Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

īśvara uvāca |
parīkṣya vidhivadbhūmiṃ gaṃdhavarṇarasādibhiḥ |
manobhilaṣite tatra vitānavitatāmbare || 1 ||
[Analyze grammar]

supralipte mahīpṛṣṭhe darpaṇodarasannibhe |
aratniyugmamānena caturasraṃ prakalpayet || 2 ||
[Analyze grammar]

tālapatraṃ samādāya tatsamāyāmavistaram |
tasminbhāgānprakurvīta trayodaśasamāṃ kalām || 3 ||
[Analyze grammar]

tatpatraṃ tatra nikṣipya paścimābhimukhaḥ sthitaḥ |
tatpūrvabhāge sudṛḍhaṃ sūtramādāya raṃjitam || 4 ||
[Analyze grammar]

prākpratyagdakṣiṇodak ca caturdiśi nipātayet |
sūtrāṇi devadeveśi navaṣaṣṭyuttaraṃ śatam || 5 ||
[Analyze grammar]

koṣṭhāni syustatastasya madhyakoṣṭhaṃ tu karṇikā |
koṣṭhāṣṭakaṃ bahistasya dalāṣṭakamihocyate || 6 ||
[Analyze grammar]

dalāni śvetavarṇāni dalāṣṭakamihocyate |
dalāni śvetavarṇātri samagrāṇi prakalpayet |
pītarūpāṃ karṇikāṃ ca kṛtvā raktaṃ ca vṛttakam || 7 ||
[Analyze grammar]

vanabhiddaladakṣaṃ tu samārabhya sureśvari |
raktakṛṣṇāḥ krameṇaiva dalasandhīnvicitrayet || 8 ||
[Analyze grammar]

karṇikāyāṃ likhedyaṃtraṃ praṇavārthaprakāśakam |
adhaḥ pīṭhaṃ samālikhya śrīkaṇṭhaṃ ca tadūrdhvataḥ || 9 ||
[Analyze grammar]

taduparyyamareśaṃ ca mahākālaṃ ca madhyataḥ |
tanmastakasthaṃ daṇḍaṃ ca tata īśvaramālikhet || 10 ||
[Analyze grammar]

śyāmena pīṭhaṃ pītena śrīkaṇṭhaṃ ca vicitrayet |
amareśaṃ mahākālaṃ raktaṃ kṛṣṇaṃ ca tau kramāt || 11 ||
[Analyze grammar]

kuryātsudhūmraṃ daṇḍaṃ ca dhavalaṃ ceśvaraṃ budhaḥ |
evaṃ yaṃtraṃ samālikhya raktaṃ sadyena veṣṭayet || 12 ||
[Analyze grammar]

tadutthenaiva nādena vidyādīśānamīśvari |
tadvāsapaṃktīrgṛhṇīyādāgneyādikrameṇa vai || 13 ||
[Analyze grammar]

koṣṭhāni koṇabhāgeṣu catvāryetāni sundari |
śuklenāpūryya varṇādi catuṣkaṃ raktadhātubhiḥ || 14 ||
[Analyze grammar]

āpūryya tāni catvāri dvārāṇi parikalpayet |
tatastatpārśvayordvaṃdvaṃ pītenaiva prapūrayet || 15 ||
[Analyze grammar]

āgneyakoṣṭhamadhye tu pītābhe caturasrake |
aṣṭapatraṃ likhetpadmaṃ raktābhaṃ pītakarṇikam || 16 ||
[Analyze grammar]

hakāraṃ vilikhenmadhye vinduyuktaṃ samāhitaḥ |
padmasya nairṛte koṣṭhe caturasrantadā likhet || 17 ||
[Analyze grammar]

padmamaṣṭadalaṃ raktaṃ pītakiṃjalkakarṇikam || |
śavargasya tṛtīyantu ṣaṣṭhasvarasamanvitam || 18 ||
[Analyze grammar]

caturdaśasvaropetaṃ bindunādavibhūṣitam |
etadbījavaraṃ bhadre padmamadhye samālikhet || 19 ||
[Analyze grammar]

padmasyeśānakoṣṭhe tu tathā padmaṃ samālikhet |
kavargasya tṛtīyaṃ tu paṃcamasvarasaṃyutam || 20 ||
[Analyze grammar]

vilikhenmadhyatastasya bindukaṇṭhe svalaṃkṛtam |
tadbāhyapaṃktitritaye pūrvādiparitaḥ kramāt || 21 ||
[Analyze grammar]

koṣṭhāni paṃca gṛhrīyādgirirājasute śive |
madhye tu karṇikāṃ kuryātpītāṃ raktaṃ ca vṛttakam || 22 ||
[Analyze grammar]

dalāni raktavarṇāni kalpayetkalpavittamaḥ |
dalabāhye tu kṛṣṇena raṃdhrāṇi paripūrayet || 23 ||
[Analyze grammar]

āgneyādīni catvāri śuklenaiva prapūrayet |
pūrve ṣaḍbindusahitaṃ ṣaṭkoṇaṃ kṛṣṇamālikhet || 24 ||
[Analyze grammar]

raktavarṇaṃ dakṣiṇatastrikoṇaṃ cottare tataḥ |
śvetābhamarddhacandraṃ ca pītavarṇaṃ ca paścime || 25 ||
[Analyze grammar]

caturasraṃ kramātteṣu likhedbījacatuṣṭayam |
pūrve binduṃ samālikhya śubhraṃ kṛṣṇaṃ tu dakṣiṇe || 26 ||
[Analyze grammar]

ukāramuttare raktaṃ makāraṃ paścime tataḥ |
akāraṃ pītamevaṃ tu kṛtvā varṇacatuṣṭayam || 27 ||
[Analyze grammar]

sarvorddhvapaṃktyadhaḥ paṃktau samārabhya ca sundari |
pītaṃ śvetaṃ ca raktaṃ ca kṛṣṇaṃ ceti catuṣṭayam || 28 ||
[Analyze grammar]

tadadho dhavalaṃ śyāmaṃ pītaṃ raktaṃ catuṣṭayam |
adhastrikoṇake raktaṃ śuklaṃ pītaṃ varānane || 29 ||
[Analyze grammar]

evandakṣiṇamārabhya kuryātsomāntamīśvari |
tadbāhyapaṃktau pūrvādimadhyamāntaṃ vicitrayet || 30 ||
[Analyze grammar]

pītaṃ raktaṃ ca kṛṣṇaṃ ca śyāmaṃ śvetaṃ ca pītakam |
āgreyyādi samārabhya raktaṃ śyāmaṃ sitaṃ priye || 31 ||
[Analyze grammar]

raktaṃ kṛṣṇaṃ ca raktaṃ ca ṣaṭkameva prakīrtitam |
dakṣiṇādyaṃ maheśāni pūrvāvadhi samīritam || 32 ||
[Analyze grammar]

nairṛtādyantu vijñeyamāgneyāvadhi ceśvari |
vāruṇaṃ tu samārabhya dakṣiṇāvadhi ceritama || 33 ||
[Analyze grammar]

vāyavyādyaṃ mahādevi nairṛtāvadhi ceritam |
somārthaṃ parameśāni vāruṇāvadhi ceritam || 34 ||
[Analyze grammar]

īśānādyaṃ tu vijñeyaṃ vāyavyāvadhi cāmbike |
ityukto maṇḍalavidhirmayā tubhyaṃ ca pārvati || 35 ||
[Analyze grammar]

evaṃ maṇḍalamālikhya niyatātmā yatissvataḥ |
saurapūjāṃ prakurvīta sa hi tadvastutatparaḥ || 36 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsamaṇḍalavidhivarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: