Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 40 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
ityākarṇya śrāddhadevaḥ sūryānvayamanuttamam |
paryyapṛcchanmuniśreṣṭhaśśaunakassūtamādarāt || 1 ||
[Analyze grammar]

śaunaka uvāca |
sūtasūta ciraṃjīva vyāsaśiṣya namostu te |
śrāvitā paramā divyā kathā paramapāvanī || 2 ||
[Analyze grammar]

tvayā proktaḥ śrāddhadevassūryyaḥ sadvaṃśavarddhanaḥ |
saṃśayastatra me jātastaṃ bravīmi tvadagrataḥ || 3 ||
[Analyze grammar]

kuto vai śrāddhadevatvamādityasya vivasvataḥ |
śrotumicchāmi tatprītyā chiṃdhi me saṃśayaṃ tvimam || 4 ||
[Analyze grammar]

śrāddhasyāpi ca māhātmyaṃ tatphalaṃ ca vada prabho |
prītāśca pitaro yena śreyasā yojayaṃti tam || 5 ||
[Analyze grammar]

etacca śrotumicchāmi pitṝṇāṃ sargamuttamam |
kathaya tvaṃ viśeṣeṇa kṛpāṃ kuru mahāmate || 6 ||
[Analyze grammar]

sūta uvāca |
vacmi tatte'khilaṃ prītyā pitṛsargaṃ tu śaunaka |
mārkaṇḍeyena kathitaṃ bhīṣmāya paripṛcchate || 7 ||
[Analyze grammar]

gītaṃ sanatkumāreṇa mārkaṇḍeya dhīmate |
tatte'haṃ saṃpravakṣyāmi sarvakāmaphalapadam || 8 ||
[Analyze grammar]

yudhiṣṭhireṇa saṃpṛṣṭo bhīṣmo dharmabhṛtāṃ varaḥ |
śaraśayyāsthitaḥ proce tacchṛṇuṣva vadāmi te || 9 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
puṣṭikāmena puṃsāṃ vai kathaṃ puṣṭiravāpyate |
etacchrotuṃ samicchāmi kiṃ kurvāṇo na sīdati || 10 ||
[Analyze grammar]

|| sūta uvāca |
yudhiṣṭhireṇa saṃpṛṣṭaṃ praśnaṃ śrutvā sa dharmavit |
bhīṣmaḥ provāca suprītyā sarveṣāṃ śṛṇvatāṃ vacaḥ || 11 ||
[Analyze grammar]

bhīṣma uvāca |
ye kurvaṃti narāśśrāddhānyapi prītyā yudhiṣṭhira |
śrāddhaiḥ prīṇāti tatsarvaṃ pitṝṇāṃ hi prasādataḥ || 12 ||
[Analyze grammar]

śrāddhāni caiva kurvanti phalakāmāssadā narā |
abhisaṃdhāya pitaraṃ pituśca pitaraṃ tathā || 13 ||
[Analyze grammar]

pituḥ pitāmahaścaiva triṣu piṃḍeṣu nityadā |
pitaro dharmakāmasya prajākāmasya ca prajām || 14 ||
[Analyze grammar]

puṣṭikāmasya puṣṭiṃ ca prayacchanti yudhiṣṭhira || 15 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
vartaṃte pitaraḥ svarge keṣāṃcinnarake punaḥ |
prāṇināṃ niyataṃ cāpi karmajaṃ phalamucyate || 16 ||
[Analyze grammar]

tāni śrāddhāni dattāni kathaṃ gacchanti vai pitṝn |
kathaṃ śaktāstamāharttuṃ narakasthā phalaṃ punaḥ || 17 ||
[Analyze grammar]

devā api pitṝnsvarge yajaṃta iti me śrutam |
etadicchāmyahaṃ śrotuṃ vistareṇa bravīhi me || 18 ||
[Analyze grammar]

bhīṣma uvāca |
atra te kīrtayiṣyāmi yathā śrutamarindama |
pitrā mama purā gītaṃ lokāntaragatena vai || 19 ||
[Analyze grammar]

śrāddhakāle mama piturmayā piṃḍassamudyataḥ |
matpitā mama hastena bhittvā bhūmimayācata || 20 ||
[Analyze grammar]

naiṣa kalpavidhirdṛṣṭa iti niścitya cāpyaham |
kuśeṣveva tataḥ piṃḍaṃ dattavānavicārayan || 21 ||
[Analyze grammar]

tataḥ pitā me saṃtuṣṭo vācā madhurayā tadā |
uvāca bhārataśreṣṭha prīyamāṇo mayānagha || 22 ||
[Analyze grammar]

tvayā dāyādavānasmi dharmajñena vipaścitā |
tāritohaṃ tu jijñāsā kṛtā me puruṣottama || 23 ||
[Analyze grammar]

pramāṇaṃ yaddhi kurute dharmācāreṇa pārthivaḥ |
prajāstadanu vartaṃte pramāṇācaritaṃ sadā || 24 ||
[Analyze grammar]

śṛṇu tvaṃ bhārataśreṣṭha vedadharmāṃśca śāśvatān |
pramāṇaṃ vedadharmasya putra nirvarttitaṃ tvayā || 25 ||
[Analyze grammar]

tasmāttavāhaṃ suprītaḥ prītyā varamanuttamam |
dadāmi tvaṃ pratīkṣasva triṣu lokeṣu durlabham || 26 ||
[Analyze grammar]

na te prabhavitā mṛtyuryāvajjīvitumicchasi |
tvattobhyanujñāṃ saṃprāpya mṛtyuḥ prabhavitā punaḥ || 27 ||
[Analyze grammar]

kiṃ vā te prārthitaṃ bhūyo dadāmi varamuttamam |
tad brūhi bharataśreṣṭha yatte manasi vartate || 28 ||
[Analyze grammar]

ityuktavati tasmiṃstu abhivādya kṛtāñjaliḥ |
avocaṃ kṛtakṛtyo'haṃ prasanne tvayi mānada |
praśnaṃ pṛcchāmi vai kaṃcidvācyassa bhavatā svayam || 29 ||
[Analyze grammar]

sa māmuvāca tad brūhi yadīcchasi dadāmi te |
ityuktetha mayā tatra pṛṣṭaḥ provāca tannṛpaḥ || 30 ||
[Analyze grammar]

śaṃtanuruvāca |
śṛṇu tāta pravakṣyāmi praśnaṃ te'haṃ yathārthataḥ |
pitṛkalpaṃ ca nikhilaṃ mārkaṇḍeyena me śrutam || 31 ||
[Analyze grammar]

yattvaṃ pṛcchasi māṃ tāta tadevāhaṃ mahāmunim |
mārkaṇḍeyamapṛcchaṃ hi sa māṃ provāca dharmavit || 32 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
śṛṇu rājanmayā dṛṣṭaṃ kadācitpaśyatā divam |
vimānaṃ mahādāyāṃtamantareṇa girestadā || 33 ||
[Analyze grammar]

tasminvimāne paryakṣaṃ jvalitāṃgāravarcasam |
mahātejaḥ prajvalaṃtaṃ nirviśeṣaṃ manoharam || 34 ||
[Analyze grammar]

apaśyaṃ caiva tatrāhaṃ śayānaṃ dīptatejasam |
aṃguṣṭhamātraṃ puruṣamagnāvagnimivāhitam || 35 ||
[Analyze grammar]

so'haṃ tasmai namaḥ kṛtvā praṇamya śirasā prabhum |
apṛcchaṃ caiva tamahaṃ vidyāmastvāṃ kathaṃ vibho || 36 ||
[Analyze grammar]

māmuvāca dharmātmā tena tadvidyate tapaḥ |
yena tvaṃ budhyase māṃ hi mune vai brahmaṇassutam || 37 ||
[Analyze grammar]

sanatkumāramiti māṃ viddhi kiṃ karavāṇi te |
ye tvanye brahmaṇaḥ putrāḥ kanīyāṃsastu te mama || 38 ||
[Analyze grammar]

bhrātarassapta durdharṣā yeṣāṃ vaṃśāḥ pratiṣṭhitāḥ |
vayaṃ tu yatidharmāṇassaṃyamyātmānamātmani || 39 ||
[Analyze grammar]

yathotpannastathaivāhaṃ kumāra iti viśrutaḥ |
tasmātsanatkumāraṃ me nāmaitatkathitaṃ mune || 40 ||
[Analyze grammar]

yadbhaktyā te tapaścīrṇaṃ mama darśanakāṃkṣayā |
eṣa dṛṣṭo'smi bhadraṃ te kaṃ kāmaṃ karavāṇi te || 41 ||
[Analyze grammar]

ityuktavantaṃ taṃ cāhaṃ prāvocaṃ tvaṃ śṛṇu prabho |
pitṝṇāmādisargaṃ ca kathayasva yathātatham || 42 ||
[Analyze grammar]

ityuktassa tu māṃ prāha śṛṇu sarvaṃ yathātatham |
vacmi te tattvatastāta pitṛsargaṃ śubhāvaham || 43 ||
[Analyze grammar]

sanatkumāra uvāca |
devānpurāsṛjadbrahmā māṃ yakṣadhvaṃ sa cāha tān |
tamutsṛjya tamātmānamayajaṃste phalārthinaḥ || 44 ||
[Analyze grammar]

te śaptā brahmaṇā mūḍhā naṣṭasaṃjñā bhaviṣyatha |
tasmātkiṃcidajānaṃto naṣṭasaṃjñāḥ pitāmaham || 45 ||
[Analyze grammar]

procustaṃ praṇatāssarve kuruṣvānugrahaṃ hi naḥ |
ityuktastānuvācedaṃ prāyaścittārthameva hi || 46 ||
[Analyze grammar]

putrānsvānparipṛcchadhvaṃ tato jñānamavāpsyatha |
ityuktā naṣṭasaṃjñāste putrānpapracchurojasā || 47 ||
[Analyze grammar]

prāyaścittārthamevādhilabdhasaṃjñā divaukasaḥ |
gamyatāṃ putrakā evaṃ putrairuktāśca te'nagha || 48 ||
[Analyze grammar]

abhiśaptāstu te devāḥ putrakāmena vedhasam |
papracchuruktāḥ putraiste gatāste putrakā iti || 49 ||
[Analyze grammar]

tatastānabravīddevo devānbrahmā sasaṃśayān |
śṛṇudhvaṃ nirjarāssarve yūyaṃ na brahmavādinaḥ || 50 ||
[Analyze grammar]

tasmādyaduktaṃ yuṣmākaṃ putraistairjñānisattamaiḥ |
maṃtavyaṃ saṃśayaṃ tyaktvā tathā na ca tadanyathā || 51 ||
[Analyze grammar]

devāśca pitaraścaiva yajadhvaṃ tridivaukasaḥ |
parasparaṃ mahāprītyā sarvakāmaphalapradā || 52 ||
[Analyze grammar]

sanatkumāra uvāca |
tataste chinnasaṃdehāḥ prītimaṃtaḥ parasparam |
babhūvurmuniśārdūla brahmavākyātsukhapradāḥ || 53 ||
[Analyze grammar]

tato devā hi procustānyaduktāḥ putrakā vayam |
tasmādbhavaṃtaḥ pitaro bhaviṣyatha na saṃśayaḥ || 54 ||
[Analyze grammar]

pitṛśrāddhe kriyāṃ kaścitkariṣyati na saṃśayaḥ |
śrāddhairāpyāyitassomo lokānāpyāyayiṣyati || 55 ||
[Analyze grammar]

samudraṃ parvatavanaṃ jaṃgamājaṃgamairvṛtam |
śrāddhāni puṣṭikāmaiśca ye kariṣyaṃti mānavāḥ || 56 ||
[Analyze grammar]

tebhyaḥ puṣṭipradāścaiva pitaraḥ prīṇitāssadā |
śrāddhe ye ca pradāsyaṃti trīnpiṃḍānnāmagotrataḥ || 57 ||
[Analyze grammar]

sarvatra vartamānāste pitaraḥ prapitāmahāḥ |
bhāvayiṣyaṃti satataṃ śrāddhadānena tarpitāḥ || 58 ||
[Analyze grammar]

iti tadvacanaṃ satyaṃ bhavatvatha divaukasaḥ |
putrāśca pitaraścaiva vayaṃ sarve parasparam || 59 ||
[Analyze grammar]

evaṃ te pitaro devā dharmataḥ putratāṃ gatāḥ |
anyonyaṃ pitaro vai te prathitāḥ kṣitimaṇḍale || 60 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ śrāddhakalpe pitṛprabhāvavarṇanaṃnāma catvāriṃśo'dhyāyaḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 40

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: