Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 44 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
vyāsotpattiṃ mahābuddhe brūhi sūta dayānidhe |
kṛpayā parayā svāminkṛtārthānniṣkuru prabho || 1 ||
[Analyze grammar]

vyāsasya jananī proktā nāmnā satyavatī śubhā |
vivāhitā tu sā devī rājñā śantanunā kila || 2 ||
[Analyze grammar]

tasyāṃ jāto mahāyogī kathaṃ vyāsaḥ parāśarāt |
sandeho'tra mahāñjātastaṃ bhavāñchettumarhati || 3 ||
[Analyze grammar]

sūta uvāca |
ekadā tīrthayātrāyāṃ vrajanyogī parāśaraḥ |
yadṛcchayā gato ramyaṃ yamunāyāstaṭaṃ śubham || 4 ||
[Analyze grammar]

niṣādamāha dharmātmā kurvantaṃ bhojanantadā |
nayasva yamunāpāraṃ jalayānena māmaram || 5 ||
[Analyze grammar]

ityukto muninā tena niṣādassvasutāṃ jagau |
matsyagandhāmamuṃ bāle pāraṃ nāvā naya drutam || 6 ||
[Analyze grammar]

tāpaso'yaṃ mahābhāge dṛśyantīgarbhasaṃbhavaḥ |
titīrṣurasti mardhābdhiścaturāmnāyapāragaḥ || 7 ||
[Analyze grammar]

iti vijñāpitā pitrā matsyagandhā mahāmunim |
saṃvāhayati naukāyāmāsīnaṃ sūryyarociṣam || 8 ||
[Analyze grammar]

kālayogānmahāyogī tasyāṃ kāmāturo'bhavat |
dṛṣṭvā yo'psarasāṃ rūpaṃ na kadāpi vimohitaḥ || 9 ||
[Analyze grammar]

grahītukāmaḥ sa munirdāśakanyāṃ manoharām |
dakṣiṇena kareṇaitāmaspṛśaddakṣiṇe kare || 10 ||
[Analyze grammar]

tamuvāca viśālākṣīṃ vacanaṃ smitapūrvakam |
kimidaṃ kriyaye karma vācaṃyama vigarhitam || 11 ||
[Analyze grammar]

vasiṣṭhasya kule ramye tvaṃ jāto'si mahāmate |
niṣādajā tvahambrahmankathaṃ saṃgo ghaṭeta nau || 12 ||
[Analyze grammar]

durlabhaṃ mānuṣaṃ janma brāhmaṇatvaṃ viśeṣataḥ |
tatrāpi tāpasatvaṃ ca durlabhaṃ munisattama || 13 ||
[Analyze grammar]

vidyayā vapuṣā vācā kulaśīlena cānvitaḥ |
kāmabāṇavaśaṃ yāto mahadāścaryamatra hi || 14 ||
[Analyze grammar]

pravṛttamapyasatkarma kartumenaṃ na ko'pi ha |
bhuvi vārayituṃ śaktaḥ śāpabhītyāsya yoginaḥ || 15 ||
[Analyze grammar]

iti saṃcintya hṛdaye nijagāda mahāmunim |
tāvaddhairyaṃ kuru svāminyāvattvāṃ pārayāmi na || 16 ||
[Analyze grammar]

sūta uvāca |
iti śrutvā vacastasyā yogirājaḥ parāśaraḥ |
tatyāja pāṇiṃ tarasā sindhoḥ pāraṃ gataḥ punaḥ || 17 ||
[Analyze grammar]

punarjagrāha tāṃ bālāṃ muniṃ kāmaprapīḍitaḥ |
kaṃpamānā tu sā bālā tamuvāca dayānidhim || 18 ||
[Analyze grammar]

durgandhāhaṃ muniśreṣṭha kṛṣṇavarṇā niṣādajā |
bhavāṃstu paramodāravicāro yogisattamaḥ || 19 ||
[Analyze grammar]

nāvayorghaṭate saṅgo kācakāṃcanayoriva |
tulyajātyākṛtikayoḥ saṃgaḥ saukhyaprado bhavet || 20 ||
[Analyze grammar]

ityuktena tayā tena kṣaṇamātreṇa kāminī |
kṛtā yojanagaṃdhā tu ramyarūpā manoramā || 21 ||
[Analyze grammar]

punarjagrāha tāṃ bālāṃ sa muniḥ kāmapīḍitaḥ |
grahītukāmaṃ taṃ dṛṣṭvā punaḥ provāca vāsavī || 22 ||
[Analyze grammar]

rātrau vyavāyaḥ kartavyo na diveti śrutirjagau |
divāsaṃge mahāndoṣo nindā cāpi durāsadā || 23 ||
[Analyze grammar]

tasmāttāvatpratīkṣasva yāvadbhavati yāminī |
paśyanti mānavāścātra pitā me ca taṭe sthitaḥ || 24 ||
[Analyze grammar]

tayoktamidamākarṇya vacanaṃ munipuṃgavaḥ |
nīhāraṃ kalpayāmāsa sadyaḥ puṇyabalena vai || 25 ||
[Analyze grammar]

nīhāre ca samutpanne tamasā rātrisaṃnibhe |
vyavāyacakitā bālā punaḥ provāca tammunim || 26 ||
[Analyze grammar]

yoginnamoghavīryyastvaṃ bhuktvā gantāsi māṃ yadi |
sagarbhā syāṃ tadā svāminkā gatirme bhavediti || 27 ||
[Analyze grammar]

kanyāvrataṃ mahābuddhe mama naṣṭaṃ bhaviṣyati |
hasiṣyati tadā lokāḥ pitaraṃ kiṃ bravīmyaham || 28 ||
[Analyze grammar]

|| parāśara uvāca |
rama bāle mayā sārddhaṃ svacchandaṃ kāmajai rasaiḥ |
svīyābhilāṣamākhyāhi pūrayāmyadhunā priye || 29 ||
[Analyze grammar]

madājñāsatyakaraṇānnāmnā satyavatī bhava |
vandanīyā tathāśeṣairyogibhistridaśairapi || 30 ||
[Analyze grammar]

satyavatyuvāca |
jānate na pitā mātā na vānye bhuvi mānavāḥ |
kanyādharmo na me hanyādyadi svīkuru māntadā || 31 ||
[Analyze grammar]

putraśca tvatsamo nātha bhavedadbhutaśaktimān |
saugandhyaṃ sarvadāṃge me tāruṇyaṃ ca navaṃnavam || 32 ||
[Analyze grammar]

parāśara uvāca |
śṛṇu priye tavābhīṣṭaṃ sarvaṃ pūrṇaṃ bhaviṣyati |
viṣṇvaṃśasaṃbhavaḥ putro bhavitā te mahāyaśāḥ || 33 ||
[Analyze grammar]

kiṃcidvai kāraṇaṃ viddhi yato'haṃ kāmapīḍitaḥ |
dṛṣṭvā cāpsarasārūpaṃ nāmuhyanme namaḥ kvacit || 34 ||
[Analyze grammar]

mīnagandhāṃ samālakṣya tvāṃ mohavaśago'bhavam |
na bāle bhālapaṭṭastho brahmalekho'nyathā bhavet || 35 ||
[Analyze grammar]

purāṇakartā putraste vedaśākhāvibhāgakṛt |
bhaviṣyati varārohe khyātakīrtirjagattraye || 36 ||
[Analyze grammar]

ityuktvā tāṃ suramyāṅgīṃ bhuktvā yogaviśāradaḥ |
vavrāja śīghraṃ yamunājale snātvā mahāmune || 37 ||
[Analyze grammar]

sāpi garbhaṃ dadhārāśu dvādaśātmasamaprabham |
asūta sūryyajādvīpe kāmadevamivātmajam || 38 ||
[Analyze grammar]

vāme kamaṇḍaluṃ bibhraddakṣiṇe daṇḍamuttamam |
piśaṃgībhirjaṭābhiśca rājito mahasāṃ cayaḥ || 39 ||
[Analyze grammar]

jātamātrastu tejasvī mātaraṃ pratyabhāṣata |
gaccha mātaryathākāmaṃ gacchāmyahamataḥ param || 40 ||
[Analyze grammar]

mātaryadā bhavetkāryaṃ tava kiṃciddhṛdīpsitam |
saṃsmṛtaścāgamiṣyāmi tvadicchāpūrtihetave || 41 ||
[Analyze grammar]

ityuktvā mātṛcaraṇāvabhivādya taponidhiḥ |
jagāma ca tapaḥ karttuṃ tīrthaṃ pāpaviśodhanam || 42 ||
[Analyze grammar]

sāpi pitrantikaṃ yātā putrasnehākulā satī |
smarantī caritaṃ sūnorvarṇayantī svabhāgyakam || 43 ||
[Analyze grammar]

dvīpe jāto yato bālastena dvaipāyano'bhavat |
vedaśākhāvibhajanādvedavyāsaḥ prakīrtitaḥ || 44 ||
[Analyze grammar]

tīrtharājaṃ prathamato dharmakāmārtha mokṣadam |
naimiṣaṃ ca kurukṣetraṃ gaṅgādvāramavantikām || 45 ||
[Analyze grammar]

ayodhyāṃ mathurāṃ caiva dvārakāmamarāvatīm |
sarasvatīṃ siṃdhusaṅgaṃ gaṃgā sāgarasaṃgamam || 46 ||
[Analyze grammar]

kāñcīṃ ca tryambakaṃ cāpi saptagodāvarītaṭam |
kālañjaraṃ prabhāsaṃ ca tathā badarikāśramam || 47 ||
[Analyze grammar]

mahālayantathoṃkārakṣetraṃ vai puruṣottamam |
gokarṇaṃ bhṛgukacchaṃ ca bhṛgutuṃgaṃ ca puṣkaram || 48 ||
[Analyze grammar]

śrīparvatāditīrthāni dhārātīrthaṃ tathaiva ca |
gatvāvagāhya vidhinā cacāra paramantapaḥ || 49 ||
[Analyze grammar]

evantīrthānyanekāni nānādeśasthitāni ha |
paryyaṭankālikāsūnuḥ prāpadvārāṇasīmpurīm || 50 ||
[Analyze grammar]

yatra viśveśvaraḥ sākṣādannapūrṇā maheśvarī |
bhaktānāmamṛtandātuṃ virājete kṛpānidhī || 51 ||
[Analyze grammar]

prāpya vārāṇasītīrthaṃ dṛṣṭvātha maṇikarṇikām |
koṭijanmārjitaṃ pāpaṃ tatyāja sa munīśvaraḥ || 52 ||
[Analyze grammar]

dṛṣṭvā liṃgāni sarvāṇi viśveśapramukhāni ca |
snātvā sarveṣu kuṇḍeṣu vāpīkūpasarassu ca || 53 ||
[Analyze grammar]

natvā vināyakānsarvāngaurīḥ sarvāḥ praṇamya ca |
sampūjya kālarājaṃ ca bhairavaṃ pāpabhakṣaṇam || 94 ||
[Analyze grammar]

daṇḍanāyakamukhyāṃśca gaṇānstutvā prayatnataḥ |
ādikeśavamukhyāṃśca keśavānparitoṣya ca || 55 ||
[Analyze grammar]

lolārkamukhyasūryāṃśca praṇamya ca punaḥpunaḥ |
kṛtvā piṇḍapradānāni sarvatīrtheṣvatandritaḥ || 56 ||
[Analyze grammar]

sthāpayāmāsa puṇyātmā liṃgaṃ vyāseśvarābhidham |
yaddarśanādbhavedvipra naro vidyāsu vākpatiḥ || 57 ||
[Analyze grammar]

liṃgānyabhyarcya viśveśapramukhāni subhaktitaḥ |
asakṛccintayāmāsa kiṃ ligaṃ kṣiprasiddhidam || 58 ||
[Analyze grammar]

yamārādhya mahādevaṃ vidyāḥ sarvā labhemahi |
purāṇakartṛtāśaktirmamāstu yadanugrahāt || 59 ||
[Analyze grammar]

śrīdamoṃkāranāthaṃ vā kṛttivāseśvaraṃ kimu |
kedāreśantu kāmeśaṃ candreśaṃ vā trilocanam || 60 ||
[Analyze grammar]

kāleśaṃ vṛddhakāleśaṃ kālaśeśvarameva vā |
jyeṣṭheśaṃ jambukeśaṃ vā jaigīṣavyeśvarantu vā || 61 ||
[Analyze grammar]

daśāśvamedhamīśānaṃ drumicaṇḍeśameva vā |
dṛkkeśaṃ garuḍeśaṃ vā gokarṇeśaṃ gaṇeśvaram || 62 ||
[Analyze grammar]

prasannavadaneśaṃ vā dharmmeśaṃ tārakeśvaram |
nandikeśaṃ nivāseśaṃ patrīśaṃ prītikeśvaram || 63 ||
[Analyze grammar]

parvateśaṃ paśupatiṃ hāṭakeśvarameva vā |
bṛhaspatīśvaraṃ vātha tilabhāṇḍeśameva vā || 64 ||
[Analyze grammar]

bhārabhūteśvaraṃ kiṃ vā mahālakṣmīśvaraṃ tu vā |
maruteśantu mokṣeśaṃ gaṃgeśaṃ narmadeśvaram || 65 ||
[Analyze grammar]

kṛṣṇeśaṃ parameśānaṃ ratneśvaramathāpi vā |
yāmuneśaṃ lāṃgalīśaṃ śrīmadviśveśvaraṃ vibhum || 66 ||
[Analyze grammar]

avimukteśvaraṃ vātha viśālākṣīśameva vā |
vyāghreśvaraṃ varāheśaṃ vidyeśvaramathāpi vā || 67 ||
[Analyze grammar]

varuṇeśaṃ vidhīśaṃ vā harikeśeśvarantu vā |
bhavānīśaṃ kaparddīśaṃ kandukeśa majeśvaram || 68 ||
[Analyze grammar]

viśvakarmeśvaraṃ vātha vīreśvaramathāpi vā |
nādeśaṃ kapileśaṃ ca bhuvaneśvarameva vā || 69 ||
[Analyze grammar]

bāṣkulīśaṃ mahādevaṃ siddhīśvaramathāpi vā |
viśvedeveśvaraṃ vīrabhadreśaṃ bhairaveśvaram || 70 ||
[Analyze grammar]

amṛteśaṃ satīśaṃ vā pārvatīśvarameva vā |
siddheśvaraṃ mataṃgeśaṃ bhūtīśvaramathāpi vā || 71 ||
[Analyze grammar]

āṣāḍhīśaṃ prakāmeśaṃ koṭirudreśvarantathā |
madālaseśvaraṃ caiva tilaparṇeśvaraṃ kimu || 72 ||
[Analyze grammar]

kiṃ vā hiraṇyagarbheśaṃ kiṃ vā śrīmadhyameśvaram |
ityādikoṭiliṃgānāṃ madhye'haṃ kimupāśraye || 73 ||
[Analyze grammar]

iti cintāturo vyāsaḥ śivabhaktiratātmavān |
kṣaṇaṃ vicārayāmāsa dhyānasusthiracetasā || 74 ||
[Analyze grammar]

ājñātaṃ vismṛtaṃ tāvanniṣpanno me manorathaḥ |
siddhaiḥ saṃpūjitaṃ liṃgaṃ dharmmakāmārthamokṣadam || 75 ||
[Analyze grammar]

darśanātsparśanādyasya ceto nirmalatāmiyāt |
uddhāṭitaṃ sadaivāsti dvāraṃ svargasya yatra hi || 76 ||
[Analyze grammar]

avimukte mahākṣetre siddhakṣetre hi tatparam |
yatrāste paramaṃ liṃgaṃ madhyameśvarasaṃjñakam || 77 ||
[Analyze grammar]

na madhyameśvarādanyalliṃgaṃ kāśyāṃ hi vidyate |
yaddarśanārthamāyānti devāḥ parvaṇiparvaṇi || 78 ||
[Analyze grammar]

ataḥ sevyo mahādevo madhyameśvarasaṃjñakaḥ |
asyārādhanato viprā bahavaḥ siddhimāgatāḥ || 79 ||
[Analyze grammar]

yaḥ pradhānatayā kāśyā madhye tiṣṭhati śaṅkaraḥ |
svapurījana saukhyārthamato'sau madhyameśvaraḥ || 80 ||
[Analyze grammar]

tumbururnāma gaṃdharvo devarṣirnāradastathā |
amumārādhya saṃpanno gānavidyāviśāradau || 81 ||
[Analyze grammar]

amumeva samārādhya viṣṇurmokṣaprado'bhavat |
brahmā viṣṇuśca rudraśca sraṣṭṛpālakahārakāḥ || 82 ||
[Analyze grammar]

dhanādhīśaḥ kubero'pi vāmadevo hi śaivarāṭ |
khaṭvāṃgo nāma bhūpālo'napatyo'patyavānabhūt || 83 ||
[Analyze grammar]

apsarāścandrabhāmākhyā nṛtyantī nijabhāvataḥ |
sadehā kokilālāpā liṃgamadhye layaṃ gatā || 84 ||
[Analyze grammar]

śrīkaro gopikāsūnuḥ sevitā madhyameśvaram |
gāṇapatyaṃ samālebhe śivasya karuṇātmanaḥ || 85 ||
[Analyze grammar]

bhārgavo gīṣpatiścobhau devau daityasurārcitau |
vidyāpāraṃgamau jātau prasādānmadhyameśituḥ || 86 ||
[Analyze grammar]

ahamapyatra saṃpūjya madhyameśvaramīśvaram |
purāṇakartṛtāśaktiṃ prāpsyāmi tarasā dhuvam || 87 ||
[Analyze grammar]

iti kṛtvā matiṃ dhīro vyāsaḥ satyavatīsutaḥ |
bhāgīrathyambhasi snātvā jagrāha niyamaṃ vratī || 88 ||
[Analyze grammar]

kvacitparṇāśano bhūttvā phalaśākāśanaḥ kvacit |
vātabhugjalabhukkvāpi kvacinniraśanavratī || 89 ||
[Analyze grammar]

ityādi niyamairyogī trikālaṃ madhyameśvaram |
pūjayāmāsa dharmmātmā nānāvṛkṣodbhavaiḥ phalaiḥ || 90 ||
[Analyze grammar]

itthaṃ bahutithe kāle vyatīte kālikāsutaḥ |
snātvā tripathagātoye yāvadāyāti sa prage || 91 ||
[Analyze grammar]

madhyameśvaramīśānaṃ bhaktābhīṣṭavarapradam |
tāvaddadarśa puṇyātmā madhyeliṃgaṃ maheśvaram || 92 ||
[Analyze grammar]

umābhūṣitavāmāṃgaṃ vyāghracarmmottarīyakam |
jaṭājūṭacaladgaṃgātaraṃgaiścāruvigraham || 93 ||
[Analyze grammar]

lasacchāradabālenducandrikācanditālakam |
bhasmoddhūlitasarvāṅgaṃ karpūrārjunavigraham || 94 ||
[Analyze grammar]

karṇāntāyatanetraṃ ca vidrumāruṇadacchadam |
paṃcavarṣākṛti bālaṃ bālakocitabhūṣaṇam || 95 ||
[Analyze grammar]

dadhānaṃ koṭikandarppadarpahāni tanudyutim |
nagraṃ prahasitāsyābjaṃ gāyantaṃ sāma līlayā || 96 ||
[Analyze grammar]

karuṇāpārapāthodhiṃ bhaktavatsalanāmakam |
āśutoṣamumākāntaṃ prasādasumukhaṃ haram || 97 ||
[Analyze grammar]

samālokya stutiṃ cakre premagadgayā girā |
yogīnāmapyagamyantaṃ dīnabandhuṃ cidātmakam || 98 ||
[Analyze grammar]

vedavyāsa uvāca |
devadeva mahābhāga śaraṇāgatavatsala |
vāṅmanaḥ karmaduṣpāpa yogināmapyagocara || 99 ||
[Analyze grammar]

mahimānaṃ na te vedā vidāmāsurumāpate |
tvameva jagataḥ kartā dhartā hartā tathaiva ca || 100 ||
[Analyze grammar]

tvamādyaḥ sarvadevānāṃ saccidānaṃda īśvaraḥ |
nāmagotre na vā te staḥ sarvajño'si sadāśiva || 101 ||
[Analyze grammar]

tvameva paramaṃ brahma māyāpāśanivartakaḥ |
guṇatrayairna liptastvaṃ padmapatramivāṃbhasā || 102 ||
[Analyze grammar]

na te janma na vā śīlaṃ na deśo na kulaṃ ca te |
itthaṃ bhūtopīśvaratvaṃ trilokyāḥ kāmamāvahe || 103 ||
[Analyze grammar]

na ca brahmā na lakṣmīśo na ca sendrā divaukasaḥ |
na yogīndrā vidustattvaṃ yasya taṃ tvāmupāsmahe || 104 ||
[Analyze grammar]

tvattaḥ sarvaṃ tvaṃ hi sarvaṃ gaurīśastvaṃ purāntakaḥ |
tvaṃ bālastvaṃ yuvā vṛddhastaṃ tvāṃ hṛdi yunajmyaham || 105 ||
[Analyze grammar]

namastasmai maheśāya bhaktadhyeyāya śambhave |
purāṇapuruṣāyāddhā śaṃkarāya parātmane || 106 ||
[Analyze grammar]

iti stutvā kṣitau yāvaddaṇḍavannipapāta saḥ |
tāvatsa bālo hṛṣṭātmā vedavyāsamabhāṣata || 107 ||
[Analyze grammar]

varaṃ vṛṇīṣva bho yoginyaste manasi vartate |
nādeyaṃ vidyate kiṃcidbhaktādhīno yato'smyaham || 108 ||
[Analyze grammar]

tata utthāya hṛṣṭātmā munirvyāso mahātapāḥ |
pratyabravītkimajñātaṃ sarvajñasya tava prabho || 109 ||
[Analyze grammar]

sarvāntarātmā bhagavāñcharvaḥ sarvaprado bhavān |
yāñcāṃ pratiniyuṅkte māṃ kimīśo dainyakāriṇīm || 110 ||
[Analyze grammar]

iti śrutvā vacastasya vyāsasyāmalacetasaḥ |
śuci smitvā mahādevo bālarūpadharo'bravīt || 111 ||
[Analyze grammar]

bāla uvāca |
tvayā brahmavidāṃ śreṣṭha yo'bhilāṣaḥ kṛto hṛdi |
acireṇaiva kālena sa bhaviṣyatyasaṃśayaḥ || 112 ||
[Analyze grammar]

kaṇṭhe sthitvā tava brahmannantaryāmyahamīśvaraḥ |
setihāsapurāṇāni samyaṅniryāpayāmyaham || 113 ||
[Analyze grammar]

abhilāṣāṣṭakaṃ puṇyaṃ stotrametattvayeritam |
varṣaṃ trikālaṃ paṭhanātkāmadaṃ śambhusadmani || 114 ||
[Analyze grammar]

etatstotrasya paṭhanaṃ vidyābuddhivivarddhanam |
sarvasaṃpatkaraṃ proktaṃ dharmadaṃ mokṣadaṃ nṛṇām || 115 ||
[Analyze grammar]

prātarutthāya susnāto liṃgamabhyarcya śāṃkaram |
varṣaṃ paṭhannidaṃ stotraṃ mūrkho'pi syādbṛhaspatiḥ || 116 ||
[Analyze grammar]

striyā vā puruṣeṇāpi niyamālliṃgasannidhau |
varṣaṃ japtamidaṃ stotraṃ buddhiṃ vidyāñca varddhayet || 117 ||
[Analyze grammar]

ityuktvā sa mahādevo bālo liṃge nyalīyata |
vyāso'pi muṃcannaśrūṇi śivapremākulo'bhavat || 118 ||
[Analyze grammar]

evaṃ labdhavaro vyāso maheśānmadhyameśvarāta |
aṣṭādaśa purāṇāni praṇināya svalīlayā || 119 ||
[Analyze grammar]

brāhmaṃ pādmaṃ vaiṣṇavañca śaivaṃ bhāgavataṃ tathā |
bhaviṣyaṃ nāradīyaṃ ca mārkaṃḍeyamataḥ param || 120 ||
[Analyze grammar]

āgneyaṃ brahmavaivarta liṃgaṃ vārāhameva ca |
vāmanākhyaṃ tataḥ kaurmaṃ mātsyaṃ gāruḍameva ca || 121 ||
[Analyze grammar]

skāndaṃ tathaiva brahmāṇḍākhyaṃ purāṇaṃ ca kīrtitam |
yaśasyaṃ puṇyadaṃ nṝṇāṃ śrotṝṇāṃ śāṃkaraṃ yaśa || 122 ||
[Analyze grammar]

sūta uvāca |
aṣṭādaśapurāṇānāmpūrvaṃ nāmoditantvayā |
kuru nirvacanaṃ teṣāmidānīṃ vedavittama || 123 ||
[Analyze grammar]

vyāsa uvāca |
ayameva kṛtaḥ praśnastaṇḍinā brahmayoninā |
nandikeśvaramuddiśya sa yadāha bravīmi tat || 124 ||
[Analyze grammar]

nandikeśvara uvāca |
yatra vaktā svayantaṇḍe brahmā sākṣāccaturmukhaḥ |
tasmādbrahmaṃ samākhyātaṃ purāṇaṃ prathamaṃ mune || 125 ||
[Analyze grammar]

padmakalpasya māhātmyantatra yasyāmudāhṛtam |
tasmātpādmaṃ samākhyātaṃ purāṇaṃ ca dvitīyakam || 126 ||
[Analyze grammar]

parāśarakṛtaṃ yattu purāṇaṃ viṣṇubodhakam |
tadeva vyāsakathitaṃ putrapitrorabhedataḥ || 127 ||
[Analyze grammar]

yatra pūrvottare khaṇḍe śivasya caritaṃ bahu |
śaivametatpurāṇaṃ hi purāṇajñā vadanti ca || 128 ||
[Analyze grammar]

bhagavatyāśca durgāyāścaritaṃ yatra vidyate |
tattu bhāgavataṃ proktaṃ nanu devīpurāṇakam || 129 ||
[Analyze grammar]

nāradoktaṃ purāṇantu nāradīyaṃ pracakṣate |
yatra vaktā'bhavattaṇḍe mārkaṇḍeyo mahāmuniḥ || 130 ||
[Analyze grammar]

mārkaṇḍeyapurāṇaṃ hi tadākhyātaṃ ca saptamam |
agniyogāttadāgneyaṃ bhaviṣyokterbhaviṣyakam || 131 ||
[Analyze grammar]

vivartanādbrahmaṇastu brahmavaivartamucyate |
liṃgasya caritoktatvātpurāṇaṃ liṃgamucyate || 132 ||
[Analyze grammar]

varāhasya ca vārāhaṃ purāṇaṃ dvādaśaṃ mune |
yatra skandaḥ svayaṃ śrotā vaktā sākṣānmaheśvaraḥ || 133 ||
[Analyze grammar]

tattu skāndaṃ samākhyātaṃ vāmanasya tu vāmanam |
kaurmaṃ kūrmasya caritaṃ mātsyaṃ matsyena kīrtitam || 134 ||
[Analyze grammar]

garuḍastu svayaṃ vaktā yattadgāruḍasaṃjñakam |
brahmāṇḍacaritoktatvādbrahmāṇḍaṃ parikīrtitam || 135 ||
[Analyze grammar]

sūta uvāca |
ayameva mayā'kāri praśno vyāsāya dhīmate |
tataḥ sarvapurāṇānāṃ mayā nirvacanaṃ śrutam || 136 ||
[Analyze grammar]

evaṃ vyāsasamutpannaḥ satyavatyāṃ parāśarāt |
purāṇasaṃhitāścakre mahābhāratamuttamam || 137 ||
[Analyze grammar]

parāśareṇa saṃyogaḥ punaḥ śantanunā yathā |
satyavatyā iva brahmannaḥ saṃśayitumarhasi || 138 ||
[Analyze grammar]

sakāraṇeyamutpattiḥ kathitāścaryyakāriṇī |
mahatāṃ carite caiva guṇā grāhyā vicakṣaṇaiḥ || 139 ||
[Analyze grammar]

idaṃ rahasyaṃ paramaṃ yaḥ śṛṇoti paṭhatyapi |
sa sarvapāpanirmukta ṛṣiloke mahīyate || 140 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ vyāsotpattivarṇanaṃ nāma catuścatvāriṃśo'dhyāyaḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 44

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: