Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
dvijadravyāpaharaṇamapi dāyavyatikramaḥ |
atimāno'tikopaśca dāṃbhikatvaṃ kṛtaghnatā|| 1 || || |
atyaṃtaviṣayāsaktiḥ kārpaṇyaṃ sādhumatsaraḥ |
paradārābhigamanaṃ sādhukanyāsudūṣaṇam || 2 ||
[Analyze grammar]

parivittiḥ parivettā ca yayā ca parividyate |
tayordānaṃ ca kanyāyāstayoreva ca yājanam || 3 ||
[Analyze grammar]

śivāśramatarūṇāṃ ca puṣpārāmavināśanam |
yaḥ pīḍāmāśramasthānāmācaredalpikāmapi || 4 ||
[Analyze grammar]

sabhṛtyaparivārasya paśudhānyadhanasya ca |
kupyadhānyapaśusteyamapāṃ vyāpāvanaṃ tathā || 5 ||
[Analyze grammar]

yajñārāmataḍāgānāṃ dārāpatyasya vikrayam |
tīrthayātropavāsānāṃ vratopanayakarmmiṇām || 6 ||
[Analyze grammar]

strīdhanānyupajīvaṃti strībhirapyantanirjitāḥ |
arakṣaṇaṃ ca nārīṇāṃ māyayā strīniṣevaṇam || 7 ||
[Analyze grammar]

kālāgatāpradānaṃ ca dhānyavṛddhyupasevanam |
niṃditācca dhanādānaṃ paṇyānāṃ kūṭa jīvanam || 8 ||
[Analyze grammar]

viṣamāraṇyapatrāṇāṃ satataṃ vṛṣavāhanam |
uccāṭanābhicāraṃ ca dhānyādānaṃ bhiṣakkriyā || 9 ||
[Analyze grammar]

jihvākāmopabhogārthaṃ yasyāraṃbhaḥ sukarmasu |
mūlenakhyāpako nityaṃ vedajñānādikaṃ ca yat || 10 ||
[Analyze grammar]

brāhmyādivratasaṃtyāgaścānyācāraniṣevaṇam |
asacchāstrādhigamanaṃ śuṣkatarkāvalambanam || 11 ||
[Analyze grammar]

devāgnigurusādhūnāṃ nindayā brāhmaṇasya ca |
pratyakṣaṃ vā parokṣaṃ vā rājñāṃ maṇḍalināmapi || 12 ||
[Analyze grammar]

utsannapitṛdevejyā svakarmmatyāginaśca ye |
duḥśīlā nāstikāḥ pāpāssadā vā'satyavādinaḥ || 13 ||
[Analyze grammar]

parvakāle divā vāpsu viyonau paśuyoniṣu |
rajasvalāyā yonau ca maithunaṃ yaḥ samācaret || 14 ||
[Analyze grammar]

strīputramitrasaṃprāptāvāśācchedakarāśca ye |
janasyāpriya vaktāraḥ krūrā samayavedinaḥ || 15 ||
[Analyze grammar]

bhettā taḍāgakūpānāṃ saṃkrayāṇāṃ rasasya ca |
ekapaṃktisthitānāṃ ca pākabhedaṃ karoti yaḥ || 16 ||
[Analyze grammar]

ityetaiḥ strīnarāḥ pāpairupapātakinaḥ smṛtāḥ |
yuktā ebhistathānye'pi śṛṇu tāṃstu bravīmi te || 17 ||
[Analyze grammar]

ye gobrāhmaṇakanyānāṃ svāmimitratapasvinām |
vināśayaṃti kāryyāṇi te narā nārakāḥ smṛtāḥ || 18 ||
[Analyze grammar]

parastriyābhitapyaṃte ye paradravyasūcakāḥ |
paradravyaharā nityaṃ taulamithyānusārakāḥ || 19 ||
[Analyze grammar]

dvijaduḥkhakarā ye ca prahāraṃ coddharaṃti ye |
sevante tu dvijāśśūdrāṃ surāṃ badhnaṃti kāmataḥ || 20 ||
[Analyze grammar]

ye pāpaniratāḥ krūrāḥ ye'pi hiṃsāpriyā narāḥ |
vṛttyarthaṃ ye'pi kurvaṃti dānayajñādikāḥ kriyāḥ || 21 ||
[Analyze grammar]

goṣṭhāgnijalarathyāsu tarucchāyā nageṣu ca |
tyajaṃti ye purīṣādyānārāmāyataneṣu ca || 22 ||
[Analyze grammar]

lajjāśramaprāsādeṣu mayapānaratāśca ye |
kṛtakelibhujaṃgāśca randhrānveṣaṇatatparāḥ || 23 ||
[Analyze grammar]

vaṃśeṣṭakā śilākāṣṭhaiḥ śṛṅgaiśśaṃkubhireva ca |
ye mārgamanuruṃdhaṃti parasīmāṃ haraṃti ye || 24 ||
[Analyze grammar]

kūṭaśāsanakartāraḥ kūṭakarmakriyāratāḥ |
kūṭapākānnavastrāṇāṃ kūṭasaṃvyavahāriṇaḥ || 25 ||
[Analyze grammar]

dhanuṣaḥ śastraśalyānāṃ kartā yaḥ krayavikrayī |
nirddayo'tīvabhṛtyeṣu paśūnāṃ damanaśca yaḥ || 26 ||
[Analyze grammar]

mithyā pravadato vāca ākarṇayati yaśśanaiḥ |
svāmimitragurudrohī māyāvī capalaśśaṭhaḥ || 27 ||
[Analyze grammar]

ye bhāryyāputramitrāṇi bālavṛddhakṛśāturān |
bhṛtyānatithibaṃdhūṃśca tyaktvāśnaṃti bubhukṣitān || 28 ||
[Analyze grammar]

yaḥ svayaṃ miṣṭamaśnāti viprebhyo na prayacchati |
vṛthāpākassa vijñeyo brahmavādiṣu garhitaḥ || 29 ||
[Analyze grammar]

niyamānsvayamādāya ye tyajaṃtyajitendriyāḥ |
pravrajyāvāsitā ye ca harasyāsyaprabhedakāḥ || 30 ||
[Analyze grammar]

ye tāḍayaṃti gāṃ krūrā damayaṃte muhurmuhuḥ |
durbalānye na puṣṇaṃti satataṃ ye tyajaṃti ca || 31 ||
[Analyze grammar]

pīḍayaṃtyatibhāreṇā'sahaṃtaṃ vāhayaṃti ca |
yojayannakṛtāhārānna vimuṃcaṃti saṃyatān || 32 ||
[Analyze grammar]

ye bhārakṣatarogārtāngovṛṣāṃśca kṣudhāturān |
na pālayaṃti yatnena goghnāste nārakāssmṛtāḥ || 33 ||
[Analyze grammar]

vṛṣāṇāṃ vṛṣaṇānye ca pāpiṣṭhā gālayaṃti ca |
vāhayaṃti ca gāṃ vaṃdhyāṃ mahānārakino narāḥ || 34 ||
[Analyze grammar]

āśayā samanuprāptānkṣuttṛṣṇāśramakarśitān |
atithīṃśca tathānāthānsvatantrā gṛhamāgatān || 35 ||
[Analyze grammar]

annābhilāṣāndīnānvā bālavṛddhakṛśāturān |
nānukaṃpaṃti ye mūḍhāste yāṃti narakārṇavam || 36 ||
[Analyze grammar]

gṛheṣvarthā nivartante smaśānādapi bāṃdhavāḥ |
sukṛtaṃ duṣkṛtaṃ caiva gacchaṃtamanugacchati || 37 ||
[Analyze grammar]

ajāviko māhiṣikassāmudro vṛṣalīpatiḥ |
śūdravatkṣatravṛttiśca nārakī syād dvijādhamaḥ || 38 ||
[Analyze grammar]

śilpinaḥ kāravo vaidyā hemakārā nṛpadhvajāḥ |
bhṛtakā kūṭasaṃyuktāḥ sarve te nārakāḥ smṛtāḥ || 39 ||
[Analyze grammar]

yaścocitamatikramya svecchayai vāharetkaram |
narake pacyate so'pi yopi daṇḍarucirnaraḥ || 40 ||
[Analyze grammar]

utkocakai rucikrītaistaskaraiśca prapīḍyate |
yasya rājñaḥ prajā rāṣṭre pacyate narakeṣu saḥ || 41 ||
[Analyze grammar]

ye dvijāḥ parigṛhṇaṃti nṛpasyānyāyavartinaḥ |
te prayāṃti tu ghoreṣu narakeṣu na saṃśayaḥ || 42 ||
[Analyze grammar]

anyāyātsamupādāya dvijebhyo yaḥ prayacchati |
prajābhyaḥ pacyate so'pi narakeṣu nṛpo yathā || 43 ||
[Analyze grammar]

pāradārikacaurāṇāṃ caṃḍānāṃ vidyate tvagham |
paradāraratasyāpi rājño bhavati nityaśaḥ || 44 ||
[Analyze grammar]

acauraṃ cauravatpaśyeccauraṃ vācaurarūpiṇam |
avicārya nṛpastasmāddhātayannarakaṃ vrajet || 45 ||
[Analyze grammar]

ghṛtatailānnapānāni madhumāṃsasurāsavam |
guḍekṣuśākadugdhāni dadhimūlaphalāni ca || 46 ||
[Analyze grammar]

tṛṇaṃ kāṣṭhaṃ patrapuṣpamauṣadhaṃ cātmabhojanam |
upānatchatraśakaṭamāsanaṃ ca kamaṃḍalum || 47 ||
[Analyze grammar]

tāmrasīsatrapuḥ śastraṃ śaṃkhādyaṃ ca jalodbhavam |
vaidyaṃ ca vaiṇavaṃ cānyadgṛhopaskaraṇāni ca || 48 ||
[Analyze grammar]

aurṇṇakārpāsakauśeyapaṭṭasūtrodbhavāni ca |
sthūlasūkṣmāṇi vastrāṇi ye lobhāddhi haraṃti ca || 49 ||
[Analyze grammar]

evamādīni cānyāni dravyāṇi vividhāni ca |
narakeṣu dhruvaṃ yānti cāpahṛtyālpakāni ca || 50 ||
[Analyze grammar]

tadvā yadvā paradravyamapi sarṣapamātrakam |
apahṛtya narā yāṃti narakaṃ nātra saṃśayaḥ || 51 ||
[Analyze grammar]

evamādyairnaraḥ pāpairutkrāṃtisamanaṃtaram |
śarīrayātanārthāya sarvākāramavāpnuyāt || 52 ||
[Analyze grammar]

yamalokaṃ vrajaṃtyete śarīreṇa yamājñayā |
yamadūtairmahāghorainīyamānāssuduḥkhitāḥ || 53 ||
[Analyze grammar]

devatiryaṅmanuṣyāṇāmadharmaniratātmanām |
dharmarājaḥ smṛtaśśāstā sughorairvividhairvadhaiḥ || 54 ||
[Analyze grammar]

niyamācārayuktānāṃ pramādātskhalitātmanām |
prāyaścittairguruśśāstā na budhairiṣyate yamaḥ || 55 ||
[Analyze grammar]

pāradārikacaurāṇāmanyāyavyavahāriṇām |
nṛpatiśśāsakaḥ proktaḥ pracchannānāṃ sa dharmmarāṭ || 56 ||
[Analyze grammar]

tasmātkṛtasya pāpasya prāyaścittaṃ samācaret |
nābhuktasyānyathānāśaḥ kalpakoṭiśatairapi || 57 ||
[Analyze grammar]

yaḥ karoti svayaṃ karmma kārayeccānumodayet |
kāyena manasā vācā tasya pāpagatiḥ phalam || 58 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyā mumāsaṃhitāyāṃ pāpabhedavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other print editions:

Also see the following print editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me keep this site Ad-Free

For over a decade, this site has never bothered you with ads. I want to keep it that way. But I humbly request your help to keep doing what I do best: provide the world with unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: