Shiva Purana [sanskrit]
223,192 words | ISBN-10: 8171101519
The Shiva-purana Book 5 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.
Chapter 31
[English text for this chapter is available]
śaunaka uvāca |
devānāṃ dānavānāṃ ca gandharvoragarakṣasām |
sṛṣṭiṃ tu vistareṇemāṃ sūtaputra vadāśu me || 1 ||
[Analyze grammar]
sūta uvāca |
yadā na vavṛdhe sā tu vīraṇasya prajāpatiḥ |
sutāṃ sutapasā yuktāmāhvayatsargakāraṇāt || 2 ||
[Analyze grammar]
sa maithunena dharmeṇa sasarja vividhāḥ prajāḥ |
tāḥ śṛṇu tvaṃ mahāprājña kathayāmi samāsataḥ || 3 ||
[Analyze grammar]
tasyāṃ putrasahasrāṇi vīriṇyāṃ paṃca vīryavān |
āśritya janayāmāsa dakṣa eva prajāpatiḥ || 4 ||
[Analyze grammar]
etānsṛṣṭāṃstu tāndṛṣṭvā nāradaḥ prāha vai muniḥ |
sarvaṃ sa tu samutpanno nāradaḥ parameṣṭhinaḥ || 5 ||
[Analyze grammar]
śrutavānvā kaśyapādvai puṃsāṃ sṛṣṭirbhaviṣyati |
dakṣasyeva duhitṛṣu tasmāttānabravīttu saḥ || 6 ||
[Analyze grammar]
ajānataḥ kathaṃ sṛṣṭiṃ bāliśā vai kariṣyatha |
diśaṃ kāṃcidajānaṃtastasmādvijñāya tāṃ bhuvam || 7 ||
[Analyze grammar]
ityuktāḥ prayayussarve āśāṃ vijñātumojasā |
tadaṃtaṃ na hi saṃprāpya na nivṛttāḥ piturgṛham || 8 ||
[Analyze grammar]
tajjñātvā janayāmāsa punaḥ paṃcaśatānsutān |
tānuvāca punasso'pi nāradassarvadarśanaḥ || 9 ||
[Analyze grammar]
nārada uvāca |
bhuvo mānamajānaṃtaḥ kathaṃ sṛṣṭiṃ kariṣyatha |
sarve hi bāliśāḥ kiṃ hi sṛṣṭikartuṃ samudyatāḥ || 10 ||
[Analyze grammar]
sūta uvāca |
te'pi tadvacanaṃ śrutvā niryātāssarvatodiśam |
subalāśvā dakṣasutā haryaśvā iva te purā || 11 ||
[Analyze grammar]
anaṃtaṃ puṣkaraṃ prāpya gatāste'pi parābhavam |
adyāpi na nivartaṃte samudrebhya ivāpagāḥ || 12 ||
[Analyze grammar]
tadāprabhṛti vai bhrātā bhrāturanveṣaṇe rataḥ |
prayāto naśyati mune tanna kāryyaṃ vipaścitā || 13 ||
[Analyze grammar]
tāṃścāpi naṣṭānvijñāya putrāndakṣaḥ prajāpatiḥ |
sa ca krodhā ddadau śāpaṃ nāradāya mahātmane || 14 ||
[Analyze grammar]
kutracinna labhasveti saṃsthitiṃ kalahapriya |
tava sānnidhyato loke bhavecca kalahassadā || 15 ||
[Analyze grammar]
sāṃtvito'tha vidhātrā hi sa dakṣastu prajāpatiḥ |
kanyāḥ ṣaṣṭyasṛjatpaścādvīriṇyāmiti naḥ śrutam || 16 ||
[Analyze grammar]
dadau sa daśa dharmāya kaśyapāya trayodaśa |
saptaviṃśati somāya catasro'riṣṭanemine || 17 ||
[Analyze grammar]
dve caivaṃ brahmaputrāya dve caivāṅgirase tadā |
dve kṛśāśvāya viduṣe tāsāṃ nāmāni me śṛṇu || 18 ||
[Analyze grammar]
aruṃdhatī vasuryyāmirlambā bhānurmarutvatī |
saṃkalpā ca muhūrtā ca saṃdhyā viśvā ca vai mune || 19 ||
[Analyze grammar]
dharmapatnyo mune tvetāstāsvapatyāni me śṛṇu |
viśvedevāstu viśvāyāssādhyānsādhyā vyajāyata || 20 ||
[Analyze grammar]
marutvatyāṃ marutvaṃto vasostu vasavastathā |
bhānostu bhānavassarve muhūrtāyāṃ muhūrtajāḥ || 21 ||
[Analyze grammar]
lambāyāścaiva ghoṣo'tha nāgavīthī ca yāmijā |
pṛthivī viṣamastasyāmarundhatyāmajāyata || 22 ||
[Analyze grammar]
saṃkalpāyāstu satyātmā jajñe saṃkalpa eva hi |
ayādayā vasoḥ putrā aṣṭau tāñchṛṇu śaunaka || 23 ||
[Analyze grammar]
ayo dhuvaśca somaśca dharaścaivānilo'nalaḥ |
pratyūṣaśca prabhāsaśca vasavā'ṣṭā ca nāmataḥ || 24 ||
[Analyze grammar]
ayasya putro vaitaṇḍaḥ śramaḥ śāṃto munistathā |
dhruvasya putro bhagavānkālo lokabhāvanaḥ || 25 ||
[Analyze grammar]
somasya bhagavānvarcā varcasvī yena jāyate |
dharasya putro draviṇo hutahavyavahastathā || 26 ||
[Analyze grammar]
manoharāyāśśiśiraḥ prāṇo'tha ramaṇastathā |
anilasya śivā bhāryyā yasyāḥ putrāḥ purojavaḥ || 27 ||
[Analyze grammar]
avijñātagatiścaiva dvau putrāvanilasya tu |
agniputraḥ kumārastu śarastambe śriyāvṛte || 28 ||
[Analyze grammar]
tasya śākho viśākhaśca naigameyaśca pṛṣṭhataḥ |
apatyaṃ kṛttikānāṃ tu kārtikeya iti smṛtaḥ || 29 ||
[Analyze grammar]
pratyūṣasya tvabhūtputra ṛṣirnāmnā tu devalaḥ |
dvau putrau devalasyāpi prajāvantau manīṣiṇau || 30 ||
[Analyze grammar]
bṛhaspate tu bhaginī varastrī brahmacāriṇī |
yogasiddhā jagatkṛtsnaṃ samaṃtādvyacarattadā || 31 ||
[Analyze grammar]
prabhāsasya tu sā bhāryyā vasūnāmaṣṭamasya ca |
viśvakarmā mahābhāga tasya jajñe prajāpatiḥ || 32 ||
[Analyze grammar]
kartā śilpasahasrāṇāṃ tridaśānāṃ ca vārddhakiḥ |
bhūṣaṇānāṃ ca sarveṣāṃ kartā śilpavatāṃ varaḥ || 33 ||
[Analyze grammar]
yassarvāsāṃ vimānāni devatānāṃ cakāra ha |
manuṣyāścopajīvanti yasya śilpaṃ mahātmanaḥ || 34 ||
[Analyze grammar]
matāṃtaramāha |
raivato'jo bhavo bhīmo vāma ugro vṛṣākapiḥ |
ajaikapādahirbudhnyo bahurūpo mahāniti || 39 ||
[Analyze grammar]
sarūpāyāṃ prasūtasya striyāṃ rudraśca koṭiśaḥ |
tatraikādaśamukhyāstu tannāmāni mune śṛṇu || 36 ||
[Analyze grammar]
ajaikapādahirbudhnyastvaṣṭā rudraśca vīryavān |
haraśca bahurūpaśca tryambakaścāparājitaḥ || 37 ||
[Analyze grammar]
vṛṣākapiśca śambhuśca kapardī raivatastathā |
ekādaśaite kathitā rudrāstribhuvaneśvarāḥ || 38 ||
[Analyze grammar]
śataṃ tvevaṃ samākhyātaṃ rudrāṇāmamitaujasām |
śṛṇu kaśyapapatnīnāṃ nāmāni munisattama || 39 ||
[Analyze grammar]
iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sargavarṇanaṃ nāmaika'triṃśodhyāyaḥ || 31 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 31
Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)
[Mulamatra] Sanskrit Text Only
Buy now!
The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)
An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence
Buy now!
Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)
Sanskrit Text with Hindi Translation
Buy now!
Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)
[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)
Buy now!
Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)
[ശിവ പുരണ] published by Aarshasri Publications & Co.
Buy now!
Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)
[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.
Buy now!