Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

prajñānaṃ brahmavākyārthaḥ pūrvameva prabodhitaḥ |
ahaṃpadasyārthabhūtaḥ śaktyātmā parameśvaraḥ || 1 ||
[Analyze grammar]

akāraḥ sarvavarṇāgryaḥ prakāśaḥ paramaḥ śivaḥ |
hakāro vyomarūpaḥ syācchaktyātmā saṃprakīrtitaḥ || 2 ||
[Analyze grammar]

śivaśaktyostu saṃyogādānandaḥ satatoditaḥ |
brahmeti śivaśaktyostu sarvātmatvamiti sphuṭam || 3 ||
[Analyze grammar]

pūrvamevopadiṣṭaṃ tatsohamasmīti bhāvayet |
tattvamityatra taditi saśabdārthaḥ prabodhitaḥ || 4 ||
[Analyze grammar]

anyathā so'hamityatra viparītārthabhāvanā |
ahaṃśabdastu puruṣastaditi syānnapuṃsakam |
evamanyonyavairudhyādanvayo nabhavettayoḥ || 5 ||
[Analyze grammar]

strīpuṃrūpasya jagataḥ kāraṇaṃ cānyathā bhavet |
sa tattvamasi ityevamupadeśārthabhāvanā || 6 ||
[Analyze grammar]

ayamātmeti vākye ca puṃrūpaṃ padayugmakam |
īśena rakṣaṇīyatvādīśāvasyamidaṃ jagat || 7 ||
[Analyze grammar]

prajñānātmā yadeveha tadamutreti cintayet |
yaḥ sa eveti vidvadbhissiddhāntibhirihocyate || 8 ||
[Analyze grammar]

uparisthitavākye ca yo'mutra sa iha sthitaḥ |
iti pūrvavadevārthaḥ puruṣo viduṣāṃ mataḥ || 9 ||
[Analyze grammar]

anyadeva tadviditādatho || aviditādapi |
asminvākye phalasyāpi vaiparītyavibhāvanā || 10 ||
[Analyze grammar]

yathāsyāttadvadevātra vakṣyāmi śrūyatāṃ mune |
ayathāviditāchabdo pūrvavadviditāditi || 11 ||
[Analyze grammar]

pravṛttissyāttadviditāttathaivāviditātparam |
anyadeva hi saṃsiddhyai na bhavediti niścitam || 12 ||
[Analyze grammar]

eṣa ta ātmāṃtaryāmī yo'mṛtaśca śivassvayam |
yaścāyampuruṣe śaṃbhuryaścāditye vyavasthitaḥ || 13 ||
[Analyze grammar]

sa cā'sau seti pārthakyaṃ naikaṃ sarvaṃ sa īritaḥ |
sopādhidvayamasyārtha upacārāttathocyate || 14 ||
[Analyze grammar]

taṃ śambhunāthaṃ śrutayo vadanti hi hiraṇmayam |
hiraṇya bāhava iti sarvāṃgasyo palakṣalam || 15 ||
[Analyze grammar]

anyathā tatpatitvaṃ tu na bhavediti yatnataḥ |
 ya eṣontariti śaṃbhuśchāndogye śrūyate śivaḥ || 16 ||
[Analyze grammar]

hiraṇyaśmaśruvāṃstadvaddhiraṇyamayakeśavān |
nakhamārabhya keśāgrā sarvatrāpi hiraṇmayaḥ || 17 ||
[Analyze grammar]

ahamasmi paraṃ brahma parāparaparātparam |
iti vākyasya tātparyaṃ vadāmi śrūyatāmidam || 18 ||
[Analyze grammar]

ahaṃpadasyārthabhūtaḥ śaktyātmā śivaīritaḥ |
sa evāsmīti vākyārtha yojanā bhavati dhruvam || 19 ||
[Analyze grammar]

sarvotkṛṣṭaśca sarvātmā parabrahma sa īritaḥ |
paraścāthāparaśceti parātparamiti tridhā || 20 ||
[Analyze grammar]

rudro brahmā ca viṣṇuśca proktāḥ śrutyaiva nānyathā |
tebhyaśca paramo devaḥ paraśabdena bodhitaḥ || 21 ||
[Analyze grammar]

vedaśāstra gurūṇāṃ ca vākyābhyā savaśācchiśoḥ |
pūrṇānandamayaśśaṃbhuḥ prādurbhūto bhaveddhṛdi || 22 ||
[Analyze grammar]

sarvabhūtasthitaśśambhussa evāhaṃ na saṃśayaḥ |
tattvajātasya sarvasya prāṇosmyahamahaṃ śivaḥ || 23 ||
[Analyze grammar]

ityuktvā punarapyāha śivastattvatrayasya ca |
prāṇosmītyatra pṛthvyādiguṇāntagrahaṇānmune || 24 ||
[Analyze grammar]

ātmatattvāni sarvāṇi gṛhītānīti bhāvaya |
punaśca sarvagrahaṇaṃ vidyātattvaśivātmanoḥ || 25 ||
[Analyze grammar]

tattvayoścāsmyahaṃ prāṇāssarvasssarvātmako hyaham |
jīvasya cāntaryāmitvājjīvo'haṃ tasya sarvadā || 26 ||
[Analyze grammar]

yadbhūtaṃ yacca bhavyaṃ yadbhavipyatsarvameva ca |
manmayatvādahaṃ sarvaḥ sarvo vai rudra ityapi || 27 ||
[Analyze grammar]

śrutirāha mune sā hi sākṣācchivamukhodgatā |
sarvātmā paramairebhirguṇairnityasamanvayāt || 28 ||
[Analyze grammar]

svasmātparātmavirahādadvitīyo'hameva hi |
sarvaṃ khalvidaṃ brahmeti vākyārthaḥ pūrvvamīritaḥ || 29 ||
[Analyze grammar]

pūrṇo'haṃ bhāvarūpatvānnityamukto'hameva hi |
paśavo matprasādena muktā madbhāvamāśritāḥ || 30 ||
[Analyze grammar]

yo'sau sarvātmakaśśambhusso'haṃ sa śivo'smyaham |
iti vai sarvavākyārtho vāmadeva śivoditaḥ || 31 ||
[Analyze grammar]

itīśaśrutivākyābhyāmupadiṣṭārthamādarāt |
sākṣācchivaikyadaṃ puṃsāṃ śiśogururupādiśet || 32 ||
[Analyze grammar]

ādāya śaṃkhaṃ sādhāramastramantreṇa bhasmanā |
śodhya tatpuratassthāpya caturasre samarcite || 33 ||
[Analyze grammar]

omityabhyarcya gandhādyairastraṃ vastropaśobhitam |
vāsitaṃ jalamāpūrya sampūjyomiti mantrataḥ || 34 ||
[Analyze grammar]

saptadhaivābhimaṃtryātha praṇavena punaśca tam |
yastvantaraṃ kiṃcidasti kurute tyatibhītibhāk || 35 ||
[Analyze grammar]

ityāha śrutisattattvaṃ dṛḍhātmā gatabhīrbhava |
ityābhāṣya svayaṃ śiṣyaṃ devaṃ dhyāyansamarcayet || 36 ||
[Analyze grammar]

śiṣyāsanaṃ samprapūjya ṣaḍutthāpanamārgataḥ |
śivāsanaṃ ca saṃkalpya śivamūrtiṃ prakalpayet || 37 ||
[Analyze grammar]

pañca brahmāṇi vinyasya śiraḥ pādāvasānakam |
muṇḍavatkrakalābhedaiḥ praṇavasya kalā api || 38 ||
[Analyze grammar]

aṣṭatriṃśanmaṃtrarūpā śśiṣyadehe'tha mastake |
samāvāhya śivaṃ mudrāḥ sthāpanīyāḥ pradarśayet || 39 ||
[Analyze grammar]

tataścāṅgāni vinyasya sarvajñānītyanukramāt |
kalpayedupacārāṃśca ṣoḍaśāsanapūrvakān || 40 ||
[Analyze grammar]

pāyasānnañca naivedyaṃ samarpyo magnijāyayā |
gaṇḍūṣācamanārghyādi dhūpadīpādikaṃ kramāt || 41 ||
[Analyze grammar]

nāmāṣṭakena sampūjya brāhmaṇairvedapāragaiḥ |
japedbrahmavidāpnoti bhṛgurvai vāruṇistataḥ || 42 ||
[Analyze grammar]

yo devānāmupakramyaḥ yaḥ paraḥ sa maheśvaraḥ |
ityaṃtaṃ tasya purataḥ kahlārādivirnitām || 43 ||
[Analyze grammar]

ādāya mālāmutthāya śrīvirūpākṣa nirmite |
śāstre paṃcāśike rūpe siddhiskandhaṃ japecchanaiḥ || 44 ||
[Analyze grammar]

khyātiḥ pūrṇohamityaṃtaṃ sānukūlena cetasā |
deśikastasya śiṣyasya kaṇṭhadeśe samarpayet || 45 ||
[Analyze grammar]

tilakaṃ vandanenātha sarvāṅgālepanaṃ punaḥ |
svasampradāyānuguṇaṃ kārayecca yathāvidhi || 46 ||
[Analyze grammar]

tataśca deśikaḥ prītyā nāmaśrīpādasaṃjñitam |
chatrañca pādukāṃ dadyāddūrvākalpavikalpanam || 4 ||
[Analyze grammar]

vyākhyātatvañca karmmādigurvāsanaparigraham |
anugṛhya gurustasmai śiṣyāya śivarūpiṇe || 48 ||
[Analyze grammar]

śivohamasmīti sadā samādhistho bhaveti tam |
samprocyātha svayaṃ tasmai namaskāraṃ samācaret || 49 ||
[Analyze grammar]

sampradāyānuguṇyena namaskuryustathāpare |
śiṣyastadā samutthāya namaskuryādguruntathā |
gurorapi guruṃ tasya śiṣyāṃśca svagurorapi || 50 ||
[Analyze grammar]

evaṃ kṛtanamaskāraṃ śiṣyandadyādguruḥ svayam |
suśīlaṃ yatavācaṃ taṃ vinayāvanataṃ sthitam || 51 ||
[Analyze grammar]

adyaprabhṛti lokānāmanugrahaparo bhava |
parīkṣya vatsaraṃ śiṣyamaṃgīkuru vidhānataḥ || 52 ||
[Analyze grammar]

rāgādidoṣānsaṃtyajya śivadhyānaparo bhava |
satsampradāyasaṃsiddhaissaṃgaṃ kuru na cetaraiḥ || 53 ||
[Analyze grammar]

anabhyarcya śivaṃ jātumā bhuṃkṣvāprāṇa saṃkṣayam |
gurubhaktiṃ samāsthāya sukhī bhava sukhī bhava || 54 ||
[Analyze grammar]

iti kramādguruvaro dayālurjñānasāgaraḥ |
sānukūlena cittena samaṃ śiṣyaṃ samācaret || 55 ||
[Analyze grammar]

tava snehānmayāyaṃ vai vāmadeva munīśvara |
yogapaṭṭaprakāraste prokto guhyataro'pi hi || 56 ||
[Analyze grammar]

ityuktvā ṣaṇmukhastasmai kṣaurasnānavidhikramam |
vaktumārabhata prītyā yatīnāṃ kṛpayā śubham || 57 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ yogapaṭṭavidhivarṇanaṃnāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: