakrama ucyate |
asaṃskṛtaśarīrāṇāṃ daurgatyaṃ naiva jāyate || 36 ||
[Analyze grammar]

saṃnyasya sarvakarmmāṇi śivāśrayaparā yataḥ |
dehaṃ dūṣayatasteṣāṃ rājño rāṣṭraṃ ca naśyati || 37 ||
[Analyze grammar]

tadgrāmavāsinaste'pi bhaveyurbhṛśaduḥkhinaḥ |
taddoṣaparihārāya vidhānaṃ caivamucyate || 38 ||
[Analyze grammar]

sa tu nama hariṇyāya cetyārabhya vinamradhīḥ |
nama āmīvatkebhyāntaṃ tatkāle prajapenmanum || 39 ||
[Analyze grammar]

oṃmityante japandevayajanampūrayettataḥ |
tataśśāntirbhavettasya doṣasya hi munīśvara || 40 ||
[Analyze grammar]

putrādayo yathā nyāyaṃ kuryyussaṃskāramuttamam |
vacmi tatkṛpayā vipra sāvadhānatayā śṛṇu || 41 ||
[Analyze grammar]

abhyarcya snāpya śuddhodairabhyarcya kusumādibhiḥ |
śrīrudracamakābhyāṃ ca rudrasūktena ca kramāt || 42 ||
[Analyze grammar]

śaṃkhaṃ ca purataḥ sthāpya tajjalenābhiṣicya ca |
puṣpaṃ nidhāya śirasi praṇavena pramārjayet || 43 ||
[Analyze grammar]

kaupīnādīni saṃtyajya punaranyāni dhārayet |
bhasmanoddhūlayettasya sarvāṃgaṃ vidhinā tataḥ || 44 ||
[Analyze grammar]

tripuṇḍraṃ ca vidhānena tilakaṃ candanena ca |
viracya puṣpairmālābhiralaṃkuryyātkalevaram || 45 ||
[Analyze grammar]

uraḥ kaṇḍaśirobāhuprakoṣṭhaśrutiṣu kramāt |
rudrākṣamālābharaṇairalaṃkuryyācca maṃtrataḥ || 46 ||
[Analyze grammar]

sudhūpitaṃ samutthāpya śikyopari nidhāya ca |
paṃcabrahmamaye ramye rathe saṃsthāpayettanum || 47 ||
[Analyze grammar]

oṃmādyaiḥ paṃcabhirbrahmamaṃtraissadyādibhiḥ krmāt |
sugaṃdhakusumairmālyairalaṃkuryyādrathaṃ ca tam || 48 ||
[Analyze grammar]

nṛtyavādyairbrāhmaṇānāṃ vedaghoṣaiśca sarvataḥ |
grāmampradakṣiṇīkṛtya gacche tpretaṃ tamudvahan || 49 ||
[Analyze grammar]

tataste yatinaḥ sarve tathā prācyāmathāpi vā |
udīcyampuṇyadeśe tu puṇyavṛkṣasamīpataḥ || 50 ||
[Analyze grammar]

khanitvā devayajanaṃ daṇḍamātrapramāṇataḥ |
praṇavavyāhṛtibhyāṃ ca prokṣya cāstīryya ca kramāt || 51 ||
[Analyze grammar]

śamīpatraśca kusumairuttarāgraṃ tadūrdhvataḥ |
āstīrya darbhāṃstatpīṭhaṃ cailājinakuśottaram || 52 ||
[Analyze grammar]

praṇavena brahmabhiśca pañcagavyena tāṃ tanum |
prokṣyābhiṣicya raudreṇa sūktena praṇavena ca || 53 ||
[Analyze grammar]

śaṃkhatoyenābhiṣicya mūrdhni puṣpaṃ viniḥkṣipet |
tadgatasyānukūlo'sau śivasmaraṇatatparaḥ || 54 ||
[Analyze grammar]

oṃmityatha samuddhṛtya svastivācanapūrvakam |
garte yogāsane sthāpya prāṅmukhaṃ syādyathā tathā || 55 ||
[Analyze grammar]

gaṃdhapuṣpairalaṃkṛtvā dhūpaguggulunā tataḥ |
viṣṇo havyamiti procya rakṣasveti vadandadet || 56 ||
[Analyze grammar]

daṇḍaṃ dakṣiṇahaste tu vāme dadyātkamaṇḍalum |
prajāpate na tvadetānyanyo maṃtreṇa sodakam || 57 ||
[Analyze grammar]

brahmajajñānamprathamamitimaṃtreṇa mastake |
spṛśañjaptvā rudrasūktaṃ bhuvormadhye spṛśañjapet || 58 ||
[Analyze grammar]

māno mahāntamityādicaturbhirmastakantataḥ |
nālikereṇa nirbhidyādavaṭaṃ pūrayettataḥ || 59 ||
[Analyze grammar]

paṃcabhirbrahmabhisspṛṣṭvā japetsthalamananyadhīḥ |
yo devānāmupakramya yaḥ paraḥ sa maheśvaraḥ || 60 ||
[Analyze grammar]

iti japtvā mahādevaṃ sāṃbaṃ saṃsārabheṣajam |
sarvajñamaparādhīnaṃ sarvānugrahakārakam || 61 ||
[Analyze grammar]

ekāratnisamutsedhamaratnidvayavistṛtam |
mṛdā pīṭhaṃ prakalpyātha gopaye nopalepayet || 62 ||
[Analyze grammar]

caturasraṃ ca tanmadhye gaṃdhākṣatasamanviteḥ |
sugaṃdhakusumairbilvaistulasyā ca samarcayet || 63 ||
[Analyze grammar]

praṇavena tato dayāddhūpadīpau payohaviḥ |
dattvā pradakṣiṇīkṛtya namaskuryyācca paṃcadhā || 64 ||
[Analyze grammar]

praṇavaṃ dvādaśāvṛttvā saṃjapya praṇamettataḥ |
digvidikkramato dadyādbrahmādyampraṇavena ca || 65 ||
[Analyze grammar]

evaṃ daśāhaparyyaṃtaṃ vidhiste samudāhṛtaḥ |
yatīnāṃ munivaryyāthaikādaśāhavidhiṃ śṛṇu || 66 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ yatīnānmaraṇānantaradaśāhaparyyaṃtakṛtyavarṇanannāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: