Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
sapta te tapatāṃ śreṣṭha svarge pitṛgaṇāssmṛtāḥ |
catvāro mūrttimaṃto vai trayaścaiva hyamūrtayaḥ || 1 ||
[Analyze grammar]

tānyajaṃte devagaṇā ādyā viprādayastathā |
āpyāyayaṃti te pūrvaṃ somaṃ yogabalena vai || 2 ||
[Analyze grammar]

tasmācchrāddhāni deyāni yogināṃ tu viśeṣataḥ |
sarveṣāṃ rājataṃ pātramatha vā rajatānvitam || 3 ||
[Analyze grammar]

dattaṃ svadhāṃ purodhāya śrāddhe prīṇāti vai pitṝn |
vahnerāpyāyanaṃ kṛtvā somasya tu yamasya vai || 4 ||
[Analyze grammar]

udagāyanamapyagnāvagnyabhāve'psu vā punaḥ |
pitṝnprīṇāti yo bhaktyā pitaraḥ prīṇayaṃti tam || 5 ||
[Analyze grammar]

yacchaṃti pitaraḥ puṣṭiṃ prajāśca vipulāstathā |
svargamārogyavṛddhiṃ ca yadanyadapi cepsitam || 6 ||
[Analyze grammar]

devakāryādapi mune pitṛkāryyaṃ viśiṣyate |
pitṛbhakto'si viprarṣe tena tvamajarāmaraḥ || 7 ||
[Analyze grammar]

na yogena gatissā tu pitṛbhaktasya yā mune |
pitṛbhaktirviśeṣeṇa tasmātkāryā mahāmune || 8 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā''śu deveśo devānāmapi durlabham |
cakṣurdattvā savijñānaṃ jagāma yaugikīṃ gatim || 9 ||
[Analyze grammar]

śṛṇu bhīṣma purā bhūyo bhāradvājātmajā dvijāḥ |
yogadharmamanuprāpya bhraṣṭā duścaritena vai || 10 ||
[Analyze grammar]

vāgduṣṭaḥ krodhano hiṃsraḥ piśunaḥ kavireva ca |
svasṛṣaḥ pitṛvartī ca nāmabhiḥ karmabhistathā || 11 ||
[Analyze grammar]

kauśikasya sutāstāta śiṣyā gargasya cābhavan |
pitaryuparate sarve pravasaṃtastadābhavan || 12 ||
[Analyze grammar]

viniyogādgurostasya gāṃ dogdhrīṃ samakālayan |
samānavatsāṃ kapilāṃ sarve'nyāyāgatāstadā || 13 ||
[Analyze grammar]

teṣāṃ pathi kṣudhārtānāṃ bālyānmohācca bhārata |
krūrā buddhissamutpannā tāṃ gāṃ tai hiṃsituṃ tadā || 14 ||
[Analyze grammar]

tāṃ kavisasvasṛpaścaiva yācete naiti vai tadā |
na cāśakyāstu tābhyāṃ vā tadā vārayituṃ nijāḥ || 15 ||
[Analyze grammar]

pitṛvartī tu yasteṣāṃ nityaṃ śrāddhāhniko dvijaḥ |
sa sarvānabravītkopātpitṛbhaktisamanvitaḥ || 16 ||
[Analyze grammar]

yadyaśakyaṃ prakartavyaṃ pitṝnuddiśya sādhyatām |
prakurvaṃto hi śrāddhaṃ tu sarva eva samāhitāḥ || 17 ||
[Analyze grammar]

evameṣā ca gaurdharmaṃ prāpsyate nātra saṃśayaḥ |
pitṝnabhyarcya dharmeṇa nādharmo no bhaviṣyati || 18 ||
[Analyze grammar]

evamuktāśca te sarve prokṣayitvā ca gāṃ tadā |
pitṛbhyaḥ kalpayitvā tu hyupāyuṃjata bhārata || 19 ||
[Analyze grammar]

upayujya ca gāṃ sarve gurostasya nyavedayan |
śārdūlena hatā dhenurvatsā vai gṛhyatāmiti || 20 ||
[Analyze grammar]

ārtavatsa tu taṃ vatsaṃ pratijagrāha vai dvijaḥ |
mithyopacārataḥ pāpamabhūtteṣāṃ ca goghnatām || 21 ||
[Analyze grammar]

tataḥ kālena kiyatā kāladharmamupāgatāḥ |
te sapta bhrātarastāta babhūvussvāyuṣaḥkṣaye || 22 ||
[Analyze grammar]

te vai krūratayā haiṃstryātsvānāryyatvādgurostathā |
ugrahiṃsāvihārāśca jātāssapta sahodarāḥ || 23 ||
[Analyze grammar]

lubdhakasya sutāstāvadbalavaṃto manasvinaḥ |
jātā vyādhā daśārṇeṣu sapta dharmavicakṣaṇāḥ || 24 ||
[Analyze grammar]

svadharmaniratāssarve mṛgā mohavivarjitāḥ |
āsannudvegasaṃvignā ramye kālaṃjare girau || 25 ||
[Analyze grammar]

tamevārthamanudhyāya jñānaṃ maraṇasaṃbhavam |
āsanvanacarāḥ kṣāṃtā nirdvaṃdvā niṣparigrahāḥ || 26 ||
[Analyze grammar]

te sarve śubhakarmāṇassaddharmāṇo vanecarāḥ |
vidharmācaraṇairhīnā jātismaraṇasiddhayaḥ || 27 ||
[Analyze grammar]

pūrvajātiṣu yo dharmaḥ śruto gurukuleṣu vai |
tathaiva cāsthitā buddhau saṃsāre'pya nivartane || 28 ||
[Analyze grammar]

girimadhye jahuḥ prāṇāṃllabdhāhārāstapasvinaḥ |
teṣāṃ tu patitānāṃ ca yāni sthānāni bhārata || 29 ||
[Analyze grammar]

tathaivādyāpi dṛśyaṃte girau kālañjare nṛpa |
karmaṇā tena te jātāḥ śubhāśubhavivarjakāḥ || 30 ||
[Analyze grammar]

śubhā'śubhatarāṃ yoniṃ cakravākatvamāgatāḥ |
śubhe deśe śaradvīpe saptaivāsañjalaukasaḥ || 31 ||
[Analyze grammar]

tyaktvā sahacarīdharmaṃ munayo dharmadhāriṇaḥ |
nissaṃgā nirmamāśśāṃtā nirdvaṃdvā niṣparigrahāḥ || 32 ||
[Analyze grammar]

nivṛttinirvṛtāścaiva śakunā nāmataḥ smṛtāḥ |
te brahmacāriṇassarve śakunā dharmadhāriṇaḥ || 33 ||
[Analyze grammar]

jātismarāssusaṃvṛddhāssaptaiva brahmacāriṇaḥ |
sthitā ekatra saddharmā vikārarahitāssadā || 34 ||
[Analyze grammar]

viprayonau tu yanmohānmithyāpacaritaṃ gurau |
tiryyagyonau tathā janma śrāddhājjñānaṃ ca lebhire || 35 ||
[Analyze grammar]

tathā tu pitṛkāryyārthaṃ kṛtaṃ śrāddhaṃ vyavasthitaiḥ |
tadā jñānaṃ ca jātiṃ ca kramātprāptaṃ guṇottaram || 36 ||
[Analyze grammar]

pūrvajādiṣu yadbrahma śrutaṃ gurukuleṣu vai |
tathaiva saṃsthitajñānaṃ tasmājjñānaṃ samabhyaset || 37 ||
[Analyze grammar]

sumanāśca suvākchuddhaḥ pañcamaśchidradarśakaḥ |
svataṃtraśca suyajñaśca kulīnā nāmataḥ smṛtāḥ || 38 ||
[Analyze grammar]

teṣāṃ tatra vihaṃgānāṃ caratāṃ dharmacāriṇām |
suvṛttamabhavattatra tacchṛṇuṣva mahāmune || 39 ||
[Analyze grammar]

nīpānāmīśvaro rājā prabhāveṇa samanvitaḥ |
śrīmānantaḥpuravṛto vanaṃ tatrāviveśa ha || 40 ||
[Analyze grammar]

svataṃtraścakravākassaspṛhayāmāsa taṃ nṛpam |
dṛṣṭvā yāṃtaṃ sukhopetaṃ rājyaśobhāsamanvitam || 41 ||
[Analyze grammar]

yadyasti sukṛtaṃ kiṃcittapo vā niyamo'pi vā |
khinnohamupavāsena tapasā niścalena ca || 42 ||
[Analyze grammar]

tasya sarvasya pūrṇena phalenāpi kṛtena hi |
sarvasaubhāgyapātraśca bhaveyamahamīdṛśaḥ || 43 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tatastu cakravākau dvāvāsatussahacāriṇau |
āvāṃ vai sacivau syāva tava priyahitaiṣiṇau || 44 ||
[Analyze grammar]

tathetyuktvā tu tasyāsīttadā yogātmano gatiḥ |
evaṃ tau cakravākau ca svavākyaṃ pratyabhāṣatām || 45 ||
[Analyze grammar]

yasmātkarmabruvāṇasvaṃ yogadharmamavāpya tam |
evaṃ varaṃ prārthayase tasmādvākyaṃ nibodha me || 46 ||
[Analyze grammar]

rājā tvaṃ bhavitā tāta kāṃpilye nagarottame |
etau te sacivau syātāṃ vyabhicārapradharṣitau || 47 ||
[Analyze grammar]

na tānūcustrayo rājyaṃ caturassahacāriṇaḥ |
saprasādaṃ punaścakre tanmadhye sumanābravīt || 48 ||
[Analyze grammar]

aṃtarvo bhavitā śāpaḥ punaryogamavāpsyatha |
sarvasattvaḥ suyajñaśca svataṃtro'yaṃ bhaviṣyati || 49 ||
[Analyze grammar]

pitṛprasādādyuṣmābhissaṃprāptaṃ sukṛtaṃ bhavet |
gāṃ prokṣayitvā dharmeṇa pitṛbhyaścopakalpitāḥ || 50 ||
[Analyze grammar]

asmākaṃ jñānasaṃyogassarveṣāṃ yogasādhanam |
idaṃ ca kāryaṃ saṃrabdhaṃ ślokamekamudāhṛtam || 51 ||
[Analyze grammar]

puruṣāntaritaṃ śrutvā tato yogamavāpsyatha |
ityuktvā sa tu maunobhūdvihaṃgassumanā budhaḥ || 52 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
lokānāṃ svastaye tāta śantanupravarātmaja |
ityuktaṃ taccaritraṃ me kiṃ bhūyaśśrotumicchasi || 53 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ pitṛsargavarṇanaṃ saptavyādhagati varṇanaṃnāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 41

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: