Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

citragupta uvāca |
bho bho duṣkṛtakarmmāṇaḥ para dravyāpahārakāḥ |
garvitā rūpavīryeṇa paradārāvamarddakāḥ || 1 ||
[Analyze grammar]

yastvayaṃ kriyate karma tadidaṃ bhujyate punaḥ |
tatkimātmopaghātārthaṃ bhavadbhirduṣkṛtaṃ kṛtam || 2 ||
[Analyze grammar]

idānīṃ kiṃ pralapyadhve pīḍyamānāssvakarmabhiḥ |
bhujyaṃtāṃ svāni karmmāṇi nāsti doṣo hi kasyacit || 3 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ te pṛthivīpālāssaṃprāptāstatsamīpataḥ |
svakīyaiḥ karmmabhighaurairduṣkarmmabaladarpiṇaḥ || 4 ||
[Analyze grammar]

tānapi krodhasaṃyuktaścitragupto mahāprabhuḥ |
saṃśikṣayati dharmajño yamarājānuśikṣayā || 5 ||
[Analyze grammar]

citragupta uvāca |
bho bho nṛpā durācārāḥ prajā vidhvaṃsakāriṇaḥ |
alpakālasya rājyasya kṛte kiṃ duṣkṛtaṃ kṛtam || 6 ||
[Analyze grammar]

rājyabhogena mohena balādanyāyataḥ prajāḥ |
yaddaṇḍitāḥ phalaṃ tasya bhujyatāmadhunā nṛpāḥ || 7 ||
[Analyze grammar]

kva tadrājyaṃ kalatraṃ ca yadarthamaśubhaṃ kṛtam |
tatsarvaṃ saṃparityajya yūyamekākinaḥ sthitāḥ || 8 ||
[Analyze grammar]

paśyāmi tadbalaṃ naṣṭaṃ yena vidhvaṃsitāḥ prajāḥ |
yamadūtairyojyamānā adhunā kīdṛśaṃ bhavet || 9 ||
[Analyze grammar]

sanatkumāra uvāca |
evaṃ bahuvidhairvākyairupalabdhā yamena te |
svāni karmāṇi śocaṃti tūṣṇīṃ tiṣṭhaṃti pārthivāḥ || 10 ||
[Analyze grammar]

iti karmma samuddiśya nṛpāṇāṃ dharmmarāḍyamaḥ |
tatpāpapaṃkaśuddhyarthamidaṃ dūtānbravīti ca || 11 ||
[Analyze grammar]

yamarāja uvāca |
bhobhoścaṇḍa mahācaṃḍa gṛhītvā nṛpatīnbalāt |
niyamena viśudyadhvaṃ krameṇa narakāgniṣu || 12 ||
[Analyze grammar]

sanatkumāra uvāca |
tataśśīghraṃ samādāya nṛpānsaṃgṛhya pādayoḥ |
bhrāmayitvā tu vegena nikṣipyordhvaṃ pragṛhya ca || |
sarvaprāyeṇa mahatātīva tapte śilātale |
āsphālayaṃti tarasā vajreṇeva mahādrumān || 14 ||
[Analyze grammar]

tatassaraktaṃ śrotreṇa sravate jarjarīkṛtaḥ |
nissaṃjñassa sadā dehī niśceṣṭassaṃprajāyate || 15 ||
[Analyze grammar]

tatassa vāyunā spṛṣṭassatairujjīvitaḥ punaḥ |
tataḥ pāpaviśuddhyarthaṃ kṣipaṃti narakārṇave || 16 ||
[Analyze grammar]

aṣṭāviṃśatisaṃkhyābhiḥ kṣityadhassaptakoṭayaḥ |
saptamasya talasyāṃte ghore tamasi saṃsthitaḥ || 17 ||
[Analyze grammar]

ghorākhyā prathamā koṭiḥ sughorā tadadhaḥ sthitā |
atighorā mahāghorā ghorarūpā ca paṃcamī || 18 ||
[Analyze grammar]

ṣaṣṭhī talātalākhyā ca saptamī ca bhayānakā |
aṣṭamī kālarātriśca navamī ca bhayotkaṭā || 19 ||
[Analyze grammar]

daśamī tadadhaścaṇḍā mahācaṇḍā tato'pyadhaḥ |
caṇḍakolāhalā cānyā pracaṇḍā caṇḍanāyikā || 20 ||
[Analyze grammar]

padmā padmāvatī bhītā bhīmā bhīṣaṇanāyikā |
karālā vikarālā ca vajrāviṃśatimā smṛtā || 21 ||
[Analyze grammar]

trikoṇā pañcakoṇā ca sudīrghā cākhilārtidā |
samā bhīmabalā bhogrā dīptaprāyeti cāntimī || 22 ||
[Analyze grammar]

iti te nāmataḥ proktā ghorā narakakoṭayaḥ |
aṣṭāviṃśatirevaitāḥ pāpānāṃ yātanātmikāḥ || 23 ||
[Analyze grammar]

tāsāṃ krameṇa vijñeyāḥ paṃca pañcaiva nāyakāḥ |
pratyekaṃ sarvakoṭīnāṃ nāmatassaṃnibodhata || 24 ||
[Analyze grammar]

rauravaḥ prathamasteṣāṃ ruvaṃte yatra dehinaḥ |
mahārauravapīḍābhirmahāṃto'pi rudaṃti ca || 25 ||
[Analyze grammar]

tataśśītaṃ tathā coṣṇaṃ paṃcādyā nāyakāssmṛtāḥ |
sughorastu mahātīkṣṇastathā saṃjīvanaḥ smṛtaḥ || 26 ||
[Analyze grammar]

mahātamo vilomaśca vilopaścāpi kaṃṭaka |
tīvravegaḥ karālaśca vikarālaḥ prakaṃpanaḥ || 27 ||
[Analyze grammar]

mahāvakraśca kālaśca kālasūtraḥ pragarjanaḥ |
sūcīmukhassunetiśca khādakassuprapīḍanaḥ || 28 ||
[Analyze grammar]

kumbhīpākasupākau ca krakacaścātidāruṇaḥ |
aṃgārarāśibhavanaṃ merurasṛkprahitastataḥ || 29 ||
[Analyze grammar]

tīkṣṇatuṇḍaśca śakunirmahāsaṃvartakaḥ kratuḥ |
taptajaṃtuḥ paṃkalepaḥ pratimāṃsastrapūdbhavaḥ || 30 ||
[Analyze grammar]

ucchvāsassunirucchvāso sudīrghaḥ kūṭaśālmaliḥ |
duriṣṭassumahāvādaḥ pravādassupratāpanaḥ || 31 ||
[Analyze grammar]

tato megho vṛṣaḥ śālmassiṃhavyāghragajānanāḥ |
śvasūkarājamahiṣaghūkakokavṛkānanāḥ || 32 ||
[Analyze grammar]

grāhakuṃbhīnanakrākhyā ssarpakūrmākhyavāyasāḥ |
gṛdhrolūkahalokākhyāḥ śārdūlakrathakarkaṭāḥ || 33 ||
[Analyze grammar]

maṃḍūkāḥ pūtivaktrāśca raktākṣaḥ pūtimṛttikāḥ |
kaṇadhūmrastathāgniśca kṛmigandhivapustathā || 34 ||
[Analyze grammar]

agnīdhraścāpratiṣṭhaśca rudhirābhaśśvabhojanaḥ |
lālā bhekṣāṃtrabhakṣau ca sarvabhakṣaḥ sudāruṇaḥ || 35 ||
[Analyze grammar]

kaṃṭakassuviśālaśca vikaṭaḥ kaṭapūtanaḥ |
aṃbarīṣaḥ kaṭāhaśca kaṣṭā vaitaraṇī nadī || 36 ||
[Analyze grammar]

sutaptalohaśayana ekapādaḥ prapūraṇaḥ |
asitālavanaṃ ghoramasthibhaṃgaḥ supūraṇaḥ || 37 ||
[Analyze grammar]

vilātaso'suyaṃtro'pi kūṭapāśaḥ pramardanaḥ |
mahācūrṇṇo sucūrṇṇo'pi taptalohamayaṃ tathā || 38 ||
[Analyze grammar]

parvataḥ kṣuradhārā ca tathā yamalaparvataḥ |
mūtraviṣṭhāśrukūpaśca kṣārakūpaśca śītalaḥ || 39 ||
[Analyze grammar]

musalolūkhalaṃ yantraṃ śilāśakaṭalāṃgalam |
tālapatrāsigahanaṃ mahāśakaṭamaṇḍapam || 40 ||
[Analyze grammar]

saṃmohamasthibhaṃgaśca taptaścalamayo guḍam |
bahudukhaṃ mahākleśaḥ kaśmalaṃ samalaṃ malāt || 41 ||
[Analyze grammar]

hālāhalo virūpaśca svarūpaśca yamānugaḥ || |
ekapādastripādaśca tīvraścācīvaraṃ tamaḥ || 42 ||
[Analyze grammar]

aṣṭāviṃśatirityete kramaśaḥ paṃcapaṃcakam |
koṭīnāmānupūrvyeṇa paṃca paṃcaiva nāyakāḥ || 43 ||
[Analyze grammar]

rauravāya prabodhyaṃte narakāṇāṃ śataṃ smṛtam |
catvāriṃśacchataṃ proktaṃ mahānarakamaṇḍalam || 44 ||
[Analyze grammar]

iti te vyāsa saṃproktā narakasya sthitirmayā |
prasaṃkhyānācca vairāgyaṃ śṛṇu pāpagatiṃ ca tām || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ narakalokavarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: