Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| subrahmaṇya uvāca |
atha madhyāhnasamaye snātvā niyatamānasaḥ |
gandhapuṣpākṣatādīni pūjādravyāṇyupāhareta |
nairṛtye pūjayeddevaṃ vighreśaṃ devapūjitam |
gaṇānāṃ tveti mantreṇāvāhayetsuvidhānataḥ || 2 ||
[Analyze grammar]

raktavarṇaṃ mahākāyaṃ sarvvābharaṇabhūṣitam |
pāśāṃkuśākṣābhīṣṭañca dadhānaṃ karapaṃkajaiḥ || 3 ||
[Analyze grammar]

evamāvāhya sandhyāya śaṃbhuputraṃ gajānanam |
abhyarcya pāyasāpūpanālikeraguḍādibhiḥ || 4 ||
[Analyze grammar]

naivedyamuttamaṃ dadyāttāmbūlādimathāparam |
paritoṣya namaskṛtya nirvighnamprārthayettataḥ || 5 ||
[Analyze grammar]

aupāsanāgnau karttavyaṃ svagṛhyoktavidhānataḥ |
ājyabhāgāntamāgneyaṃ makhatantramataḥ param || 6 ||
[Analyze grammar]

bhūḥ svāheti tryṛcā pūrṇāhutiṃ hutvā samāpya ca |
gāyatrīṃ prajapedyāvadaparāhṇamataṃdritaḥ || 7 ||
[Analyze grammar]

atha sāyantanīṃ sandhyāmupāsya snānapūrvakam || |
sāyamaupāsanaṃ hutvā maunī vijñāpayedgurum || 6 ||
[Analyze grammar]

śrapayitvā caruntasminsamidannājyabhedataḥ |
juhuyādraudrasūktena sadyojātādi pañcabhiḥ || 9 ||
[Analyze grammar]

brahmabhiśca mahādevaṃ sāṃbaṃ vahnau vibhāvayet |
gaurīrmimāya mantreṇa hutvā gaurīmanusmaran || 10 ||
[Analyze grammar]

tato'gnaye sviṣṭakṛte svāheti juhuyātsakṛt |
hutvopariṣṭāttantrantu tato'gneruttare budhaḥ || 11 ||
[Analyze grammar]

sthitvāsane japenmaunī cailājinakuśottare |
ābrāhmaṃ ca muhūrte tu gāyatrī dṛḍhamānasaḥ || 12 ||
[Analyze grammar]

tataḥ snātvā tvaśaktaścedbhasmanā vā vidhānataḥ |
śrapayitvā caruṃ tasminnagnāve vābhidhāritam || 13 ||
[Analyze grammar]

udagudvāsya barhiṣyāsādyājyena caruṃ tataḥ |
abhighāryya vyāhṛtīśca raudrasūktañca pañca ca || 14 ||
[Analyze grammar]

japedbrahmāṇi sandhāryya cittaṃ śivapadāṃbuje |
prajāpatimathendrañca viśvedevāstataḥ param || 15 ||
[Analyze grammar]

brahmāṇaṃ sacaturthyantaṃ svāhāṃtānpraṇavā dikān |
saṃjapya vācayitvā'tha puṇyāhaṃ ca tataḥ param || 16 ||
[Analyze grammar]

parastāttaṃtramagnaye svāhetyagnimukhāvadhi |
nirvartya paścātprāṇāya svāhetyārabhya pañcabhiḥ || 17 ||
[Analyze grammar]

sājyena caruṇā paścādagniṃ sviṣṭakṛtaṃ hunet |
punaśca prajapetsūktaṃ raudraṃ brahmāṇi pañca ca || 18 ||
[Analyze grammar]

maheśādicaturvyūhamantrāṃśca prajapetpunaḥ |
hutvopariṣṭāttantrantu svaśākhoktena vartmanā || 19 ||
[Analyze grammar]

tattaddevānsamuddiśya sāṃgaṃ kuryyādvicakṣaṇaḥ |
evamagnimukhādyaṃ yatkarmatantrampravarttitam || 20 ||
[Analyze grammar]

ataḥ paraṃ prajuhuyādvirajāhomamātmanaḥ |
ṣaḍviṃśatattvarūpesmindehe līnasya śuddhaye || 21 ||
[Analyze grammar]

tattvānyetāni maddehe śudhyantāmityanusmaran |
tatrātmatattvaśuddhyarthaṃ mantrairāruṇaketukaiḥ || 22 ||
[Analyze grammar]

paṭhyamānaiḥ pṛthivyādipuruṣāṃtaṃ kramānmune |
sājyena caruṇā maunī śivapādāmbujaṃ smaran || 23 ||
[Analyze grammar]

pṛthivyādi ca śabdādi vāgādyaṃ pañcakaṃ punaḥ |
śrotrādyañca śiraḥ pārśvapṛṣṭhodaracatuṣṭayam || 24 ||
[Analyze grammar]

jaṃghāṃ ca yojayetpaścāttvagādyaṃ dhātusaptakam |
prāṇādyaṃ pañcakaṃ paścādannādyaṃ kośapañcakam || 25 ||
[Analyze grammar]

manāścittaṃ ca buddhiścāhaṃkṛtiḥ khyātireva ca |
saṃkalpantu guṇāḥ paścātprakṛtiḥ puruṣastataḥ || 26 ||
[Analyze grammar]

puruṣasya tu bhoktṛtvaṃ pratipannasya bhojane |
antaraṃgatayā tattvapaṃcakaṃ parikīrtitam || 27 ||
[Analyze grammar]

niyatiḥ kālarāgaśca vidyā ca tadanantaram |
kalā ca paṃcakamidaṃ mayotpannammunīśvara || 28 ||
[Analyze grammar]

māyāntu prakṛtiṃ vidyāditi māyā śrutīritā |
tajjānyetāni tattvāni śrutyuktāni na saṃśayaḥ || 29 ||
[Analyze grammar]

kālasvabhāvo niyatiriti ca śrutitabravīt |
etatpañcakamevāsya pañcakañcakramucyate || 30 ||
[Analyze grammar]

ajānanpañcatattvāni vidvānapi ca mūḍhadhīḥ |
nipatyādhastātprakṛterupariṣṭātpumānayam || 31 ||
[Analyze grammar]

kākākṣinyāyamāśritya varttate pārśvatonvaham |
vidyātattvamidaṃ proktaṃ śuddhavidyāmaheśvarau || 32 ||
[Analyze grammar]

sadāśivaśca śaktiśca śivaścedaṃ tu pañcakam |
śiva tattvamidambrahmanprajñānabrahmavāgyataḥ || 33 ||
[Analyze grammar]

pṛthivyādiśivāṃtaṃ yattattvajātaṃ munīśvara |
svakāraṇalayadvārā śuddhirasya vidhīyatām || 34 ||
[Analyze grammar]

ekādaśānāṃ mantrāṇāmparasmaipada pūrvakam |
śivajyotiścaturthyantamidampadamathoccaret || 35 ||
[Analyze grammar]

na mameti vadetpaścāduddeśatyāga īritaḥ |
ataḥ paraṃ vividyaiti kapotakāyeti mantrayoḥ || 36 ||
[Analyze grammar]

vyāpakāya padasyānte paramātmana ityapi |
śivajyotiścaturthyantaṃ viśvabhūtapadampunaḥ || 37 ||
[Analyze grammar]

ghasanotsukaśabdañca caturthyaṃtamatho vadet |
parasmaipadamuccāryya devāya padamuccaret || 38 ||
[Analyze grammar]

uttiṣṭhasveti mantrasya viśvarūpāya śabdataḥ |
puruṣāya padambrūyādosvāhetyasya saṃvadet || 39 ||
[Analyze grammar]

lokatrayapadasyānte vyāpine paramātmane |
śivāyedaṃ na mama ca padambrūyādataḥ param || 40 ||
[Analyze grammar]

sva śākhoktaprakāreṇa purastāttantrakarmma ca |
nirvartya sarpiṣā miśraṃ carumprāśya purodhase || 41 ||
[Analyze grammar]

pradadyāddakṣiṇāntasmai hemādiparibṛṃhitām |
brahmāṇamudvāsya tataḥ prātaraupāsanaṃ hunet || 42 ||
[Analyze grammar]

saṃ māṃ siñcantu maruta iti mantrañjapennaraḥ |
yāte agna ityanena mantreṇāgnau pratāpya ca || 43 ||
[Analyze grammar]

hastamagnau samāropya svātmanyadvaitadhāmani |
prābhātikīṃ tataḥ sandhyāmupāsyādityamapyatha || 44 ||
[Analyze grammar]

upasthāya praviśyāpsu nābhidaghnaṃ praveśayan |
tanmantrānprajapetprītyā niścalātmā samutsukaḥ || 45 ||
[Analyze grammar]

āhitāgnistu yaḥ kuryyātprājāpatyeṣṭimāhite |
śraute vaiśvānare samyaksarvavedasadakṣiṇām || 46 ||
[Analyze grammar]

athāgnimātmanyāropya brāhmaṇaḥ pravrajedgṛhāt |
sāvitrīprathamaṃ pādaṃ sāvitrīmityudīrya ca || 47 ||
[Analyze grammar]

praveśayāmi śabdānte bhūromiti ca saṃvadet |
dvitīyampādamuccāryya sāvitrīmiti pūrvvavat || 48 ||
[Analyze grammar]

praveśayāmi śabdānte bhuvaromiti saṃvadet |
tṛtīyampādamuccāryya sāvitrīmityataḥ param || 49 ||
[Analyze grammar]

praveśayāmi śabdānte suvaromityudīrayet |
tripādamuccaretpūrvaṃ sāvitrīmityataḥ param || 50 ||
[Analyze grammar]

praveśayāmi śabdānte bhūrbhuvassuvaromiti |
udīrayetparamprītyā niścalātmā munīśvara || 51 ||
[Analyze grammar]

iyambhagavatī sākṣācchaṃkarārddhaśarīriṇī |
paṃcavaktrā daśabhujā vipañcanayanojjvalā || 52 ||
[Analyze grammar]

navaratnakirīṭodyaccandra lekhāvataṃsinī |
śuddhasphaṭikasaṃkāśā dayāyudhadharā śubhā || 53 ||
[Analyze grammar]

hārakeyūrakaṭakakiṃkiṇīnūpurādibhiḥ |
bhūṣitāvayavā divyavasanā ratnabhūṣaṇā || 54 ||
[Analyze grammar]

viṣṇunā vidhinā devaṛṣigaṃdharvvanāyakaiḥ |
mānavaiśca sadā sevyā sarvvātmavyāpinī śivā || 55 ||
[Analyze grammar]

sadāśivasya devasya dharmapatnī manoharā |
jagadambā trijananī triguṇā nirguṇāpyajā || 56 ||
[Analyze grammar]

ityevaṃ saṃvicāryyātha gāyatrīṃ prajapetsudhīḥ |
ādidevīṃ ca tripadāṃ brāhmaṇatvādidāmajām || 57 ||
[Analyze grammar]

yo hyanyathā japetpāpo gāyatrī śivarūpiṇīm |
sa pacyate mahāghore narake kalpasaṃkhyayā || 58 ||
[Analyze grammar]

sā vyāhṛtibhyaḥ saṃjātā tāsveva vilayaṃ gatā |
tāśca praṇavasambhūtāḥ praṇave vilayaṃ gatā || 59 ||
[Analyze grammar]

praṇavassarvavedādiḥ praṇavaḥ śivavācakaḥ |
mantrādhirājarājaśca mahābījaṃ manuḥ paraḥ || 60 ||
[Analyze grammar]

śivo vā praṇavo hyeṣa praṇavo vā śivaḥ smṛtaḥ |
vācyavācakayorbhedo nātyantaṃ vidyate yataḥ || 61 ||
[Analyze grammar]

enameva mahāmantrañjīvānāñca tanutyajām |
kāśyāṃ saṃśrāvya maraṇe datte muktiṃ parāṃ śivaḥ || 62 ||
[Analyze grammar]

tasmādekākṣarandevaṃ śivaṃ paramakāraṇam |
upāsate yatiśreṣṭhā hṛdayāmbhojamadhyagam || 63 ||
[Analyze grammar]

mumukṣavo'pare dhīrā viraktā laukikā narāḥ |
viṣayānmanasā jñātvopāsate paramaṃ śivam || 64 ||
[Analyze grammar]

evaṃ vilāpya gāyatrīṃ praṇave śivavācake |
ahaṃ vṛkṣasya rerivetyanuvākaṃ japetpunaḥ || 65 ||
[Analyze grammar]

yaśchandasāmṛṣabha ityanuvākamupakramāt |
gopāyāṃtaṃ japanpaścādutthitohamitīrayet || 66 ||
[Analyze grammar]

vadejjayettridhā mandamadhyocchrāyakramānmune |
praṇavampūrvvamuddhatya sṛṣṭisthitilayakramāt || 67 ||
[Analyze grammar]

teṣāmatha kramādbhūyādbhūssaṃnyastambhuvastathā |
saṃnyastaṃ suvarityuktvā saṃnyastaṃ padamuccaram || 68 ||
[Analyze grammar]

sarvamaṃtrādyaḥ pradeśe mayeti ca padaṃ vadet |
praṇavaṃ pūrvamuddhṛtya samaṣṭiṃ vyāhṛtīrvadet || 69 ||
[Analyze grammar]

samastamityato brūyānmayeti ca samabravīt |
sadāśivaṃ hṛdi dhyātvā maṃdādīti tato mune || 70 ||
[Analyze grammar]

praiṣamaṃtrāṃstu japtvaivaṃ sāvadhānena cetasā |
abhayaṃ sarvabhūtebhyo mattaḥ svāheti saṃjapan || 71 ||
[Analyze grammar]

prācyāṃ diśyapa uddhṛtya prakṣipedajaliṃ tataḥ |
śikhāṃ yajñopavītaṃ ca yatrotpāṭya ca pāṇinā || 72 ||
[Analyze grammar]

gṛhītvā praṇavaṃ bhūśca samudraṃ gaccha samvadet |
vahnijāyāṃ samuccāryya sodakāñjalinā tataḥ || 73 ||
[Analyze grammar]

apsu hūyādatha preṣairabhimaṃtrya tridhā tvapaḥ |
prāśya tīre samāgatya bhūmau vastrādikaṃ tyajet || 74 ||
[Analyze grammar]

udaṅmukhaḥ prāṅmukho vā gacchessaptapadādhikam |
kiñciddūramathācāryastiṣṭha tiṣṭheti saṃvadet || 75 ||
[Analyze grammar]

lokasya vyavahārārthaṃ kaupīnaṃ daṇḍameva ca |
bhagavansvīkuruṣveti dadyātsvenaiva pāṇinā || 76 ||
[Analyze grammar]

dattvā sudoraṃ kaupīnaṃ kāṣāyavasanaṃ tataḥ |
ācchādyācamya ca dvedhā ta śiṣyamiti saṃvadet || 77 ||
[Analyze grammar]

indrasya vajro'si tata iti mantramudāharet |
samprārthya daṇḍaṃ gṛhṇīyātsakhāya iti saṃjapan || 78 ||
[Analyze grammar]

atha gatvā guroḥ pārśvaṃ śivapādāṃbujaṃ smaran |
praṇameddaṇḍavadbhūmau trivāraṃ saṃyatātmavān || 79 ||
[Analyze grammar]

punarutthāya ca śanaiḥ premṇā paśyanguruṃ nijam |
kṛtāñjalipuṭastiṣṭhedgurupāda samīpataḥ || 80 ||
[Analyze grammar]

karmmārambhātpūrvameva gṛhītvā gomayaṃ śubham |
sthūlāmalakamātreṇa kṛtvā piṇḍānviśoṣayeta || 81 ||
[Analyze grammar]

sauraistu kiraṇaireva homārambhāgnimadhyagān |
nikṣipya homasampūrttau bhasma saṃgṛhya gopayet || 82 ||
[Analyze grammar]

tato gurussamādāya virajānalajaṃ sitam |
bhasma tenaiva taṃ śiṣyamagnirityādibhiḥ kramāt || 83 ||
[Analyze grammar]

maṃtrairaṃgāni saṃspṛśya mūrddhādicaraṇāntataḥ |
īśānādyaiḥ pañcamaṃtrai śira ārabhya sarvataḥ || 84 ||
[Analyze grammar]

samuddhṛtya vidhānena tripuṇḍraṃ dhārayettataḥ |
triyāyuṣaistryambakaiśca mūrdhna ārabhya ca kramāt || 85 ||
[Analyze grammar]

tatassadbhaktiyuktena cetasā śiṣyasattamaḥ |
hṛtpaṃkaje samāsīnaṃ dhyāyecchivamumāsakham || 86 ||
[Analyze grammar]

hastaṃ nidhāya śirasi śiṣyasya sa gururvadet |
trivāraṃ praṇavaṃ dakṣakarṇe ṛṣyādisaṃyutam || 87 ||
[Analyze grammar]

tataḥ kṛtvā ca karuṇāṃ praṇavasyārtha mādiśet |
ṣaḍvidhārtthapari jñānasahitaṃ gurusattamaḥ || 88 ||
[Analyze grammar]

dviṣaṭprakāraṃ sa guruṃ praṇamedbhuvi daṇḍavat |
tadadhīno bhavennityaṃ nānyatkarmma samācaret || 89 ||
[Analyze grammar]

tadājñayā tataḥ śiṣyo vedāntārthānusārataḥ |
śivajñānaparo bhūyātsaguṇāguṇabhedataḥ || 90 ||
[Analyze grammar]

tatastenaiva śiṣyeṇa śravaṇādyaṃgapūrvvakam |
prabhātikādyanuṣṭhānaṃ japānte kārayedguruḥ || 91 ||
[Analyze grammar]

pūjāṃ ca maṇḍale tasminkailāsaprastarāhvaye |
śivoditena mārgeṇa śiṣyastatraiva pūjayet || 92 ||
[Analyze grammar]

devannityamaśaktaścetpūjituṃ guruṇā śubham |
sphāṭikaṃ pīṭhikopetaṃ gṛhṇīyālliṃgamaiśvaram || 93 ||
[Analyze grammar]

varaṃ prāṇaparityāgaśchedanaṃ śiraso'pi me |
na tvanabhyarcya bhuñjīyāṃ bhagavantaṃ trilocanam || 94 ||
[Analyze grammar]

evantrivāramuccāryya śapathaṃ gurusannidhau |
kuryyāddṛḍhamanāśśiṣyaḥ śivabhaktisamudvahan || 95 ||
[Analyze grammar]

tata eva mahādevaṃ nityamudyuktamānasaḥ |
pūjayetparayā bhaktyā pañcāvaraṇamārgataḥ || 96 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: