Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 6 Chapter 3 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| īśvara uvāca |
śṛṇu devi pravakṣyāmi yanmāṃ tvampari pṛcchasi |
tasya śravaṇamātreṇa jīvassākṣācchivo bhavet || 1 ||
[Analyze grammar]

praṇavārthaparijñānameva jñānaṃ madātmakam |
bījantatsarvavidyānāṃ maṃtra mpraṇavanāmakam || 2 ||
[Analyze grammar]

atisūkṣmaṃ mahārthaṃ ca jñeyaṃ tadvaṭabījavat |
vedādi vedasāraṃ ca madrūpaṃ ca viśeṣataḥ || 3 ||
[Analyze grammar]

devo guṇatrayātītaḥ sarvajñaḥ sarvakṛtprabhuḥ |
omityekākṣare maṃtre sthitohaṃ sarvagaśśivaḥ || 4 ||
[Analyze grammar]

yadasti vastu tatsarvaṃ guṇaprādhānyayogataḥ |
samastaṃ vyasta mapi ca praṇavārthaṃ pracakṣate || 5 ||
[Analyze grammar]

sarvārthasādhakaṃ tasmādekaṃ brahmaitadakṣaram |
tenomiti jagatkṛsnaṃ kurute prathamaṃ śivaḥ || 6 ||
[Analyze grammar]

śivo vā praṇavo hyeṣa praṇavo vā śivaḥ smṛtaḥ |
vācyavācakayorbhedo nātyaṃtaṃ vidyate yataḥ || 7 ||
[Analyze grammar]

tasmādekākṣaraṃ devaṃ māṃ ca brahmarṣayo viduḥ |
vācyavācakayoraikyaṃ manyamānā vipaścitaḥ || 8 ||
[Analyze grammar]

atastadeva jānīyātpraṇavaṃ sarvakāraṇam |
nirvikārī mumukṣurmāṃ nirguṇaṃ parameśvaram || 9 ||
[Analyze grammar]

enameva hi deveśi sarvamaṃtraśiromaṇim |
kāśyāmahaṃ pradāsyāmi jīvānāṃ muktihetave || 10 ||
[Analyze grammar]

tatrādau sampravakṣyāmi praṇavoddhārama mbike |
yasya vijñānamātreṇa siddhiśca paramā bhavet || 11 ||
[Analyze grammar]

nivṛttimuddharetpūrvamindhanaṃ ca tataḥ param |
kālaṃ samuddharetpaścāddaṃḍamī śvarameva ca || 12 ||
[Analyze grammar]

varṇapaṃcakarūpoyamevaṃ praṇava uddhṛtaḥ |
trimātrabindunādātmā muktido japatāṃ sadā || 13 ||
[Analyze grammar]

brahmādisthāvarāntānāṃ sarveṣāṃ prāṇināṃ khalu |
prāṇaḥ praṇava evāyaṃ tasmātpraṇava īritaḥ || 14 ||
[Analyze grammar]

ādyamvarṇamakāraṃ ca ukāramuttare tataḥ |
makāraṃ madhyataścaiva nādāṃtaṃ tasya comiti || 15 ||
[Analyze grammar]

jalavadvarṇamādyantu dakṣiṇe cottare tathā |
madhye makāraṃ śucivadoṃkāre munisattama || 16 ||
[Analyze grammar]

akāraścāpyukāroyaṃ makārāśca trayaṃ kramāt |
tisro mātrāssamākhyātā arddhamātrā tataḥ param || 17 ||
[Analyze grammar]

arddhamātrā maheśāni bindunādasvarūpiṇī |
varṇanīyā na vai cāddhā jñeyā jñānibhireva sā || 18 ||
[Analyze grammar]

īśānassarvavidyānāmityadyāśśrutayaḥ priye |
matta eva bhavantīti vedāssatyamvadanti hi || 19 ||
[Analyze grammar]

tasmādvedādirevāhaṃ praṇavo mama vācakaḥ |
vācakatvānmamaiṣo'pi vedādiriti kathyate || 20 ||
[Analyze grammar]

akārastu mahadbījaṃ rajassraṣṭā caturmukhaḥ |
ukāraḥ prakṛtiryonissattvaṃ pālayitā hariḥ || 21 ||
[Analyze grammar]

makāraḥ puruṣo bījī tamassaṃhārako haraḥ |
bindurmaheśvaro devastiro bhāva udāhṛtaḥ || 22 ||
[Analyze grammar]

nādassadāśivaḥ proktassarvānugrahakārakaḥ |
nādamūrddhani saṃcintya parātparataraḥ śivaḥ || 23 ||
[Analyze grammar]

sa sarvajñaḥ sarvakarttā sarveśo nirmalo'vyayaḥ |
anirdeśyaḥ parabrahma sākṣātsadasataḥ paraḥ || 24 ||
[Analyze grammar]

akārādiṣu varṇeṣu vyāpakaṃ cottarottaram |
vyāpyantvadhastanaṃ varṇamevaṃ sarvatra bhāvayet || 29 ||
[Analyze grammar]

sadyādīśānaparyyaṃtānyakārādiṣu paṃcasu |
sthitāni paṃca brahmāṇi tāni manmūrttayaḥ kramāt || 26 ||
[Analyze grammar]

aṣṭau kalāssamākhyātā akāre sadyajāśśive |
ukāre vāmarūpiṇyastrayodaśa samīritāḥ || 27 ||
[Analyze grammar]

aṣṭāvaghorarūpiṇyo makāre saṃsthitāḥ kalāḥ |
bindau catasrassaṃbhūtāḥ kalāḥ puruṣagocarāḥ || 28 ||
[Analyze grammar]

nāde paṃca samākhyātāḥ kalā īśānasaṃbhavāḥ |
ṣaḍvidhaikyānusaṃdhānātprapaṃcātmakatocyate || 29 ||
[Analyze grammar]

mantro yantraṃ devatā ca prapaṃco gurureva ca |
śiṣyaśca ṣaṭpadārthā nāmeṣāmarthaṃ śṛṇu priye || 30 ||
[Analyze grammar]

paṃcavarṇasamaṣṭiḥ syānmantraḥ pūrvamudāhataḥ |
sa eva yaṃtratāṃ prāpto vakṣye tanmaṇḍalakramam || 31 ||
[Analyze grammar]

yantraṃ tu devatārūpaṃ devatā viśvarūpiṇī |
viśvarūpo guruḥ proktaśśiṣyo guruvapustvataḥ || 32 ||
[Analyze grammar]

omitīdaṃ sarvamiti sarvaṃ brahmeti ca śruteḥ |
vācyavācakasambandhopyayamevārtha īritaḥ || 33 ||
[Analyze grammar]

ādhāro maṇipūraśca hṛdayaṃ tu tataḥ param |
viśuddhirājñā ca tataḥ śaktiḥ śāntiriti kramāt || 34 ||
[Analyze grammar]

sthānānyetāni deveśi śāntyatītaṃ parātparam |
adhikārī bhavedyasya vairāgyaṃ jāyate dṛḍham || 35 ||
[Analyze grammar]

viṣayaḥ syāmahaṃ devi jīvabrahmaikyabhāvanāt |
sambandhaṃ śṛṇu deveśi viṣayaḥ samyagīritaḥ || 36 ||
[Analyze grammar]

jīvātmanormayā sārddhamaikyasya praṇavasya ca |
vācyavācakabhāvotra samvandhassamudīritaḥ || 37 ||
[Analyze grammar]

vratādinirataḥ śāntastapasvī vijitendriyaḥ |
śaucācārasamāyukto bhūdevo vedaniṣṭhitaḥ || 38 ||
[Analyze grammar]

viṣayeṣu viraktaḥ sannaihikāmuṣmikeṣu ca |
devānāṃ brāhmaṇo'pīha lokajeṣu śivavratī || 39 ||
[Analyze grammar]

sarvaśāstrārtha tattvajñaṃ vedāntajñānapāragam |
ācāryyamupasaṃgamya yatiṃ matimatāṃ varam || 40 ||
[Analyze grammar]

dīrghadaṇḍapraṇāmādyaistoṣayedyatnatassudhīḥ |
śāntyādiguṇasaṃyuktaḥ śiṣyassauśīlyavānvaraḥ || 41 ||
[Analyze grammar]

yo guruḥ sa śivaḥ prokto yaśśivassa guruḥ smṛtaḥ |
iti niścitya manasā svavicāraṃ nivedayet || 42 ||
[Analyze grammar]

labdhānujñastu guruṇā dvādaśāhaṃ payovatī |
samudratīre nadyāṃ ca parvate vā śivālaye || 43 ||
[Analyze grammar]

śuklapakṣe tu paṃcamyāmekādaśyāṃ tathāpi vā |
prātaḥ snātvā tu śuddhātmā kṛtanitya kriyassudhīḥ || 44 ||
[Analyze grammar]

gurumāhūya vidhinā nāndīśrāddhaṃ vidhāya ca |
kṣauraṃ ca kārayitvātha kakṣopasthavivarjitam || 45 ||
[Analyze grammar]

keśaśmaśrunakhānāṃ vai snātvā niyatamānasaḥ |
saktuṃ prāśyātha sāyāhne snātvā sandhyāmupāsya ca || 46 ||
[Analyze grammar]

sāyamaupāsanaṃ kṛtvā guruṇā sahito dvijaḥ |
śāstroktadakṣiṇāndattvā śivāya gururūpiṇe || 47 ||
[Analyze grammar]

homadravyāṇi saṃpādya svasūtroktavidhānataḥ |
agnimādhāya vidhivallaukikādivibhedataḥ || 48 ||
[Analyze grammar]

āhitāgnistu yaḥ kuryātprājāpatye ṣṭināhite |
śraute vaiśvānare samyak sarvavedasadakṣiṇam || 49 ||
[Analyze grammar]

athāgnimātmanyāropya brāhmaṇaḥ pravrajedgṛhāt |
śrapayitvā caruṃ tasminsamidannājyabhedataḥ || 50 ||
[Analyze grammar]

pauruṣeṇaiva sūktena hutvā pratyṛcamātmavān |
hutvā ca sauviṣṭakṛtīṃ svasūtroktavidhānataḥ || 51 ||
[Analyze grammar]

hutvopariṣṭāttantraṃ ca tenāgneruttare budhaḥ |
sthitvāsane japenmaunī cailājinakuśottare |
yāvadbrāhmamuhūrttaṃ tu gāyatrīṃ dṛḍhamānasaḥ || 52 ||
[Analyze grammar]

tataḥ snātvā yathā pūrvaṃ śrapayitvā caruṃ tataḥ |
pauruṣaṃ sūktamārabhya virajāntaṃ hunedbudhaḥ || 53 ||
[Analyze grammar]

vāmadevamatenāpi śaunakādimatena vā |
tatra mukhyaṃ vāmadevyaṃ garbhayukto yato muniḥ || 54 ||
[Analyze grammar]

homaśeṣaṃ samāpyātha hunet |
tatognimātmanyāropya prātassandhyamupāsya ca || 55 ||
[Analyze grammar]

savitaryudite paścātsāvitrīṃ prāviśetkramāt |
eṣaṇānāṃ trayaṃ tyaktvā preṣamuccārya ca kramāt || 56 ||
[Analyze grammar]

śikhopavīte saṃtyajya kaṭisūtrādikaṃ tataḥ |
visṛjya prāṅmukho gaccheduttarāśāmukhopi vā || 57 ||
[Analyze grammar]

gṛhṇīyāddaṇḍakaupīnādyucitaṃ lokavartane |
viraktaścena gṛhṇīyāllokavṛttivicāraṇe || 58 ||
[Analyze grammar]

guroḥ samīpaṃ gatvātha daṇḍavatpraṇamettrayam |
samutthāya tatastiṣṭhedgurupādasamīpataḥ || 59 ||
[Analyze grammar]

tato guruḥ samādāya virajānalajaṃ śitam |
bhasma tenaiva taṃ śiṣyaṃ samuddhṛtya yathāvidhi || 60 ||
[Analyze grammar]

agnirityādibhirmantraistripuṇḍraṃ dhārayettataḥ |
hṛtpaṃkaje samāsīnaṃ māṃ tvayā saha cintayet || 61 ||
[Analyze grammar]

hastaṃ nidhāya śirasi śiṣyasya prītamānasaḥ |
ṛṣyādisahitaṃ tasya dakṣakarṇe samuccaret || 62 ||
[Analyze grammar]

praṇavaṃ triḥprakāraṃ tu tatastasyārthamādiśet |
ṣaḍvidhārthaṃ parijñānasahitaṃ gurusattamaḥ || 63 ||
[Analyze grammar]

dviṣaṭprakāraṃ sa guruṃ praṇamya bhuvi daṇḍavat |
tadadhīno bhavennityaṃ vedāntaṃ samyagabhyaset || 64 ||
[Analyze grammar]

māmeva ciṃtayennityaṃ paramātmānamātmani |
viśuddhe nirvikāre vai brahmasākṣiṇamavyayam || 65 ||
[Analyze grammar]

śamādidharmanirato vedāntajñānapāragaḥ |
atrādhikārī sa prokto yatirvigatamatsaraḥ || 66 ||
[Analyze grammar]

hṛtpuṇḍarīkaṃ virajaṃ viśokaṃ viśadamparam |
aṣṭapatraṃ keśarāḍhyaṃ karṇikopari śo bhitam || 67 ||
[Analyze grammar]

ādhāraśaktimārabhya tritatvāṃtamayaṃ padam |
vicintya madhyatastasya daharaṃ vyoma bhāvayet || 68 ||
[Analyze grammar]

omityekākṣaraṃ brahma vyāharanmāṃ tvayā saha |
ciṃtayenmadhyatastasya nityamudyuktamānasaḥ || 69 ||
[Analyze grammar]

evaṃvidhopāsakasya mallokagatimeva ca |
matto vijñānamāsādya matsāyujyaphalaṃ priye || 70 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 3

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: