Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 24 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
kutsitaṃ yoṣidarthaṃ yatsaṃproktaṃ paṃcacūḍayā |
tanme brūhi samāsena yadi tuṣṭo'si me mune || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
strīṇāṃ svabhāvaṃ vakṣyāmi śṛṇu vipra yathātatham |
yasya śravaṇamātreṇa bhavedvairāgyamuttamam || 2 ||
[Analyze grammar]

striyo mūlaṃ hi doṣāṇāṃ laghucittāḥ sadā mune |
tadāsaktirna kartavyā mokṣepsubhiratandritaiḥ || 3 ||
[Analyze grammar]

atrāpyudāharaṃtīmamitihāsaṃ purātanam |
nāradasya ca saṃvādaṃ puṃścalyā paṃcacūḍayā || 4 ||
[Analyze grammar]

lokānparicarandhīmāndevarṣirnāradaḥ purā |
dadarśāpsarasaṃ bālāṃ paṃcacūḍāmanuttamām || 5 ||
[Analyze grammar]

papracchāpsarasaṃ subhrūṃ nārado munisattamaḥ |
saṃśayo hṛdi me kaścittanme brūhi sumadhyame || 6 ||
[Analyze grammar]

evamuktā tu sā vipraṃ pratyuvāca varāpsarā |
viṣaye sati vakṣyāmi samarthāṃ manyase'tha mām || 7 ||
[Analyze grammar]

nārada uvāca |
na tvāmaviṣaye bhadre niyokṣyāmi kathaṃcana |
strīṇāṃ svabhāvamicchāmi tvattaḥ śrotuṃ sumadhyame || 8 ||
[Analyze grammar]

sanatkumāra uvāca |
etacchrutvā vacastasya devarṣerapsarottamā |
pratyuvāca munīśaṃ taṃ devarṣiṃ munisattamam || 9 ||
[Analyze grammar]

paṃcacūḍovāca |
mune śṛṇu na śakyā strī satī vai niṃdituṃ striyā |
viditāste striyo yāśca yādṛśyaśca svabhāvataḥ || 10 ||
[Analyze grammar]

na māmarhasi devarṣe niyoktuṃ praśnamīdṛśam |
ityuktvā sā'bhavattūṣṇīṃ paṃcacūḍāpsarovarā || 11 ||
[Analyze grammar]

atha devarṣivaryo hi śrutvā tadvākyamuttamam |
pratyuvāca punastāṃ vai lokānāṃ hitakāmyayā || 12 ||
[Analyze grammar]

nārada uvāca |
mṛṣāvāde bhaveddoṣassatye doṣo na vidyate |
iti jānīhi satyaṃ tvaṃ vadātastatsumadhyame || 13 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktā sā kṛtamatī rabhasā cāruhāsinī |
strīdoṣāñśāśvatānsatyānbhāṣituṃ saṃpracakrame || 14 ||
[Analyze grammar]

pañcacūḍovāca |
kulīnā nāthavaṃtyaśca rūpavaṃtyaśca yoṣitaḥ |
maryādāsu na tiṣṭhaṃti sa doṣaḥ strīṣu nārada || 15 ||
[Analyze grammar]

na strībhyaḥ kiṃcidanyadvai pāpīyastaramasti hi |
striyo mūlaṃ hi pāpānāṃ tathā tvamapi vettha ha || 16 ||
[Analyze grammar]

samājñātānarthavataḥ pratirūpān yathepsitān |
yatīnantaramāsādya nālaṃ nāryyaḥ pratīkṣitum || 17 ||
[Analyze grammar]

asaddharmastvayaṃ strīṇāmasmākaṃ bhavati prabho |
pāpīyaso narān yadvai lajjāṃ tyaktvā bhajāmahe || 18 ||
[Analyze grammar]

striyaṃ ca yaḥ prārthayate sannikarṣaṃ ca gacchati |
īṣacca kurute sevāṃ tamevecchati yoṣitaḥ || 19 ||
[Analyze grammar]

anarthitvānmanuṣyāṇāṃ bhayātpatijanasya ca |
maryādāyāmamaryādāḥ striyastiṣṭhaṃti bhartṛṣu || 20 ||
[Analyze grammar]

nāsāṃ kaścidamānyo'sti nāsāṃ vayasi niścayaḥ |
surūpaṃ vā kurūpaṃ vā pumāṃsamupabhuṃjate || 21 ||
[Analyze grammar]

na bhayādatha vākrośānnārthahetoḥ kathaṃcana |
na jñātikulasambandhāstriyastiṣṭhaṃti bhartṛṣu || 22 ||
[Analyze grammar]

yauvane vartamānānāmiṣṭābharaṇavāsasām |
nārīṇāṃ svairavṛttīnāṃ spṛhayanti kulastriyaḥ || 23 ||
[Analyze grammar]

yā hi śaśvadbahumatā rakṣyante dayitāḥ striyaḥ |
api tāḥ samprasajjante kubjāndhajaḍavāmane || 24 ||
[Analyze grammar]

paṃguṣvapi ca devarṣe ye cānye kutsitā narāḥ |
strīṇāmagamyo lokeṣu nāsti kaścinmahāmune || 25 ||
[Analyze grammar]

yadi puṃsāṃ gatirbrahmankathaṃcinnopapadyate |
apyanyonyaṃ pravartante na ca tiṣṭhanti bhartṛṣu || 26 ||
[Analyze grammar]

alābhātpuruṣāṇāṃ ca bhayātparijanasya ca |
vadhabandhabhayāccaiva tā bhagnāśā hi yoṣitaḥ || 27 ||
[Analyze grammar]

calasvabhāva duśceṣṭā durgāhyā bhavatastathā |
prājñasya puruṣasyeha yathā ratiparigrahāt || 28 ||
[Analyze grammar]

nāgnistuṣyati kāṣṭhānāṃ nāpagānāṃ mahodadhi |
nāntakassarvabhūtānāṃ na puṃsāṃ vāmalocanāḥ || 29 ||
[Analyze grammar]

idamanyacca devarṣe rahasyaṃ sarvayoṣitām |
dṛṣṭvaiva puruṣaṃ sadyo yoniḥ praklidyate striyāḥ || 30 ||
[Analyze grammar]

susnātaṃ puruṣaṃ dṛṣṭvā sugandhaṃ malavarjitam |
yoniḥ praklidyate strīṇāṃ dṛteḥ pātrādivodakam || 31 ||
[Analyze grammar]

kāyānāmapi dātāraṃ karttāraṃ mānasāṃtvayoḥ |
rakṣitāraṃ na mṛṣyaṃti bhartāraṃ paramaṃ striyaḥ || 32 ||
[Analyze grammar]

na kāmabhogātparamānnālaṃkārārthasaṃcayāt |
tathā hitaṃ na manyante yathā ratiparigrahāt || 33 ||
[Analyze grammar]

antakaśśamano mṛtyuḥ pātālaṃ vaḍavāmukham |
kṣuradhārā viṣaṃ sarpo vahnirityekataḥ striyaḥ || 34 ||
[Analyze grammar]

yataśca bhūtāni mahāṃti paṃca yataśca loko vihito vidhātrā |
yataḥ pumāṃsaḥ pramadāśca nirmitāḥ sadaiva doṣaḥ pramadāsu nārada || 35 ||
[Analyze grammar]

sanatkumāra uvāca |
iti śrutvā vacastasyā nāradastuṣṭamānasaḥ |
tathyaṃ matvā tatastadvai viraktobhūddhi tāsu ca || 36 ||
[Analyze grammar]

ityuktaḥ strī svabhāvaste paṃcacūḍokta ādarāt |
vairāgyakāraṇaṃ vyāsa kimanyacchrotumarhasi || 37 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ strīsvabhāvavarṇanaṃ nāma caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 24

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: