Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śaunaka uvāca |
sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ |
vikrāṃtāḥ ṣaṣṭisāhasrā vidhanā kena vā vada || 1 ||
[Analyze grammar]

sūta uvāca |
dve patnyo sagarasyāstāṃ tapasā dagdhakilviṣe |
aurvastayorvaraṃ prādāttoṣito munisattamaḥ || 2 ||
[Analyze grammar]

ṣaṣṭiputrasahasrāṇi ekā vavre tarasvinām |
ekaṃ vaṃśakaraṃ tvekā yatheṣṭaṃ varaśālinī || 3 ||
[Analyze grammar]

tatraivāgatya tāṃ labdhvā putrāñśūrānbahūṃstadā |
sā caiva suṣuve tumbaṃ bījapūrvaṃ pṛthakkṛtam || 4 ||
[Analyze grammar]

te sarve hi svadhātrībhirvavṛdhuśca yathākramam |
ghṛtapūrṇeṣu kumbheṣu kumārāḥ prītivarddhanāḥ || 5 ||
[Analyze grammar]

kapilāgnipradagdhānāṃ teṣāṃ tatra mahātmanām |
ekaḥ paṃcajano nāma putro rājā babhūva ha || 6 ||
[Analyze grammar]

tataḥ paṃcajanasyāsīdaṃśumānnāma vīryavān |
dilīpastanayastasya putro yasya bhagīrathaḥ || 7 ||
[Analyze grammar]

yastu gaṃgā saricchreṣṭhāmavātārayataḥ prabhu |
samudramānayaccemāṃ duhitṛtvamakalpayat || 8 ||
[Analyze grammar]

bhagīrathasuto rājā śrutasenaḥ iti śrutaḥ |
nābhāgastu sutastasya putraḥ paramadhārmikaḥ || 9 ||
[Analyze grammar]

aṃbarīṣastu nābhāgissiṃdhudvīpastato'bhavat |
ayutājittu dāyādassiṃdhudvīpasya vīryavān || 10 ||
[Analyze grammar]

āyutājitsutastvāsīdṛtuparṇo mahāyaśāḥ |
divyākṣahṛdayajño'sau rājā nalasakho'bhavat || 11 ||
[Analyze grammar]

ṛtuparṇasutastvāsīdanuparṇo mahādyutiḥ |
tasya kalmāṣapādo vai nāmnā mitrasahastathā || 12 ||
[Analyze grammar]

kalmāṣapādasya sutassarvakarmeti viśrutaḥ |
anaraṇyastu putro'bhūdviśrutassarvaśarmaṇaḥ || 13 ||
[Analyze grammar]

anaraṇyasuto rājā vidvānmuṃḍidruho'bhavat |
niṣadhastasya tanayo ratiḥ khaṭvāṅga ityapi || 114 ||
[Analyze grammar]

yena svargādihāgatya muhūrtaṃ prāpya jīvitam |
trayo'pi saṃcitā lokā buddhyā satyena cānagha || 15 ||
[Analyze grammar]

dīrghabāhussutastasya raghustasyābhavatsutaḥ |
ajastasya tu putro'bhūttasmāddaśaratho'bhavat || 16 ||
[Analyze grammar]

rāmo daśarathājjajñe dharmātmā yo mahāyaśāḥ |
sa viṣṇvaṃśo mahāśaivaḥ paulastyo yena ghātitaḥ || 17 ||
[Analyze grammar]

taccaritaṃ ca bahudhā purāṇeṣu pravarṇitam |
rāmāyaṇe prasiddhaṃ hi nātaḥ proktaṃ tu vistarāt || 18 ||
[Analyze grammar]

rāmasya tanayo jajñe kuśa ityapi viśrutaḥ |
atithistu kuśājjajñe niṣadhastasya cātmajaḥ || 19 ||
[Analyze grammar]

niṣadhasya nalaḥ putro nabhāḥ putro nalasya tu |
nabhasaḥ puṃḍarīkaśca kṣemadhanvā tatasmṛtaḥ || 20 ||
[Analyze grammar]

kṣemadhanvasutastvāsīddevānīkaḥ pratāpavān |
āsīdahīnagurnāma devānīkātmajaḥ prabhuḥ || 21 ||
[Analyze grammar]

ahīnagostu dāyādassahasvānnāma vīryavān |
vīrasenātmajastasya yaścaikṣvākukulodbhavaḥ || 22 ||
[Analyze grammar]

vīrasenasya dāyādaḥ pāriyātro babhūva ha |
tato balākhyastanayassthalastasmādabhūtsutaḥ || 23 ||
[Analyze grammar]

arkāṃśasaṃbhavastasmātputro yakṣaḥ pratāpavān |
tatsutastvaguṇastvāsīttasmādvidhṛtirātmajaḥ || 24 ||
[Analyze grammar]

hiraṇyanābhastatputro yogācāryyo babhūva ha |
sa śiṣyo jaiminimunerhyātmavidyāviśāradaḥ || 25 ||
[Analyze grammar]

kauśilyo yājñavalkyotha yogamadhyātmyasaṃjñakam |
yato'dhyagānnṛpavarāddhṛdayagraṃthibhedanam || 26 ||
[Analyze grammar]

tatsuto puṣpanāmā hi dhruvasaṃjñastadātmajaḥ |
agnivarṇassutastasya śīghranāmā sutastataḥ || 27 ||
[Analyze grammar]

marunnāmā sutastasya yogasiddho babhūva ha |
asāvāste'dyāpi prabhuḥ kalāpagrāmasaṃjñake || 28 ||
[Analyze grammar]

tadvāsibhiśca munibhiḥ kaleraṃte sa eva hi |
punarbhāvayitā naṣṭaṃ sūryavaṃśaṃ viśeṣataḥ || 29 ||
[Analyze grammar]

pṛthuśrutaśca tatputrassaṃdhistasya sutaḥ smṛtaḥ |
amarṣaṇassutastasya marutvāṃstatsuto'bhavat || 30 ||
[Analyze grammar]

viśvasāhvassutastasya tatsuto' bhūtprasenajit |
takṣakastasya tanayastatsuto hi bṛhadbalaḥ || 31 ||
[Analyze grammar]

eta ikṣvākuvaṃśīyā atītāḥ saṃprakīrtitāḥ |
śṛṇu tānāgatānbhūtāṃstadvaṃśyāndharmavittamān || 32 ||
[Analyze grammar]

bṛhadbalasya tanayo bhavitā hi bṛhadraṇaḥ |
bṛhadraṇasutastasyorukriyo hi bhaviṣyati || 33 ||
[Analyze grammar]

vatsavṛddhassutastasya prativyomasutastataḥ |
bhānustattanayo bhāvī divāko vāhinīpatiḥ || 34 ||
[Analyze grammar]

sahadevassutastasya mahāvīro bhavi ṣyati |
tatsuto bṛhadaśvo hi bhānumāṃstatsuto balī || 35 ||
[Analyze grammar]

suto bhānumato bhāvī pratīkāśvaśca vīryavān |
supratīkassutastasya bhaviṣyati nṛpottamaḥ || 36 ||
[Analyze grammar]

marudevassutastasya sunakṣatro bhaviṣyati |
tatsutaḥ puṣkarastasyāṃtarikṣastatsuto dvijāḥ || 37 ||
[Analyze grammar]

sutapāstatsuto vīro mitracittasya cātmajaḥ |
bṛhadbhājassutastasya barhināmā tadātmajaḥ || 38 ||
[Analyze grammar]

kṛtaṃjayassutastasya tatsuto hi raṇaṃjayaḥ |
saṃjayastu mayastasya tasya śākyo hi cātmajaḥ || 39 ||
[Analyze grammar]

śuddhodastanayastasya lāṃgalastu tadātmajaḥ |
tasya prasenajitputrastatsutaḥ śūdrakāhvayaḥ || 40 ||
[Analyze grammar]

ruṇako bhavitā tasya surathastatsutaḥ smṛtaḥ |
sumitrastatsuto bhāvī vaṃśaniṣṭhāṃta eva hi || 41 ||
[Analyze grammar]

sumitrāṃtonvayo'yaṃ vai ikṣvākūṇāṃ bhaviṣyati |
rājñāṃ vaicitravīryyāṇāṃ dharmmiṣṭhānāṃ sukarmmaṇām || 42 ||
[Analyze grammar]

sumitraṃ prāpya rājānaṃ tadvaṃśaśśubhaḥ kalau |
saṃsthāṃ prāpsyati tadbrāhme varddhiṣyati punaḥ kṛte || 43 ||
[Analyze grammar]

etadvaivasvate vaṃśe rājāno bhūridakṣiṇāḥ |
ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ || 44 ||
[Analyze grammar]

puṇyeyaṃ paramā sṛṣṭirādityasya vivasvataḥ |
śrāddhadevasya devasya prajānāṃ puṣṭidasya ca || 45 ||
[Analyze grammar]

paṭhañchṛṇvannimāṃ sṛṣṭimādityasya ca mānavaḥ |
prajāvāneti sāyujyamiha bhuktvā sukhaṃ param || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ vaivasvatavaṃśodbhavarājavarṇanaṃ nāmaikonacatvāriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 39

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: