Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
ye pāpaniratā jīvā mahānarakahetavaḥ |
bhagavaṃstānsamācakṣva brahmaputra namo'stu te || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
ye pāpaniratā jīvā mahānarakahetavaḥ |
te samāsena kathyaṃte sāvadhānatayā śṛṇu || 2 ||
[Analyze grammar]

parastrīdravyasaṃkalpaścetasā'niṣṭaciṃtanam |
akāryābhiniveśaśca caturddhā karma mānasam || 3 ||
[Analyze grammar]

avibaddhapralāpatvamasatyaṃ cāpriyaṃ ca yat |
parokṣataśca paiśunyaṃ caturddhā karma vācikam || 4 ||
[Analyze grammar]

abhakṣyabhakṣaṇaṃ hiṃsā mithyākāryya niveśanam |
parasvānāmupādānaṃ caturddhā karma kāyikam || 5 ||
[Analyze grammar]

ityetadvā daśavidhaṃ karma proktaṃ trisādhanam |
asya bhedānpunarvakṣye yeṣāṃ phalamanaṃtakam || 6 ||
[Analyze grammar]

ye dviṣaṃti mahādevaṃ saṃsārārṇavatārakam |
sumahatpātakaṃ teṣāṃ nirayārṇavagāminām || 7 ||
[Analyze grammar]

ye śivajñānavaktāraṃ nindaṃti ca tapasvinam |
gurūnpitṝnathonmattāste yāṃti nirayārṇavam || 8 ||
[Analyze grammar]

śivanindā gurornindā śivajñānasya dūṣaṇam |
devadravyāpaharaṇaṃ dvijadravyavināśanam || 9 ||
[Analyze grammar]

haraṃti ye ca saṃmūḍhāśśivajñānasya pustakam |
mahāṃti pātakānyāhuranantaphaladāni ṣaṭ || 10 ||
[Analyze grammar]

nābhinandaṃti ye dṛṣṭvā śivapūjāṃ prakalpitām |
na namaṃtyarcitaṃ dṛṣṭvā śivaliṃgaṃ stuvaṃti na || 11 ||
[Analyze grammar]

yatheṣṭaceṣṭā niśśaṃkāssaṃtiṣṭhaṃte ramaṃti ca |
upacāravinirmuktāśśivāgre gurusannidhau || 12 ||
[Analyze grammar]

sthānasaṃskārapūjāṃ ca ye na kurvaṃti parvasu |
vidhivadvā gurūṇāṃ ca karmmayogavyavasthitāḥ || 13 ||
[Analyze grammar]

ye tyajaṃti śivācāraṃ śivabhaktāndviṣaṃti ca |
asaṃpūjya śivajñānaṃ ye'dhīyaṃte likhaṃti ca || 14 ||
[Analyze grammar]

anyāyataḥ prayacchaṃti śṛṇvantyuccārayaṃti ca |
vikrīḍaṃti ca lobhena kujñānaniyamena ca || 15 ||
[Analyze grammar]

asaṃskṛtapradeśeṣu yatheṣṭaṃ svāpayaṃti ca |
śivajñānakathā''kṣepaṃ yaḥ kṛtvānyatprabhāṣate || 16 ||
[Analyze grammar]

na bravīti ca yaḥ satyaṃ na pradānaṃ karoti ca |
aśucirvā'śucisthāne yaḥ pravakti śṛṇoti ca || 17 ||
[Analyze grammar]

gurupūjāmakṛtvaiva yaśśāstraṃ śrotumicchati |
na karoti ca śuśrūṣāmājñāṃ ca bhaktibhāvataḥ || 18 ||
[Analyze grammar]

nābhinandaṃti tadvākyamuttaraṃ ca prayacchati |
gurukarmaṇyasādhyaṃ yattadupekṣāṃ karoti ca || 19 ||
[Analyze grammar]

gurumārttamaśaktaṃ ca videśaṃ prasthitaṃ tathā |
vairibhiḥ paribhūtaṃ vā yassaṃtyajati pāpakṛt || 20 ||
[Analyze grammar]

tadbhāryyāputramitreṣu yaścāvajñāṃ karoti ca |
evaṃ suvācakasyāpi gurordharmānudarśinaḥ || 21 ||
[Analyze grammar]

etāni khalu sarvāṇi karmāṇi munisattama |
sumahatpātakānyāhuśśivanindāsamāni ca || 22 ||
[Analyze grammar]

brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ |
mahāpātakinastvete tatsaṃyogī ca paṃcamaḥ || 23 ||
[Analyze grammar]

krodhāllobhādbhayāddveṣādbrāhmaṇasya vadhe tu yaḥ |
marmāṃtikaṃ mahādoṣamuktvā sa brahmahā bhavet || 24 ||
[Analyze grammar]

brāhmaṇaṃ yaḥ samāhūya dattvā yaścādadāti ca |
nirddoṣaṃ dūṣayedyastu sa naro brahmahā bhavet || 25 ||
[Analyze grammar]

yaśca vidyābhimānena nistejayati sudvijam |
udāsīnaṃ sabhāmadhye brahmahā sa prakīrtitaḥ || 26 ||
[Analyze grammar]

mithyāguṇairya ātmānaṃ nayatyutkarṣatāṃ balāt |
guṇānapi nirudvāsya sa ca vai brahmahā bhavet || 27 ||
[Analyze grammar]

gavāṃ vṛṣābhibhūtānāṃ dvijānāṃ gurupūrvakam |
yassamācarate vipra tamāhurbrahmaghātakam || 28 ||
[Analyze grammar]

devadvijagavāṃ bhūmiṃ pradattāṃ harate tu yaḥ |
pranaṣṭāmapi kālena tamāhurbrahmaghātakam || 29 ||
[Analyze grammar]

devadvijasvaharaṇamanyāyenārjitaṃ tu yat |
brahmahatyāsamaṃ jñeyaṃ pātakaṃ nātra saṃśayaḥ || 30 ||
[Analyze grammar]

adhītya yo dvijo vedaṃ brahmajñānaṃ śivātmakam |
yadi tyajati yo mūḍhaḥ surāpānasya tatsamam || 31 ||
[Analyze grammar]

yatkiṃciddhi vrataṃ gṛhya niyamaṃ yajanaṃ tathā |
saṃtyāgaḥ pañcayajñānāṃ surāpānasya tatsamam || 32 ||
[Analyze grammar]

pitṛmātṛparityāgaḥ kūṭasākṣyaṃ dvijānṛtam |
āmiṣaṃ śivabhaktānāmabhakṣyasya ca bhakṣaṇam || 33 ||
[Analyze grammar]

vane niraparādhānāṃ prāṇināṃ cāpaghātanam |
dvijārthaṃ prakṣipetsādhurna dharmārthaṃ niyojayet || 34 ||
[Analyze grammar]

gavāṃ mārge vane grāme yaiścaivāgniḥ pradīyate |
iti pāpāni ghorāṇi brahmahatyāsamāni ca || 35 ||
[Analyze grammar]

dīnasarvasvaharaṇaṃ narastrīgajavājinām |
gobhūrajatavastrāṇāmauṣadhīnāṃ rasasya ca || 36 ||
[Analyze grammar]

candanāgarukarpūrakastūrīpaṭṭavāsasām |
vikrayastvavipattau yaḥ kṛto jñānād dvijātibhiḥ || 37 ||
[Analyze grammar]

hastanyāsāpaharaṇaṃ rukmasteyasamaṃ smṛtam |
kanyānāṃ varayogyānāmadānaṃ sadṛśe vare || 38 ||
[Analyze grammar]

putramitrakalatreṣu gamanaṃ bhaginīṣu ca |
kumārīsāhasaṃ ghoramadyapastrīniṣevaṇam || 39 ||
[Analyze grammar]

savarṇāyāśca gamanaṃ gurubhāryyāsamaṃ smṛtam |
mahāpāpāni coktāni śṛṇu tvamupapātakam || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāṃ mahāpātakavarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: