Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śrībrahmaṇya uvāca |
sādhusādhu mahābhāga vāmadeva munīśvara |
tvamatīva śive bhaktaśśvijñānavatāṃvaraḥ || 1 ||
[Analyze grammar]

tvayā tvaviditaṃ kiṃcinnā sti lokeṣu kutracit |
tathāpi tava vakṣyāmi lokānugrahakāriṇaḥ || 2 ||
[Analyze grammar]

lokesminpaśavassarvve nānāśāstravimohitāḥ |
vañcitāḥ parameśasya māyayātivicitrayā || 3 ||
[Analyze grammar]

na jānati paraṃ sākṣātpraṇavārthammaheśvaram |
saguṇannirguṇaṃ brahma tridevajanakamparam || 4 ||
[Analyze grammar]

dakṣiṇambāhumuddhṛtya śapathamprabravīmi te |
satyaṃ satyaṃ punassatyaṃ satyaṃ satyaṃ punaḥ punaḥ || 5 ||
[Analyze grammar]

praṇavārthaśśivaḥ sākṣātprādhānyena prakīrttitaḥ || |
śrutiṣu smṛtiśāstreṣu purāṇeṣvāgameṣu ca || 6 ||
[Analyze grammar]

yato vāco nivarttante aprāpya manasā saha |
ānandaṃ yasya ve vidvānna bibheti kutaśca na || 7 ||
[Analyze grammar]

yasmājjagadidaṃ sarvaṃ vidhiviṣṇvindrapūrvakam |
saha bhūtendriyagrāmaiḥ prathamaṃ samprasūyate || 8 ||
[Analyze grammar]

na samprasūyate yo vai kutaścana kadācana |
yasminna bhāsate vidyunna na sūryo na candramāḥ || 9 ||
[Analyze grammar]

yasya bhāso vibhātīdañjagatsarvaṃ samantataḥ |
sarvvaiśvaryyeṇa sampanno nāmnā sarvveśvarassvayam || 10 ||
[Analyze grammar]

yo vai mumukṣubhirdhyeyaḥ śambhurākāśamadhyagaḥ |
sarvavyāpī prakāśātmā bhāsarūpo hi cinmayaḥ || 11 ||
[Analyze grammar]

yasya puṃsaḥ parā śaktirbhāvagamyā manoharā |
nirguṇā svaguṇaireva nigūḍhā niṣkalā śivā || 12 ||
[Analyze grammar]

tadīyantrividhaṃrūpaṃ sthūlaṃ sūkṣmaṃ parantataḥ |
dhyeyaṃ mumukṣubhirnityaṃ kramato yogibhirmune || 13 ||
[Analyze grammar]

niṣkalassarvvadevānāmādidevassanātanaḥ |
jñānakriyāsvabhāvo yaḥ para mātmeti gīyate || 14 ||
[Analyze grammar]

tasya devādhidevasya mūrttissākṣātsadāśivaḥ |
pañcamaṃtratanurdevaḥ kalāpañcakavigrahaḥ || 15 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaḥ prasannaḥ śītaladyutiḥ |
paṃcavaktro daśabhujastripaṃcanayanaḥ prabhuḥ || 16 ||
[Analyze grammar]

īśānamukuṭopetaḥ puruṣāsyaḥ purātanaḥ |
aghorahṛdayo vāmadevaguhyapradeśavān || 17 ||
[Analyze grammar]

sadyapādaśca tanmūrttiḥ sākṣātsakalaniṣkalaḥ |
sarvvajñatvādiṣaṭśaktiṣaḍaṃgīkṛtavigrahaḥ || 18 ||
[Analyze grammar]

śabdādiśaktisphuritahṛtpaṃkajavirājitaḥ |
svaśaktyā vāmabhāge tu manonmanyā vibhūṣitaḥ || 19 ||
[Analyze grammar]

mantrādiṣaḍvidhārthānāmarthopanyāsasārgataḥ |
samaṣṭivyaṣṭibhāvārthaṃ vakṣyāmi praṇavātmakam || 20 ||
[Analyze grammar]

upadeśakramo hyādau vaktavyaśśrūyatāmayam |
cāturvvarṇyaṃ hi lokesminprasiddhammānuṣe mune || 21 ||
[Analyze grammar]

traivarṇikānāmevātra śrutyācārasamanvayaḥ |
śuśrūṣāmātrasārā hi śūdrāḥ śrutibahiṣkṛtāḥ || 22 ||
[Analyze grammar]

traivarṇikānāṃ sarvveṣāṃ svasvāśramaratātmanām |
śrutismṛtyudito dharmo'nuṣṭheyo nāparaḥ kvacit || 23 ||
[Analyze grammar]

śrutismṛtyuditaṃ karmma kurvva nsiddhimavāpsyati |
ityuktamparameśena vedamārgapradarśinā || 24 ||
[Analyze grammar]

varṇāśramācārapuṇyairabhyarcya parameśvaram |
tatsāyujyaṃ gatāssarve bahavo munisattamāḥ || 25 ||
[Analyze grammar]

brahmacaryeṇa munayo devā yajñakriyādhvanā |
pitaraḥ prajayā tṛptā iti hi śrutirabravīt || 26 ||
[Analyze grammar]

evaṃ ṛṇatrayānmukto vānaprasthāśramaṃ gataḥ |
śītoṣṇasukhaduḥkhādisahiṣṇurvijitendriyaḥ || 27 ||
[Analyze grammar]

tapasvī vijitāhāro yamāya yogama bhyaset |
yathā dṛḍhatarā buddhiravicālyā bhavettathā || 28 ||
[Analyze grammar]

evaṃ krameṇa śuddhātmā sarvvakarmmāṇi vinyaset |
sanyasya sarvvakarmmāṇi jñānapūjāparo bhavet || 29 ||
[Analyze grammar]

sā hi sākṣācchivaikyena jīvanmuktiphalapradā |
sarvvottamā hi vijñeyā nirvikārā yatātma nām || 30 ||
[Analyze grammar]

tatprakāramahaṃ vakṣye lokānugrahakāmyayā |
tava stehānmahāprājña sāvadhānatayā śṛṇu || 31 ||
[Analyze grammar]

sarvvaśāstrārthatattvajñaṃ vedāṃtajñānapāragam |
ācāryyamupagacchetsa yatirmmatimatāṃ varam || 32 ||
[Analyze grammar]

tatsamīpamupavrajya yathāvidhi vicakṣaṇaḥ |
dīrghadaṇḍapraṇāmādyaistoṣayedyatnatassudhīḥ || 33 ||
[Analyze grammar]

yo guru्ssa śivaḥ prokto yaśśivassa gurussmṛtaḥ |
iti niścitya manasā svavicārannivedayet || 34 ||
[Analyze grammar]

labdhānujñastu guruṇā dvādaśāhaṃ payovratī |
śuklapakṣe caturthyāṃ vā daśamyāṃ vā vidhānataḥ || 35 ||
[Analyze grammar]

prātaḥ snātvā viśuddhātmā kṛtanitya kriyassudhīḥ |
gurumāhūya vidhinā nāṃdīśrāddhaṃ samārabhet || 36 ||
[Analyze grammar]

viśvedevāḥ satyavasusaṃjñāvaṃtaḥ prakīrttitāḥ |
devaśrāddhe brahmaviṣṇu maheśāḥ kathitāstrayaḥ || 37 ||
[Analyze grammar]

ṛṣiśrāddhe tu samproktā devakṣetramanuṣyajāḥ |
devaśrāddhe tu vasurudrādityāssamprakīrttitāḥ || 38 ||
[Analyze grammar]

catvāro mānuṣaśrāddhe sanakādyā munīśvarāḥ |
bhūtaśrāddhe paṃca mahābhūtāni ca tataḥ param || 39 ||
[Analyze grammar]

cakṣurādīndriyagrāmo bhūtagrāmaścaturvidhaḥ|| |
pitṛśrāddhe pitā tasya pitā tasya pitā trayaḥ || 40 ||
[Analyze grammar]

mātṛśrāddhe mātṛpitāmahyau ca prapitāmahī |
ātmaśrāddhe tu catvāra ātmā pitṛpitāmahau || 41 ||
[Analyze grammar]

prapitāmahanāmā ca sapatnīkāḥ prakīrttitāḥ |
mātāmahātmakaśrāddhe trayo mātāmahādayaḥ || 42 ||
[Analyze grammar]

pratiśrāddhaṃ brāhmaṇānāṃ yugmaṃ kṛtvopakalpitān |
āhūya pādau prakṣālya svayamācamya yatnataḥ || 43 ||
[Analyze grammar]

samastasaṃpatsamavāptihetavaḥ samutthitāpatkuladhūmaketavaḥ |
apārasaṃsārasamudrasetavaḥ punantu māṃ brāhmaṇapādareṇavaḥ || 44 ||
[Analyze grammar]

āpaddhanadhvāntasahasrabhānavaḥ samīhitā rthārpaṇakāmadhenavaḥ |
samastatīrthāṃbupavitramūrttayo rakṣaṃtu māṃ brāhmaṇapādapāṃsavaḥ || 45 ||
[Analyze grammar]

iti japtvā namaskṛtya sāṣṭāṃgaṃ bhuvi daṇḍavat |
sthitvā tu prāṅmukhaḥ śambhoḥ pādābjayugalaṃ smaran || 46 ||
[Analyze grammar]

sapavitrakaraśśuddha upavītī dṛḍhāsanaḥ |
prāṇāyāmatrayaṃ kuryyā cchrutvātithyādikaṃ punaḥ || 47 ||
[Analyze grammar]

matsaṃnyāsāṃgabhūtaṃ yadviśvedevādikaṃ tathā |
śrāddhamaṣṭavidhaṃ mātāmahagataṃ pārvaṇena vai || 48 ||
[Analyze grammar]

vidhānena kariṣyāmi yuṣmadājñāpurassaram |
evaṃ vidhāya saṃkalpaṃ darbhānuttaratastyajet || 49 ||
[Analyze grammar]

upaspṛśyāpa utthāya varaṇakramamārabhet |
pavitrapāṇiḥ saṃspṛśya pāṇī brāhmaṇayorvadet || 50 ||
[Analyze grammar]

viśvedevārtha ityādi bhavadbhyāṃ kṣaṇa ityapi || 51 ||
[Analyze grammar]

prasādanīya ityantaṃ sarvva traivaṃ vidhikramaḥ |
evaṃ samāpya varaṇaṃ maṇḍalāni prakalpayet || 52 ||
[Analyze grammar]

udagārabhya daśa ca kṛtvābhyarcanamakṣataiḥ |
teṣu krameṇa saṃsthāpya brāhmaṇānpādayoḥ punaḥ || 53 ||
[Analyze grammar]

viśvedevādināmāni sasaṃvabodhanamuccaret |
idaṃ vaḥ pādyamiti sakuśapuṣpākṣatodakaiḥ || 54 ||
[Analyze grammar]

pādyaṃ dattvā svayamapi kṣālitāṃghrirudaṅmukhaḥ |
ācamya yugmaklṛptāṃstānāsaneṣūpaveśya ca || 55 ||
[Analyze grammar]

viśvedevasvarūpasya brāhmaṇasyedamāsanam |
iti darbhāsanaṃ dattvā darbhapāṇissvayaṃ sthitaḥ || 56 ||
[Analyze grammar]

asminnāndīmukhaśrāddhe viśvedevārtha ityapi |
bhavadbhyāṃ kṣaṇa ityuktvā kriyatāmiti saṃvadet || 57 ||
[Analyze grammar]

prāpnutāmiti samprocya bhavantāviti saṃvadet |
vadetāṃ prāpnuyāveti tau ca brāhmaṇapuṃgavau || 58 ||
[Analyze grammar]

saṃpūrṇamastu saṃkalpasiddhirastviti tānprati |
bhavanto'nugṛhṇaṃtviti prārthayeddvijapuṃgavān || 59 ||
[Analyze grammar]

tataśśuddhakadalyādipātreṣu kṣāliteṣu ca |
annādibhojyadravyāṇi dattvā darbhaiḥ pṛthakpṛthak || 60 ||
[Analyze grammar]

paristīryya svayaṃ tatra pariṣicyodakena ca |
hastābhyāmavalaṃbyātha pātraṃ pratyekamādarāt || 61 ||
[Analyze grammar]

pṛthivī te pātramityādi kṛtvā tatra vyavasthitān |
devādīṃśca caturthyantānanūdyākṣatasaṃyutān || 62 ||
[Analyze grammar]

udaggṛhītvā svāheti devārthe'nnaṃ yajetpunaḥ |
na mameti vadedante sarvatrāyaṃ vidhikramaḥ || 63 ||
[Analyze grammar]

yatpādapadmasmaraṇādyasya nāmajapādapi |
nyūnaṃ karma bhavetpūrṇantaṃ vande sāmbamīśvaram || 64 ||
[Analyze grammar]

iti japtvā tato brūyānmayā kṛta midaṃ punaḥ |
nāndīmukhaśrāddhamiti yathoktaṃ ca vadettataḥ || 65 ||
[Analyze grammar]

asviti brūteti ca tānprasādya dvijapuṃgavān |
visṛjya svakarasthodaṃ praṇamya bhuvi daṇḍavat || 66 ||
[Analyze grammar]

utthāya ca tato brūyādamṛtambhavatu dvijān |
prārthayecca paraṃ prītyā kṛtāṃjalirudāradhīḥ || 67 ||
[Analyze grammar]

śrīrudraṃ camakaṃ sūktaṃ pauruṣaṃ ca yathāvidhi |
citte sadāśivandhyātvā japedbrahmāṇi pañca ca || 68 ||
[Analyze grammar]

bhojanānte rudrasūktaṃ kṣamā payya dvijānmunaḥ |
tanmantreṇa tato dadyāduttarāpośaṇaṃ puraḥ || 69 ||
[Analyze grammar]

prakṣālitāṃghrirācamya piṇḍasthānaṃ vrajettataḥ |
āsīnaḥ prāṅmukho maunī prāṇāyāmatrayaṃ caret || 70 ||
[Analyze grammar]

nāndīmukhoktaśrāddhāṃgaṃ kariṣye piṇḍadānakam |
iti saṃkalpya dakṣādisamārabhyodakānti kam || 71 ||
[Analyze grammar]

nava rekhāḥ samālikhya prāgagrāndvādaśa kramāt |
saṃstīryya darbhāndakṣādidevādisthānapañcakam || 72 ||
[Analyze grammar]

tūṣṇīṃ dadyātsākṣatodaṃ triṣu sthāneṣu ca kramāt |
sthāneṣvanyeṣu mātṛṣu mārjjayantāstataḥ param || 73 ||
[Analyze grammar]

atreti pitaraḥ paścātsākṣatodaṃ samarcya ca |
dadyāttataḥ krameṇaiva devādisthānapañcake || 74 ||
[Analyze grammar]

tattaddevādināmāni caturthyantānyudīryya ca |
piṇḍatrayaṃ tato dadyātpratyekaṃ sthānapañcake || 75 ||
[Analyze grammar]

svagṛhyoktena mārgeṇa dadyātpiṇḍānpṛthakpṛthak |
dadyādidaṃ sākṣataṃ ca pitṛsāṅguṇyahetave || 76 ||
[Analyze grammar]

dhyāyetsadāśivaṃ devaṃ hṛdayāmbhojamadhyataḥ |
tatpādapadmasmaraṇāditi ślokaṃ paṭhanpunaḥ || 77 ||
[Analyze grammar]

namaskṛtya brāhmaṇebhyo dakṣiṇāṃ ca svaśa ktitaḥ |
dattvā kṣamāpayya ca tānvisṛjya ca tataḥ kramāt || 78 ||
[Analyze grammar]

piṇḍānutsṛjya gogrāsaṃ dadyānnocejjale kṣipet |
puṇyāhavācanaṃ tvāṃ bhuṃjīta svajanaissaha || 79 ||
[Analyze grammar]

anyedyuḥ prātarutthāya kṛtanityakriyassudhīḥ |
upoṣya kṣaurakarmādi kakṣopasthavivarjitam || 80 ||
[Analyze grammar]

keśaśmaśrunakhāneva karmmāvadhi visṛjya ca |
samāṣṭakeśānvidhivatkārayitvā vidhānataḥ || 81 ||
[Analyze grammar]

snātvā dhautapaṭaśśuddho dvirācamyātha vāgyataḥ |
bhasma saṃdhāryya vidhinā kṛtvā puṇyāhavācanam || 82 ||
[Analyze grammar]

tena saṃprokṣya saṃprāpya śuddhadehasvabhāvataḥ |
homadravyārthamācāryya dakṣiṇārthaṃ vihāya ca || 83 ||
[Analyze grammar]

dravyajātaṃ maheśāya dvijebhyaśca viśeṣataḥ |
bhaktebhyaśca pradāyātha śivāya gururūpiṇe || 84 ||
[Analyze grammar]

vastrādi dakṣiṇāṃ dattvā praṇamya bhuvi daṇḍavat |
dorakaupīnavasanaṃ daṇḍācca kṣālitambhuvi || 85 ||
[Analyze grammar]

ādāya homadravyāṇi samidhādīni ca kramāt |
samudratīre nadyāṃ vā parvvate vā śivālaye || 86 ||
[Analyze grammar]

araṇye cāpī goṣṭhe vā vicāryya sthānamuttamam |
sthitvācamya tataḥ pūrvvaṃ kṛtvā mānasamañjarīm || 87 ||
[Analyze grammar]

brāhmamoṃkārasahitaṃ namo brahmaṇa ityapi |
japitvā tristato brūyādagnimīḷe purohitam || 88 ||
[Analyze grammar]

atha mahāvratamiti agnirvai devā nāmataḥ |
tathaitasya samāmnāyamiṣetvorjje tvā veti tat || 89 ||
[Analyze grammar]

agna āyāhi vītaye śanno devīrabhiṣṭaye |
paścātprocya mayarasatajabhanalagaiḥ saha || 90 ||
[Analyze grammar]

sammitaṃ ca tataḥ pañcasaṃvatsaramayaṃ tataḥ |
samāmnāyassamāmnātaḥ atha śikṣāṃ vadetpunaḥ |
pravakṣyāmītyudīryātha vṛddhirādaicca samvadet || 91 ||
[Analyze grammar]

athāto dharmajijñāsetyuccārya punaraṃjasā |
athāto brahmajijñāsā vedādīnapi saṃjapet || 92 ||
[Analyze grammar]

brahmāṇamindraṃ sūryyañca somaṃ caiva prajāpatim |
ātmānamantarātmānaṃ jñānātmānamataḥ param || 93 ||
[Analyze grammar]

paramātmānamapi ca praṇavādyaṃ namoṃtakam |
caturthyantaṃ japitvā'tha saktumuṣṭiṃ pragṛhya ca || 94 ||
[Analyze grammar]

prāśyātha praṇavenaiva dvirācamyātha saṃspṛśet |
nābhiṃ mantrānvakṣyamāṇanpraṇavādyānnamontakān || 95 ||
[Analyze grammar]

ātmānamantarātmānaṃ jñānātmānaṃ puraṃ punaḥ |
ātmānaṃ ca samuccārya prajāpatimataḥ param || 96 ||
[Analyze grammar]

svāhāṃtānprajapetpaścātpayodadhighṛtaṃ pṛthak |
trivāraṃ praṇavenaiva prāśyācamya dvidhā punaḥ || 97 ||
[Analyze grammar]

prāgāsya upaviśyātha dṛḍhacittaḥ sthirāsanaḥ |
yathoktavidhinā samyakprāṇāyāmatrayañcaret || 98 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsavidhivarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: