Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vāmadeva uvāca |
bhagavanṣaṇmukhāśeṣa vijñānāmṛtavāridhe |
viśvāmareśvarasuta praṇatārttiprabhañjana || 1 ||
[Analyze grammar]

ṣaḍvidhārtthaparijñānamiṣṭadaṃ kimudāhṛtam |
ke tatra ṣaḍvidhā arthāḥ parijñānañca kiṃ prabho || 2 ||
[Analyze grammar]

pratipādyaśca kastasya parijñāne ca kiṃ phalam |
etatsarvaṃ samācakṣva yadyatpṛṣṭaṃ mayā guha || 3 ||
[Analyze grammar]

etamartthamavijñāya paśuśāstravimohitaḥ |
adyāpyahammahāsena bhrāntaśca śivamāyayā || 4 ||
[Analyze grammar]

ahaṃ śivapadadvaṃdvajñānāmṛtarasāyanam |
pīttvā vigatasammoho bhaviṣyāmi yathā tathā || 5 ||
[Analyze grammar]

kṛpāmṛtārdrayā dṛṣṭyā vilokya suciraṃ mayi |
karttavyo'nugrahaḥ śrīmatpādābjaśaraṇāgate || 6 ||
[Analyze grammar]

iti śrutvā munīndroktaṃ jñānaśaktidharo vibhuḥ |
prāhānyadarśanamahāsaṃtrāsajanakaṃ vacaḥ || 7 ||
[Analyze grammar]

subrahmaṇya uvāca |
śrūyatāmmuniśārdūla tvayā yatpṛṣṭamādarāt |
samaṣṭivyaṣṭibhāvena parijñānammaheśituḥ || 8 ||
[Analyze grammar]

praṇavārtthaparijñānarūpaṃ tadvistarādaham |
vadāmi ṣaḍvidhārthaikya parijñānena suvrata || 9 ||
[Analyze grammar]

prathamo maṃtrarūpaḥ syāddvitīyo maṃtrabhāvitaḥ |
devatārtthastṛtīyo'rthaḥ prapañcārthastataḥ param || 10 ||
[Analyze grammar]

caturthaḥ pañcamārthassyādgururūpapradarśakaḥ |
ṣaṣṭhaśśiṣyātmarūpo'rthaḥ ṣaḍvidhārthāḥ prakīrttitāḥ || 11 ||
[Analyze grammar]

tatra mantrasvarūpante vadāmi munisattama |
yena vijñātamātreṇa mahājñānī bhavennaraḥ || 12 ||
[Analyze grammar]

ādyassvaraḥ paṃcamaśca pañcamāntastataḥ paraḥ |
bindunādau ca pañcārṇāḥ proktā vedairna cānyathā || 13 ||
[Analyze grammar]

etatsamaṣṭirūpo hi vedādissamudāhṛtaḥ |
nādassarvvasamaṣṭiḥ syādbiṃdvāḍhyaṃ yaccatuṣṭayam || 14 ||
[Analyze grammar]

vyaṣṭirūpeṇa saṃsiddhaṃ praṇave śivavācake |
yaṃtrarūpaṃ śṛṇu prājña śivaliṃgaṃ tadeva hi || 15 ||
[Analyze grammar]

sarvvādhastāllikhetpīṭhaṃ tadūrdhvamprathamaṃ svaram |
uvarṇaṃ ca tadūrddhvaṃ sthampavargāntaṃ tadūrdhvagam || 16 ||
[Analyze grammar]

tanmastakasthaṃ biṃduṃ ca tadūrddhvaṃ nādamālikhet |
yaṃtre saṃpūrṇatāṃ yāti sarvakāmaḥ prasidhyati || 17 ||
[Analyze grammar]

etaṃ yaṃtraṃ samālikhya praṇave nava veṣṭayet |
tadutthenaiva nādena vidyannādāvasānakam || 18 ||
[Analyze grammar]

devatārtthampravakṣyāmi gūḍhaṃ sarvvatra yanmune |
tava snehādvāmadeva yathā śaṃkarabhāṣitam || 19 ||
[Analyze grammar]

sadyojātamprapadyāmītyupakramya sadāśivom |
iti prāha śrutistāraṃ brahmapaṃcakavācakam || 20 ||
[Analyze grammar]

vijñeyā brahmarūpiṇyassūkṣmāḥ paṃcaiva devatāḥ |
etā eva śivasyāpi mūrtitve nopabṛṃhitāḥ || 21 ||
[Analyze grammar]

śivasya vācako mantraśśivamūrtteśca vācakaḥ |
mūrttimūrtimatorbhedo nātyantaṃ vidyate yataḥ || 22 ||
[Analyze grammar]

īśānamukuṭopeta ityārabhya puroditaḥ |
śivasya vigrahaḥ pañcavaktrāṇi śṛṇu sāṃpratam || 23 ||
[Analyze grammar]

paṃcamādi samārabhya sadyojātādyanukramāt |
urddhvāṃtamīśānāṃtaṃ ca mukhapaṃcakamīritam || 24 ||
[Analyze grammar]

īśānasyaiva devasya caturvyūhapade sthitam |
puruṣādyaṃ ca sadyāṃtaṃ brahmarūpaṃ catuṣṭayam || 25 ||
[Analyze grammar]

paṃca brahmasamaṣṭissyādīśānaṃ brahma viśrutam |
puruṣādyaṃ tu tadvyaṣṭissadyojātāntikaṃ mune || 26 ||
[Analyze grammar]

anugrahamayaṃ cakramidaṃ paṃcārtthakāraṇam |
parabrahmātmakaṃ sūkṣmaṃ nirvikāramanāmayam || 27 ||
[Analyze grammar]

anugraho'pi dvividhastirobhāvādigocaraḥ |
prabhuścānyastu jīvānāṃ parāvaravimuktidaḥ || 28 ||
[Analyze grammar]

etatsadāśivasyaiva kṛtyadvayamudāhṛtam |
anugrahe'pi sṛṣṭyādikṛtyānāṃ paṃcakaṃ vibhoḥ || 29 ||
[Analyze grammar]

mune tatrāpi sadyādyā devatāḥ parikīrttitāḥ |
parabrahmasvarūpāstāḥ paṃca kalyāṇadāssadā || 30 ||
[Analyze grammar]

anugrahamayaṃ cakraṃ śāṃtyatītakalāmayam |
sadāśivādhiṣṭhitaṃ ca paramaṃ padamucyate || 31 ||
[Analyze grammar]

etadeva padaṃ prāpyaṃ yatīnāṃ bhavitātmanām |
sadāśivopāsakānāṃ praṇavāsaktacetasām || 32 ||
[Analyze grammar]

etadeva padaṃ prāpya tena sākaṃ munīśvarāḥ |
bhuktvā suvipulānbhogāndevena brahmarūpiṇā || 33 ||
[Analyze grammar]

mahāpralayasaṃbhūtau śivasāmyaṃ bhajaṃti hi |
na pataṃti punaḥ kvāpi saṃsārābdhau janāśca te || 34 ||
[Analyze grammar]

te brahmaloka iti ca śrutirāha sanātanī |
aiśvaryyaṃ tu śivasyāpi samaṣṭiridameva hi || 35 ||
[Analyze grammar]

sarvaiśvaryeṇa sampanna ityāhātharvvaṇī śikhā |
sarvaiśvaryyapradātṛtvamasyaiva pravadanti hi || 36 ||
[Analyze grammar]

camakasya padānnānya dadhikaṃ vidyate padam |
brahmapaṃcakavistāraprapaṃcaḥ khalu dṛśyate || 37 ||
[Analyze grammar]

brahmabhya evaṃ saṃjātā nivṛttyādyāḥ kalā matāḥ |
sūkṣmabhūtasvarūpiṇyaḥ kāraṇatvena viśrutāḥ || 38 ||
[Analyze grammar]

sthūlarūpasvarūpasya prapaṃcasyāsya suvrata |
paṃcadhāvasthitaṃ yattadbrahmapaṃcakamiṣyate || 39 ||
[Analyze grammar]

puruṣaḥ śrotravāṇyau ca śabdakāśau ca paṃcakam |
vyāptamīśānarūpeṇa brahmaṇā munisattama || 40 ||
[Analyze grammar]

prakṛtistvakca pāṇiśca sparśo vāyuśca paṃcakam |
vyāptaṃ puruṣarūpeṇa brahmaṇaiva munīśvara || 41 ||
[Analyze grammar]

ahaṃkārastathā cakṣuḥ pādo rūpaṃ ca pāvakaḥ |
aghoravrahmaṇā vyāptametatpaṃcakamaṃcitam || 42 ||
[Analyze grammar]

buddhiśca rasanā pāyū rasa āpaśca paṃcakam |
brahmaṇā vāmadevena vyāptaṃ bhavati nityaśaḥ || 43 ||
[Analyze grammar]

mano nāsā tathopastho gandho bhūmiśca paṃcakam |
sadyena brahmaṇā vyāptaṃ paṃcabrahmamayaṃ jagat || 44 ||
[Analyze grammar]

yaṃtrarūpeṇopadiṣṭaḥ praṇavaśśivavācakaḥ |
samaṣṭiḥ paṃcavarṇānāṃ biṃdvādyaṃ yaccatuṣṭayam || 45 ||
[Analyze grammar]

śivopadiṣṭamārgeṇa yaṃtrarūpaṃ vibhāvayet |
praṇavamparamaṃ mantrādhirājaṃ śivarūpiṇam || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ śivarūpapraṇavavarṇanaṃ nāma caturddaśodhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: