Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
satyavratastu tadbhaktyā kṛpayā ca pratijñayā |
viśvāmitrakalatraṃ ca poṣayāmāsa vai tadā || 1 ||
[Analyze grammar]

hatvā mṛgānvarāhāṃśca mahiṣāṃśca vanecarān |
viśvāmitrāśramābhyāśe tanmāṃsaṃ cākṣipanmune || 2 ||
[Analyze grammar]

tīrthaṃ gāṃ caiva rātraṃ ca tathaivāṃtaḥpuraṃ muniḥ |
yājyopādhyāyasaṃyogādvasiṣṭhaḥ paryyarakṣata || 3 ||
[Analyze grammar]

satyavratasya vākyādvā bhāvinorthasya vai balāt |
vasiṣṭho'bhyadhikaṃ manyuṃ dhārayāmāsa nityaśaḥ || 4 ||
[Analyze grammar]

pitrā tu taṃ tadā rāṣṭrātparityaktaṃ svamātmajam |
na vārayāmāsa munirvasiṣṭhaḥ kāraṇena ca || 5 ||
[Analyze grammar]

pāṇigrahaṇamaṃtrāṇāṃ niṣṭhā syātsaptame pade |
na ca satyavratasthasya tamupāṃśumabuddhyata || 6 ||
[Analyze grammar]

tasminsa paritoṣāya piturāsīnmahātmanaḥ |
kulasya niṣkṛtiṃ vipra kṛtavānvai bhavediti || 7 ||
[Analyze grammar]

na taṃ vasiṣṭho bhagavānpitrā tyaktaṃ nyavārayat |
abhiṣekṣyāmyahaṃ putramasyāṃ naivābravīnmuniḥ || 8 ||
[Analyze grammar]

sa tu dvādaśa varṣāṇi dīkṣāṃ tāmudvahadbalī |
avidyāmāne māṃse tu vasiṣṭhasya mahātmanaḥ || 9 ||
[Analyze grammar]

sarvakāmaduhāṃ dogdhrīṃ dadarśa sa nṛpātmajaḥ |
tāṃ vai krodhācca lobhācca śramādvai ca kṣudhānvitaḥ || 10 ||
[Analyze grammar]

dāśadharmagato rājā tāṃ jaghāna sa vai mune |
sa taṃ māṃsaṃ svayaṃ caiva viśvāmitrasya cātmajam || 11 ||
[Analyze grammar]

bhojayāmāsa tacchrutvā vasiṣṭho hyasya cukrudhe |
uvāca ca muniśreṣṭhastaṃ tadā krodhasaṃyutaḥ || 12 ||
[Analyze grammar]

vasiṣṭha uvāca |
pātayeyamahaṃ krūraṃ tava śaṃkumayomayam |
yadi te dvāvimau śaṃkū naśyetāṃ vai kṛtau purā || 13 ||
[Analyze grammar]

pituścāparitoṣeṇa gurordogdhrīvadhena ca |
aprokṣitopayogācca trividhaste vyatikramaḥ || 14 ||
[Analyze grammar]

triśaṃkuriti hovāca triśaṃkuriti sa smṛtaḥ |
viśvāmitrastu dārāṇāmāgato bharaṇe kṛte || 15 ||
[Analyze grammar]

tena tasmai varaṃ prādānmuniḥ prītastriśaṃkave |
chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ || 16 ||
[Analyze grammar]

anāvṛṣṭibhaye cāsmiñjāte dvādaśavārṣike |
abhiṣicya pitṛ rājye yājayāmāsa taṃ muniḥ || 17 ||
[Analyze grammar]

miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ |
saśarīraṃ tadā taṃ tu divamāroha yatprabhuḥ || 18 ||
[Analyze grammar]

tasya satyarathā nāma bhāryā kekayavaṃśajā |
kumāraṃ janayāmāsa hariścandramakalmaṣam || 19 ||
[Analyze grammar]

sa vai rājā hariścandro traiśaṃkava iti smṛtaḥ |
āhartā rājasūyasya samrāḍiti ha viśrutaḥ || 20 ||
[Analyze grammar]

hariścandrasya hi suto rohito nāma viśrutaḥ |
rohitasya vṛkaḥ putro vṛkādbāhustu jajñivān || 21 ||
[Analyze grammar]

haihayāstālajaṃghāśca nirasyaṃti sma taṃ nṛpam |
nātmārthe dhārmiko vipraḥ sa hi dharmaparo'bhavata || 22 ||
[Analyze grammar]

sagaraṃ sasutaṃ bāhurjajñe saha gareṇa vai |
aurvasyāśramamāsādya bhārgaveṇābhirakṣitaḥ || 23 ||
[Analyze grammar]

āgneyamastraṃ labdhvā ca bhārgavātsagaro nṛpaḥ |
jigāya pṛthivīṃ hatvā tālajaṃghānsahaihayāna || 24 ||
[Analyze grammar]

śakānbahūdakāṃścaiva pāradāṃtagaṇānkhaśān |
sudharmaṃ sthāpayāmāsa śaśāsa vṛṣataḥ kṣitim || 25 ||
[Analyze grammar]

śaunaka uvāca |
sa vai gareṇa sahitaḥ kathaṃ jātastu kṣatriyāt |
jitavānetadācakṣva vistareṇa hi sūtaja || 26 ||
[Analyze grammar]

sūta uvāca |
pārīkṣitena saṃpṛṣṭo vaiśaṃpāyana eva ca |
yadācaṣṭa sma tadvakṣye śṛṇuṣvaikamanā mune || 27 ||
[Analyze grammar]

|| pārīkṣito uvāca |
kathaṃ sa sagaro rājā gareṇa sahito mune |
jātassa jaghnivānbhūyānetadākhyātumarhasi || 28 ||
[Analyze grammar]

vaiśampāyana uvāca |
bāhorvyasaninastāta hṛtaṃ rājyamabhūtkila |
haihayaistālajaṃghaiśca śakaissārddhaṃ viśāṃpate || 29 ||
[Analyze grammar]

yavanāḥ pāradāścaiva kāmbojāḥ pāhnavāstathā |
bahūdakāśca paṃcaiva gaṇāḥ proktāśca rakṣasām || 30 ||
[Analyze grammar]

ete paṃca gaṇā rājanhaihayārtheṣu rakṣasām |
kṛtvā parākramān bāho rājyaṃ tebhyo dadurbalāt || 31 ||
[Analyze grammar]

hṛtarājyastato viprāḥ sa vai bāhurvanaṃ yayau |
patnyā cānugato duḥkhī sa vai prāṇānavāsṛjat || 32 ||
[Analyze grammar]

patnī yā yādavī tasya sagarbhā pṛṣṭhato gatā |
sapatnyā ca garastasyai dattaḥ pūrvaṃ suterṣyayā || 33 ||
[Analyze grammar]

sā tu bhartuścitāṃ kṛtvā jvalanaṃ cāvarohata |
aurvastāṃ bhārgavo rājankāruṇyātsamavārayat || 34 ||
[Analyze grammar]

tasyāśrame sthitā rājñī garbharakṣaṇahetave |
siṣeve munivaryaṃ taṃ smarantī śaṃkaraṃ hṛdā || 35 ||
[Analyze grammar]

ekadā khalu tadgarbho gareṇaiva saha cyutaḥ |
sumuhūrtte sulagne ca paṃcoccagrahasaṃyute || 36 ||
[Analyze grammar]

tasmiṃllagne ca balini sarvathā munisattama |
vyajāyata mahābāhussagaro nāma pārthivaḥ || 37 ||
[Analyze grammar]

aurvastu jātakarmādi tasya kṛtvā mahātmanaḥ |
adhyāpya vedaśāstrāṇi tato'straṃ pratyapādayat || 38 ||
[Analyze grammar]

āgneyaṃ taṃ mahābhāgo hyamarairapi dussaham |
jagrāha vidhinā prītyā sagarosau nṛpottamaḥ || 39 ||
[Analyze grammar]

sa tenāstrabalenaiva balena ca samanvitaḥ |
haihayānvijaghānāśu saṃkuddho'strabalena ca || 40 ||
[Analyze grammar]

ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ |
dharmaṃ saṃsthāpayāmāsa sagaro'sau mahītale || 41 ||
[Analyze grammar]

tataśśakāssayavanāḥ kāmbojāḥ pāhnavāstathā |
hanyamānāstadā te tu vasiṣṭhaṃ śaraṇaṃ yayuḥ || 42 ||
[Analyze grammar]

vasiṣṭho vaṃcanāṃ kṛtvā samayena mahādyutiḥ |
sagaraṃ vārayāmāsa teṣāṃ dattvābhayaṃ nṛpam || 43 ||
[Analyze grammar]

sagarassvāṃ pratijñāṃ tu gurorvākyaṃ niśamya ca |
dharmaṃ jaghāna teṣāṃ vai keśānyatvaṃ cakāra ha || 44 ||
[Analyze grammar]

arddhaṃ śakānāṃ śiraso muṃḍaṃ kṛtvā vyasarjayat |
yavanānāṃ śirassarvaṃ kāṃbojānāṃ tathaiva ca || 45 ||
[Analyze grammar]

pāradā muṃḍakeśāśca pāhnavāśśmaśrudhāriṇaḥ |
nissvādhyāyavaṣaṭkārāḥ kṛtāstena mahātmanā || 46 ||
[Analyze grammar]

jitā ca sakalā pṛthvī dharmatastena bhūbhujā |
sarve te kṣatriyāstāta dharmahīnāḥ kṛtāḥ purāḥ || 47 ||
[Analyze grammar]

sa dharmavijayī rājā vijitvemāṃ vasuṃdharām |
aśvaṃ saṃskārayāmāsa vājimedhāya pārthivaḥ || 48 ||
[Analyze grammar]

tasya cāsyatesso'śvassamudre pūrvadakṣiṇe |
gataḥ ṣaṣṭisahasraistu tatputrairanvito mune || 49 ||
[Analyze grammar]

devarājena śakreṇa so'śvo hi svārthasādhinā |
velāsamīpe'pahṛto bhūmiṃ caiva praveśitaḥ || 50 ||
[Analyze grammar]

mahārājo'tha sagarastaddhayānveṣaṇāya ca |
sa taṃ deśaṃ tadā putraiḥ khānayāmāsa sarvataḥ || 51 ||
[Analyze grammar]

āseduste tatastatra khanyamāne mahārṇave |
tamādipuruṣaṃ devaṃ kapilaṃ viśvarūpiṇam || 52 ||
[Analyze grammar]

tasya cakṣussamutthena vahninā pratibudhyataḥ |
dagdhāḥ ṣaṣṭisahasrāṇi catvārastvavaśeṣitāḥ || 53 ||
[Analyze grammar]

harṣaketussuketuśca tathā dharmarathoparaḥ |
śūraḥ paṃcajanaścaiva tasya vaṃśakarā nṛpāḥ || 54 ||
[Analyze grammar]

prādācca tasmai bhagavān hariḥ paṃcavarānsvayam |
vaṃśaṃ medhāṃ ca kīrtiñca samudraṃ tanayaṃ dhanam || 55 ||
[Analyze grammar]

sāgaratvaṃ ca lebhe sa karmaṇā tasya tena vai |
taṃ cāśvamedhikaṃ so'śvaṃ samudrādupalabdhavān || 56 ||
[Analyze grammar]

ājahārāśvamedhānāṃ śataṃ sa tu mahāyaśāḥ |
īje śaṃbhuvibhūtīśca devatāstatra suvratāḥ || 57 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ satyavratādisagaraparyaṃta vaṃśavarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 38

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: