Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

īśvara uvāca |
ataḥ paraṃ pravakṣyāmi saṃnyāsāhnikakarma ca |
tava snehānmahādevi saṃpradāyānurodhataḥ || 1 ||
[Analyze grammar]

brāhme muhūrtta utthāya śirasi śvetapaṃkaje |
sahasrāre samāsīnaṃ guruṃ saṃcitayedyatiḥ || 2 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ dvinetraṃ varadābhaye |
dadhānaṃ śivasadbhāvamevātmani manoharam || 3 ||
[Analyze grammar]

bhāvopanītaiḥ saṃpūjya gandhādibhiranukramāt |
baddhāṃjalipuṭo bhūtvā namaskuryādguruṃ tataḥ || 4 ||
[Analyze grammar]

prātaḥprabhṛti sāyānte sāyādiprātaraṃ tataḥ |
yatkaromi mahādeva tadastu tava pūjanam || 5 ||
[Analyze grammar]

prativijñāpya gurave labdhānujñastato guroḥ |
niruddhaprāṇa āsīno vijitātmā jitendriyaḥ || 6 ||
[Analyze grammar]

mūlādibrahmaraṃdhrāṃtaṃ ṣaṭcakraṃ pariciṃtayet |
vidyutkoṭisamaprakhyaṃ sarvatejomayaṃ param || 7 ||
[Analyze grammar]

tanmadhye ciṃtayenmāṃ ca saccidānandavigraham |
nirguṇaṃ paramaṃ brahma sadāśivamanāmayam || 8 ||
[Analyze grammar]

sohamasmīti matimānma daikyamanubhūya ca |
bahirnirgatya ca tato dūraṃ gacchedyathāsukham || 9 ||
[Analyze grammar]

vastreṇācchādya matimāñchiro nāsikayā saha |
viśodhya dehaṃ vi dhivattṛṇamādhāya bhūtale || 10 ||
[Analyze grammar]

gṛhītaśiśna utthāya tato gacchejjalāśayam |
uddhṛtya vāryathānyāyaṃ śaucaṃ kuryādatandritaḥ || 11 ||
[Analyze grammar]

hastau pādau ca saṃśodhya dvirācamyomiti smaran |
uttarābhimukho maunī dantadhāvanamācaret || 12 ||
[Analyze grammar]

tṛṇaparṇaiḥ sadā kuryādamāmekādaśī vinā |
apāṃ dvādaśagaṇḍūṣairmukhaṃ saṃśodhayettataḥ || 13 ||
[Analyze grammar]

dvirācamya mṛdā toyaiḥ kaṭiśaucaṃ vidhāya ca |
aruṇodayakāle tu snānaṃ kuryānmṛdā saha || 14 ||
[Analyze grammar]

guruṃ saṃsmṛtya māṃ caiva snānasaṃdhyādyamācaret |
vistārabhayato noktamatra draṣṭavyamanyataḥ || 15 ||
[Analyze grammar]

ābadhya śaṃkhamudrāṃ ca praṇavenābhiṣecayet |
śirasi dvādaśāvṛttyā tadardhaṃ vā tadardhakam || 16 ||
[Analyze grammar]

tīramāgatya kaupīnaṃ prakṣālyācamya ca dvidhā |
prokṣayetpraṇavenaiva vastramaṃgopamārjanam || 17 ||
[Analyze grammar]

mukhamprathamato mṛjya śira ārabhya sarvataḥ |
tenaiva mārjayeddehaṃ sthitvā ca gurusannidhau || 18 ||
[Analyze grammar]

ābadhyādvāmataḥ śuddhaṃ kaupīnaṃ ca saḍorakam |
tataḥ saṃdhārayedbhasma tadvidhiḥ procyate'drije || 19 ||
[Analyze grammar]

dvirācamya samādāya bhasma sadyādimaṃtrataḥ |
agnirityādibhirmaṃtrairabhimaṃtrya spṛśettanum || 20 ||
[Analyze grammar]

āpovetyabhimaṃtryātha jalaṃ tenaiva secayet |
omāpojyotirityuktvā mānastoketi maṃtrataḥ || 21 ||
[Analyze grammar]

samadya kamaladvandvaṃ kuryā kekaṃ tu paṃcadhā |
śirovadanahṛdguhyapādeṣu parameśvari || 22 ||
[Analyze grammar]

īśānādisamārabhya sadyāntaṃ paṃcabhiḥ kramāt |
uddhūlya kavalaṃ paścātpraṇavenābhiṣecayet || 23 ||
[Analyze grammar]

sarvāṃgaṃ ca tato hastau prakṣālyānyatsamāharet |
samarcya pūrvattattu tripuṇḍrāṃstena dhārayet || 24 ||
[Analyze grammar]

triyāyuṣaistryambakaiśca praṇavena śivena ca |
śirasyatha lalāṭe ca vakṣasi skandha eva ca || 29 ||
[Analyze grammar]

nābhau bāhvauḥ saṃdhiṣu ca pṛṣṭha caiva yathākramam |
prakṣālya hastau ca tato dvirācamya yathāvidhi || 26 ||
[Analyze grammar]

paṃcīkaraṇamuccārya bhāvayetsvaguruṃ budhaḥ |
vakṣyamāṇaprakāreṇa prāṇāyāmānṣaḍācaret || 27 ||
[Analyze grammar]

dakṣahastena saṃgṛhya jalaṃ vāmena pāṇinā |
samācchādya dviṣaḍvāraṃ praṇave nābhimaṃtrayet || 28 ||
[Analyze grammar]

evaṃ trivāraṃ saṃprokṣya śirasi triḥ pibettataḥ |
samāhitena manasā dhyāyannoṃkāramīśvaram || 29 ||
[Analyze grammar]

sauramaṇḍalamadhyasthaṃ sarvatejomayaṃ param |
aṣṭabāhuṃ caturvaktramarddhanārīkamadbhutam || 30 ||
[Analyze grammar]

sarvāścaryyaguṇopetaṃ sarvālaṃkāraśobhitam |
evaṃ dhyātvātha vidhivaddadyādarghyatrayaṃ tataḥ || 31 ||
[Analyze grammar]

aṣṭottaraśataṃ japtvā dviṣaḍvāraṃ tu tarpayet |
punarācamya vidhivatprāṇāyāmatrayaṃ caret || 32 ||
[Analyze grammar]

pūjāsadanamāgacchenmanasā saṃsmarañcchivam |
dvāramāsādya prakṣālya pādau maunī dvirācamet || 33 ||
[Analyze grammar]

praviśedvidhinā tatra dakṣapādapurassa ram |
maṇḍapāntassudhīstatra maṇḍalaṃ racayetkramāt || 34 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsācāravarṇanaṃnāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: